"काशीपञ्चकम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
ज्ञानप्रवाहा विमलादिगङ्गा सा काशिकाहं निजबोधरूपा .. १..
 
यस्यामिदं कल्पितमिन्द्रजालं चराचरं भाति मनोविलासम् .
सच्चित्सुखैका परमात्मरूपा सा काशिकाहं निजबोधरूपा .. २..
चराचरं भाति मनोविलासम् .
सच्चित्सुखैका परमात्मरूपा
सा काशिकाहं निजबोधरूपा .. २..
 
कोशेषु पञ्चस्वधिराजमाना बुद्धिर्भवानी प्रतिदेहगेहम्
साक्षी शिवः सर्वगतोऽन्तरात्मा सा काशिकाहं निजबोधरूपा .. ..
बुद्धिर्भवानी प्रतिदेहगेहम् .
साक्षी शिवः सर्वगतोऽन्तरात्मा
सा काशिकाहं निजबोधरूपा .. ३..
 
काश्यां हि काश्यते काशी काशी सर्वप्रकाशिका .
सा काशी विदिता येन तेन प्राप्ता हि काशिका .. ४..
 
काशीक्षेत्रं शरीरं त्रिभुवन-जननी व्यापिनी ज्ञानगङ्गा भक्तिः श्रद्धा गयेयं निजगुरु-चरणध्यानयोगः प्रयागः .
विश्वेशोऽयं तुरीयः सकलजन-मनःसाक्षिभूतोऽन्तरात्मा देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति .. ५..
भक्तिः श्रद्धा गयेयं निजगुरु-चरणध्यानयोगः प्रयागः .
विश्वेशोऽयं तुरीयः सकलजन-मनःसाक्षिभूतोऽन्तरात्मा
देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति .. ५..
 
--शङ्कराचार्य
"https://sa.wikisource.org/wiki/काशीपञ्चकम्" इत्यस्माद् प्रतिप्राप्तम्