"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३६५:
तस्माद्यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् । पशूंस्तांश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये।।
 
वायव्यानां पशूनां विषये सम्प्रति अल्पज्ञातमस्ति। तैआ [https://sa.wikisource.org/s/h46 ३.११.११] कथनमस्ति यत् ग्राम्यानां [http://puranastudy.000space.com/pur_index17/pashu1.htm पशूनां] देवता अग्निः अस्ति, आरण्यकानां वायुः। [https://puranastudy.angelfire.com/pur_index2/aranya.htm आरण्याः] पशवः अनियन्त्रणीयाः भवन्ति, ग्राम्याः नियन्त्रणीयाः सन्ति। अपि च, ग्राम्याः पशवः आरण्यकानां नियन्त्रकाः सन्ति, यथा पुरुषः पशूनां। ग्राम्याः पशवः पयसः प्रदातृकाः भवन्ति। पयः अर्थात् क्रोधादिआवेगेभ्यः मुक्तावस्था।
 
तैत्तिरीय संहिता [https://sa.wikisource.org/s/1e2i १.८.७.१], तैत्तिरीय ब्राह्मण [https://sa.wikisource.org/s/nkz १.७.१.१] व ३.७.१.५ , शतपथ ब्राह्मण [https://sa.wikisource.org/s/epz २.६.३.६] आदिषु पयः वायव्यः अस्ति। वायोः कार्यं वनस्पतिषु गुरुत्वाकर्षणशक्त्याः प्रतिरोधः अस्ति, वयः सदृशावस्था। रामाख्याने यः हनुमानः अस्ति, सः वायोः पुत्रः अस्ति एवं राक्षसानां उपरि नियन्त्रकः अस्ति।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्