"कौपीनपञ्चकम्" इत्यस्य संस्करणे भेदः

॥कौपीन पंचकं ( शंकराचार्य) || कौपीन पंचकम् व... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ८:
विशोकमन्तःकरणे चरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||१||
 
(1)
 
मूलं तरोः केवलमाश्रयन्तः
Line २० ⟶ १८:
अहर्निशं ब्रह्मसुखे रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||३||
 
 
देहादिभावं परिवर्तयन्तः
Line २६ ⟶ २३:
नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||४||
 
 
ब्रह्माक्षरं पावनमुच्चरन्तो
Line ३२ ⟶ २८:
भिक्षाशिनो दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||५||
 
 
||इति श्रीमद् शङ्कराचार्यकृत कौपीन पञ्चकं संपूर्णम् ||
"https://sa.wikisource.org/wiki/कौपीनपञ्चकम्" इत्यस्माद् प्रतिप्राप्तम्