"ऋग्वेदः सूक्तं १०.७१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २१७:
== ==
{{टिप्पणी|
समाधितः व्युत्थानानुसारेण अस्य सूक्तस्य व्याख्या संभवमस्ति। अस्मिन् संदर्भे सरस्वतीरहस्योपनिदस्य [https://sa.wikisource.org/s/wr1 ३.२३] सूत्रं अस्ति, भाति, प्रिय, रूप एवं नाम ध्यातव्यमस्ति।
 
१०.७१.४ उत त्वः पश्यन् इति
 
मन्त्रेण न्यासः - यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना । योगी याति परं स्थानं सा मां पातु सरस्वती ॥ - सरस्वतीरहस्योपनिषत् [https://sa.wikisource.org/s/wr1 २.९]
 
१०.७१.७ अक्षण्वन्तः कर्णवन्तो इति
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७१" इत्यस्माद् प्रतिप्राप्तम्