"ऋग्वेदः सूक्तं ८.४४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ५६३:
 
अथाग्नेयीष्टिः -- अग्निर्मूर्धा दिवः ककुद्भुवो यज्ञस्य रजसश्च नेतेत्युपांशु हविषो याज्यानुवाक्ये मूर्धन्वत्यन्या भवति सद्वत्यन्यैष वै मूर्धा य एष तपत्येतस्यैवावरुद्ध्या - माश [https://sa.wikisource.org/s/epf १३.४.१.१३]
 
अग्निर्मूर्द्धा इति त्रिषु वेदेषु मंगल ग्रहस्य मन्त्रमस्ति।
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.४४" इत्यस्माद् प्रतिप्राप्तम्