"रामायणम्/अरण्यकाण्डम्/सर्गः ११" इत्यस्य संस्करणे भेदः

{{Aranyakand}}
(भेदः नास्ति)

१२:०४, २० आगस्ट् २००५ इत्यस्य संस्करणं

फलकम्:Aranyakand

श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकादशः सर्गः ॥३-११॥

अग्रतः प्रययौ रामः सीता मध्ये सुशोभना ।<BR>
पृष्ठतः तु धनुष्पाणिः लक्ष्मणः अनुजगाम ह ॥३-११-१॥<BR><BR>

तौ पश्यमानौ विविधान् शैल प्रस्थान् वनानि च ।<BR>
नदीः च विविधा रम्या जग्मतुः सह सीतया ॥३-११-२॥<BR><BR>

सारसान् चक्रवाकां च नदी पुलिन चारिणः ।<BR>
सरांसि च सपद्मानि युतानि जलजैः खगैः ॥३-११-३॥<BR><BR>

यूथ बद्धाम् च पृषतान् मद उन्मत्तान् विषाणिनः ।<BR>
महिषाम् च वराहाम् च गजाम् च द्रुम वैरिणः ॥३-११-४॥<BR><BR>

ते गत्वा दूरम् अध्वानम् लंबमाने दिवाकरे ।<BR>
ददृशुः सहिता रंयम् तटाकम् योजन आयुतम् ॥३-११-५॥<BR>
पद्म पुष्कर संबाधम् गज यूथैः अलंकृतम् ।<BR>
सारसैः हंस कादम्बैः संकुलम् जल जातिभिः ॥३-११-६॥<BR><BR>

प्रसन्न सलिले रम्ये तस्मिन् सरसि शुश्रुवे ।<BR>
गीत वादित्र निर्घोषो न तु कश्चन दृश्यते ॥३-११-७॥<BR><BR>

ततः कौतूहलात् रामो लक्ष्मणः च महारथः ।<BR>
मुनिम् धर्मभृतम् नाम प्रष्टुम् समुपचक्रमे ॥३-११-८॥<BR><BR>

इदम् अत्यद्भुतम् श्रुत्वा सर्वेषाम् नो महामुने ।<BR>
कौतूहलम् महत् जातम् किम् इदम् साधु कथ्यताम् ॥३-११-९॥<BR><BR>

तेन एवम् उक्तो धर्मात्मा राघवेण मुनिः तदा ।<BR>
प्रभावम् सरसः क्षिप्रम् आख्यातुम् उपचक्रमे ॥३-११-१०॥<BR><BR>

इदम् पंच अप्सरो नाम तटाकम् सार्व कालिकम् ।<BR>
निर्मितम् तपसा राम मुनिना माण्डकर्णिना ॥३-११-११॥<BR><BR>

स हि तेपे तपः तीव्रम् माण्डकर्णिः महामुनिः ।<BR>
दश वर्ष सहस्राणि वायु भक्षो जलाशये ॥३-११-१२॥<BR><BR>

ततः प्रव्यथिताः सर्वे देवाः स अग्नि पुरोगमाः ।<BR>
अब्रुवन् वचनम् सर्वे परस्पर समागताः ॥३-११-१३॥<BR><BR>

अस्मकम् कस्यचित् स्थानम् एष प्रार्थयते मुनिः ।<BR>
इति संविग्न मनसः सर्वे तत्र दिवौकसः ॥३-११-१४॥<BR><BR>

ततः कर्तुम् तपो विघ्नम् सर्व देवैः नियोजिताः ।<BR>
प्रधान अप्सरसः पंच विद्युत् चलित वर्चसः ॥३-११-१५॥<BR><BR>

अप्सरोभिः ततः ताभिः मुनिः दृष्ट परावरः ।<BR>
नीतो मदन वश्यत्वम् देवानाम् कार्य सिद्धये ॥३-११-१६॥<BR><BR>

ताः चैव अप्सरसः पंच मुनेः पत्नीत्वम् आगताः ।<BR>
तटाके निर्मितम् तासाम् तस्मिन् अन्तर्हितम् गृहम् ॥३-११-१७॥<BR><BR>

तत्र एव अप्सरसः पंच निवसन्त्यो यथा सुखम् ।<BR>
रमयन्ति तपोयोगात् मुनिम् यौवनम् आस्थितम् ॥३-११-१८॥<BR><BR>

तासाम् संक्रीड मानानाम् एष वादित्र निःस्वनः ।<BR>
श्रूयते भूषण उन्मिश्रः गीत शब्दः मनोहरः ॥३-११-१९॥<BR><BR>

आश्चर्यम् इति तस्य एतद् वचनम् भावितात्मनः ।<BR>
राघवः प्रतिजग्राह सह भ्रात्रा महा यशाः ॥३-११-२०॥<BR><BR>

एवम् कथयमानः स ददर्श आश्रम मण्डलम् ।<BR>
कुश चीर परिक्षिप्तम् ब्राह्म्या लक्ष्म्या समावृतम् ॥३-११-२१॥<BR>
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ।<BR><BR>

तदा तस्मिन् स काकुत्स्थः श्रीमति आश्रम मण्डले ॥३-११-२२॥<BR>
उषित्वा स सुखम् तत्र पूर्ज्यमानो महर्षिभिः ।<BR>
जगाम च आश्रमान् तेषाम् पर्यायेण तपस्विनाम् ॥३-११-२३॥<BR>
येषाम् उषितवान् पूर्वम् सकाशे स महास्त्रवित् ।<BR><BR>

