"ऋग्वेदः सूक्तं १.३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४६:
 
मन्त्रेण न्यासः - या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते । अनादिनिधनानन्ता सा मां पातु सरस्वती ॥ सरस्वतीरहस्योपनिषत् [https://sa.wikisource.org/s/wr1 २.३]
 
१.३.११ चोदयित्री सूनृतानां इति
 
मन्त्रेण न्यासः - अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी । प्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती ॥ - सरस्वतीरहस्योपनिषत् [https://sa.wikisource.org/s/wr1 २.४]
 
१.३.१२ महो अर्णः सरस्वती इति
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३" इत्यस्माद् प्रतिप्राप्तम्