"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६५:
तस्माद्यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् । पशूंस्तांश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये।।
 
वायव्यानां पशूनां विषये सम्प्रति अल्पज्ञातमस्ति। तैआ [https://sa.wikisource.org/s/h46 ३.११.११] कथनमस्ति यत् ग्राम्यानां पशूनां देवता अग्निः अस्ति, आरण्यकानां वायुः। आरण्याः पशवः अनियन्त्रणीयाः भवन्ति, ग्राम्याः नियन्त्रणीयाः सन्ति। अपि च, ग्राम्याः पशवः आरण्यकानां नियन्त्रकाः सन्ति, यथा पुरुषः पशूनां। ग्राम्याः पशवः पयसः प्रदातृकाः भवन्ति। पयः अर्थात् क्रोधादिआवेगेभ्यः मुक्तावस्था। वायोः कार्यं वनस्पतिषु गुरुत्वाकर्षणशक्त्याः प्रतिरोधः अस्ति, वयः सदृशावस्था।
 
महाभारते आदिपर्वे [[महाभारतम्-01-आदिपर्व-140|१२९.४५]] उत्तरपाञ्चालराज्ये द्रुपदस्य पितुः पृषतस्य उल्लेखमस्ति। अत्र पाञ्चालराज्यः सर्वहुतशब्दस्य पर्यायवाची प्रतीयते। [https://commons.wikimedia.org/wiki/File:Dr._Fatah_Singh.jpg डा. फतहसिंहः] कथयति स्म यत् द्रुपदः यागेषु पशुबन्धनार्थं मेथ्याः संज्ञा अस्ति द्रुपदेषु बद्धः। द्रु - द्रुतगतौ। द्रुपदस्य विपरीतं द्रोणः - द्रु न, स्थैर्यम् अस्ति। यदि कोपि जनः यथार्थतः सर्वहोता, सर्वेषां जनानां होता, नेता, दूतः भवितुं इच्छति, तेषु मनःसु प्रवेशं वाञ्छति, तर्हि तस्य चेतनातन्त्रस्य अव्यवस्था अन्येषां चेतनातन्त्रेभ्यः न्यूना भवितुं अपेक्षितमस्ति। आधुनिकविज्ञाने अस्य संज्ञा एण्ट्रांपी आफ इन्फोर्मेशन अस्ति। यदि एवं न भवति, तर्हि चेतनातन्त्रोपरि येषां संवादानां आपतनं भविष्यति, ते विरूपाः, विकृताः भविष्यन्ति। श्रीरजनीशमहोदयानुसारेण ([https://oshohindipravachan.wordpress.com/pravachan/%E0%A4%9C%E0%A4%BF%E0%A4%A8-%E0%A4%96%E0%A5%8B%E0%A4%9C%E0%A4%BE-%E0%A4%A4%E0%A4%BF%E0%A4%A8-%E0%A4%AA%E0%A4%BE%E0%A4%87%E0%A4%AF%E0%A4%BE%E0%A4%82/14-%E0%A4%B8%E0%A4%BE%E0%A4%A4-%E0%A4%B6%E0%A4%B0%E0%A5%80%E0%A4%B0-%E0%A4%94%E0%A4%B0-%E0%A4%B8%E0%A4%BE%E0%A4%A4-%E0%A4%9A%E0%A4%95%E0%A5%8D%E0%A4%B0/ कुण्डली और सात शरीर] प्रवचनमाला) कण्ठस्य विशुद्धिसंज्ञकचक्रस्य चेतनायाः अयं वैशिष्ट्यं अस्ति।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्