"ऋग्वेदः सूक्तं ६.४७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ५२५:
अप । प्रोथ । दुन्दुभे । दुच्छुनाः । इतः । इन्द्रस्य । मुष्टिः । असि । वीळयस्व ॥३०
 
हे दुन्दुभे "आ "क्रन्दय अस्मच्छत्रून् रोदय । “बलं सेनारूपम् "ओजः शरीरबलं च "नः अस्मभ्यम् "आ “धाः आधेहि । प्रयच्छ । तथा “दुरिता दुरितानि दुर्गमनानि "बाधमानः हिंसंस्त्वं “निः "स्तनिहि नितरां शब्दं कुरु ।' स्तन शब्दे' इति धातुः । हे "दुन्दुभे "दुच्छुनाः अस्मद्दुःखहेतुभूतं शुनं सुखं यासां तादृशीः शत्रुसेनाः "इतः अस्मत्स्थानात “अप "प्रोथ बाधस्व । त्वं च “इन्द्रस्य "मुष्टिरसि । मुष्टिरिव[https://www.angelfire.com/in4/vedastudy/pur_index23/mushti.htm मुष्टि]रिव शत्रूणां हन्ता भवसि । अतोऽस्मान् वीळयस्व दृढीकुरु ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_६.४७" इत्यस्माद् प्रतिप्राप्तम्