"ऋग्वेदः सूक्तं ४.१७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ७५:
तव॑ त्वि॒षो जनि॑मन्रेजत॒ द्यौ रेज॒द्भूमि॑र्भि॒यसा॒ स्वस्य॑ म॒न्योः ।
 
ऋ॒घा॒यंत॑ऋ॒घा॒यन्त॑ सु॒भ्वः१॒॑ पर्व॑तास॒ आर्दं॒धन्वा॑नि स॒रयं॑त॒ आपः॑ ॥२
 
तव॑ । त्वि॒षः । जनि॑मन् । रे॒ज॒त॒ । द्यौः । रेज॑त् । भूमिः॑ । भि॒यसा॑ । स्वस्य॑ । म॒न्योः ।
पङ्क्तिः ९०:
भि॒नद्गि॒रिं शव॑सा॒ वज्र॑मि॒ष्णन्ना॑विष्कृण्वा॒नः स॑हसा॒न ओजः॑ ।
 
वधी॑द्वृ॒त्रं वज्रे॑ण मंदसा॒नःमन्दसा॒नः सर॒न्नापो॒ जव॑सा ह॒तवृ॑ष्णीः ॥३
 
भि॒नत् । गि॒रिम् । शव॑सा । वज्र॑म् । इ॒ष्णन् । आ॒विः॒ऽकृ॒ण्वा॒नः । स॒ह॒सा॒नः । ओजः॑ ।
पङ्क्तिः १०३:
 
 
सु॒वीर॑स्ते जनि॒ता म॑न्यत॒ द्यौरिंद्र॑स्यद्यौरिन्द्र॑स्य क॒र्ता स्वप॑स्तमो भूत् ।
 
य ईं॑ ज॒जान॑ स्व॒र्यं॑ सु॒वज्र॒मन॑पच्युतं॒ सद॑सो॒ न भूम॑ ॥४
पङ्क्तिः ११८:
 
 
य एक॑ इच्च्या॒वय॑ति॒ प्र भूमा॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इंद्रः॑इन्द्रः॑
 
स॒त्यमे॑न॒मनु॒ विश्वे॑ मदंतिमदति रा॒तिं दे॒वस्य॑ गृण॒तो म॒घोनः॑ ॥५
 
यः । एकः॑ । इत् । च्य॒वय॑ति । प्र । भूम॑ । राजा॑ । कृ॒ष्टी॒नाम् । पु॒रु॒ऽहू॒तः । इन्द्रः॑ ।
पङ्क्तिः १३५:
स॒त्रा सोमा॑ अभवन्नस्य॒ विश्वे॑ स॒त्रा मदा॑सो बृह॒तो मदि॑ष्ठाः ।
 
स॒त्राभ॑वो॒ वसु॑पति॒र्वसू॑नां॒ दत्रे॒ विश्वा॑ अधिथा इंद्रइन्द्र कृ॒ष्टीः ॥६
 
स॒त्रा । सोमाः॑ । अ॒भ॒व॒न् । अ॒स्य॒ । विश्वे॑ । स॒त्रा । मदा॑सः । बृ॒ह॒तः । मदि॑ष्ठाः ।
पङ्क्तिः १४८:
 
 
त्वमध॑ प्रथ॒मं जाय॑मा॒नोऽमे॒ विश्वा॑ अधिथा इंद्रइन्द्र कृ॒ष्टीः ।
 
त्वं प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण मघव॒न्वि वृ॑श्चः ॥७
पङ्क्तिः १६५:
इन्द्रस्य वृत्रघ्नः पशौ ' सत्राहणम्' इति हविषोऽनुवाक्या । सूत्रितं च-’ सत्राहणं दाधृषिं तुम्रमिन्द्रं सहदानुं पुरुहूत क्षियन्तम् ' ( आश्व. श्रौ. ३. ८) इति ॥
 
स॒त्रा॒हणं॒ दाधृ॑षिं॒ तुम्र॒मिंद्रं॑तुम्र॒मिन्द्रं॑ म॒हाम॑पा॒रं वृ॑ष॒भं सु॒वज्रं॑ ।
 
