"ऋग्वेदः सूक्तं १.३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४६:
 
मन्त्रेण न्यासः - या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते । अनादिनिधनानन्ता सा मां पातु सरस्वती ॥ सरस्वतीरहस्योपनिषत् [https://sa.wikisource.org/s/wr1 २.३]
 
१.३.१२ महो अर्णः सरस्वती इति
 
मन्त्रेण न्यासः - अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति । रुद्रादित्यादिरूपस्था यस्यामावेश्यतां पुनः । ध्यायन्ति सर्वरूपैका सा मां पातु सरस्वती । - सरस्वतीरहस्योपनिषत् [https://sa.wikisource.org/s/wr1 २.५]
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३" इत्यस्माद् प्रतिप्राप्तम्