हंता॒ यो वृ॒त्रं सनि॑तो॒त वाजं॒ दाता॑ म॒घानि॑ म॒घवा॑ सु॒राधाः॑ ॥८
पङ्क्तिः १९७:
अ॒यं शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन्न॒यमु॒त प्र कृ॑णुते यु॒धा गाः ।
 
य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिंद्रो॒म॒न्युमिन्द्रो॒ विश्वं॑ दृ॒ळ्हं भ॑यत॒ एज॑दस्मात् ॥१०
 
अ॒यम् । शृ॒ण्वे॒ । अध॑ । जय॑न् । उ॒त । घ्नन् । अ॒यम् । उ॒त । प्र । कृ॒णु॒ते॒ । यु॒धा । गाः ।
पङ्क्तिः २४०:
 
 
क्षि॒यंतं॑क्षि॒यन्तं॑ त्व॒मक्षि॑यंतंत्व॒मक्षि॑यन्तं कृणो॒तीय॑र्ति रे॒णुं म॒घवा॑ स॒मोहं॑ ।
 
वि॒भं॒ज॒नुर॒शनि॑माँ इव॒ द्यौरु॒त स्तो॒तारं॑ म॒घवा॒ वसौ॑ धात् ॥१३
पङ्क्तिः २८२:
ग॒व्यंत॒ इंद्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यंतो॒ वृष॑णं वा॒जयं॑तः ।
 
ज॒नी॒यंतो॑ज॒नी॒यन्तो॑ जनि॒दामक्षि॑तोति॒मा च्या॑वयामोऽव॒ते न कोशं॑ ॥१६
 
ग॒व्यन्तः॑ । इन्द्र॑म् । स॒ख्याय॑ । विप्राः॑ । अ॒श्व॒ऽयन्तः॑ । वृष॑णम् । वा॒जय॑न्तः ।
पङ्क्तिः ३१२:
स॒खी॒य॒ताम॑वि॒ता बो॑धि॒ सखा॑ गृणा॒न इं॑द्र स्तुव॒ते वयो॑ धाः ।
 
व॒यं ह्या ते॑ चकृ॒मा स॒बाध॑ आ॒भिः शमी॑भिर्म॒हयं॑त इंद्रइन्द्र ॥१८
 
स॒खि॒ऽय॒ताम् । अ॒वि॒ता । बो॒धि॒ । सखा॑ । गृ॒णा॒नः । इ॒न्द्र॒ । स्तु॒व॒ते । वयः॑ । धाः॒ ।
पङ्क्तिः ३२७:
इन्द्रस्य वृत्रघ्नः पुरोडाशस्य ‘स्तुत इन्द्रः' इति याज्या । सूत्रितं च -’ स्तुत इन्द्रो मघवा यद्ध वृत्रैवा वस्य इन्द्रः सत्यः सम्राट्' (आश्व. श्रौ. ३.८) इति ॥
 
स्तु॒त इंद्रो॑इन्द्रो॑ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको॑ अप्र॒तीनि॑ हंतिहन्ति
 
अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रयं॑ते॒ न मर्ताः॑ ॥१९
पङ्क्तिः ३४४:
आग्निमारुतशस्त्रे ‘एवा न इन्द्रः' इति परिधानीया। सूत्रितं च-' एवा न इन्द्रो मघवा विरप्शीति परिदध्यात्' ( आश्व. श्रौ. ५. २०) इति ।।
 
ए॒वा न॒ इंद्रो॑इन्द्रो॑ म॒घवा॑ विर॒प्शी कर॑त्स॒त्या च॑र्षणी॒धृद॑न॒र्वा ।
 
त्वं राजा॑ ज॒नुषां॑ धेह्य॒स्मे अधि॒ श्रवो॒ माहि॑नं॒ यज्ज॑रि॒त्रे ॥२०
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१७" इत्यस्माद् प्रतिप्राप्तम्