क्वचित् परिदशान् मासान् एक संवत्सरम् क्वचित् ॥३-११-२४॥<BR>
क्वचित् च चतुरो मासान् पंच षट् च परान् क्वचित् ।<BR>
अपरत्र अधिकान् मासान् अध्यर्धम् अधिकम् क्वचित् ॥३-११-२५॥<BR>
त्रीन् मासान् अष्ट मासान् च राघवो न्यवसत् सुखम् ।<BR><BR>

तत्र संवसतः तस्य मुनीनाम् आश्रमेषु वै ॥३-११-२६॥<BR>
रमतः च आनुकूल्येन ययुः संवत्सरा दश ।<BR><BR>

परिसृत्य च धर्मज्ञः राघवः सह सीतया ॥३-११-२७॥<BR>
सुतीक्ष्णस्य आश्रमम् श्रीमान् पुनर् एव आजगाम ह ।<BR><BR>

स तम् आश्रमम् आगम्य मुनिभिः परिपूजितः ॥३-११-२८॥<BR>
तत्र अपि न्यवसत् रामः कंचित् कालम् अरिन्दमः ।<BR><BR>

अथ आश्रमस्थो विनयात् कदाचित् तम् महामुनिम् ॥३-११-२९॥<BR>
उपासीनः स काकुत्स्थः सुतीक्ष्णम् इदम् अब्रवीत् ।<BR><BR>

अस्मिन् अरण्ये भगवन् अगस्त्यो मुनिसत्तमः ॥३-११-३०॥<BR>
वसति इति मया नित्यम् कथाः कथयताम् श्रुतम् ।<BR><BR>

न तु जानामि तम् देशम् वनस्य अस्य महत्तया ॥३-११-३१॥<BR>
कुत्र आश्रम पदम् पुण्यम् महर्षेः तस्य धीमतः ।<BR><BR>

प्रसाद अर्थम् भगवतः सानुजः सह सीतया ॥३-११-३२॥<BR>
अगस्त्यम् अभिगच्छेयम् अभिवादयितुम् मुनिम् ।<BR><BR>

मनोरथो महान् एष हृदि परिवर्तते ॥३-११-३३॥<BR>
यदि अहम् तम् मुनिवरम् शुश्रूषेयम् अपि स्वयम् ।<BR><BR>

इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ॥३-११-३४॥<BR>
सुतीक्ष्णः प्रत्युवाच इदम् प्रीतो दशरथात्मजम् ।<BR><BR>

अहम् अपि एतद् एव त्वाम् वक्तु कामः स लक्ष्मणम् ॥३-११-३५॥<BR>
अगस्त्यम् अभिगच्छ इति सीतया सह राघव ।<BR><BR>

दिष्ट्या तु इदानीम् अर्थे अस्मिन् स्वयम् एव ब्रवीषि माम् ॥३-११-३६॥<BR>
अयम् आख्यामि ते राम यत्र अगस्त्यो महामुनिः ।<BR><BR>

योजनानि आश्रमात् तात याहि चत्वारि वै ततः ।<BR>
दक्षिणेन महान् श्रीमान् अगस्त्य भ्रातुर् आश्रमः ॥३-११-३७॥<BR><BR>

स्थली प्राय वनोद्देशे पिप्पली वन शोभिते ।<BR>
बहु पुष्प फले रम्ये नाना विहग नादिते ॥३-११-३८॥<BR><BR>

पद्मिन्यो विविधाः तत्र प्रसन्न सलिल आशयाः ।<BR>
हंस कारण्डव आकीर्णाः चक्रवाक उपशोभिताः ॥३-११-३९॥<BR>
तत्र एकाम् रजनीम् व्युष्य प्रभाते राम गम्यताम् ।<BR><BR>

दक्षिणाम् दिशम् आस्थाय वन षण्डस्य पार्श्वतः ॥३-११-४०॥<BR>
तत्र अगस्त्य आश्रम पदम् गत्वा योजनम् अन्तरम् ।<BR><BR>

रमणीये वनोद्देशे बहु पादप शोभिते ॥३-११-४१॥<BR>
रंस्यते तत्र वैदेही लक्ष्मणः च त्वया सह ।<BR>
स हि रम्यो वनोउद्देशो बहु पादप संयुतः ॥३-११-४२॥<BR><BR>

यदि बुद्धिः कृता द्रष्टुम् अगस्त्यम् तम् महामुनिम् ।<BR>
अद्य एव गमने बुद्धिम् रोचयस्व महामते ॥३-११-४३॥<BR><BR>

इति रामो मुनेः श्रुत्वा सह भ्रात्रा अभिवाद्य च ।<BR>
प्रतस्थे अगस्त्यम् उद्दिश्य सानुगः सह सीतया ॥३-११-४४॥<BR><BR>

पश्यन् वनानि चित्राणि पर्वतां च अभ्र संनिभान् ।<BR>
सरांसि सरितः चैव पथि मार्ग वश अनुगतान् ॥३-११-४५॥<BR>
सुतीक्ष्णेन उपदिष्टेन गत्वा तेन पथा सुखम् ।<BR>
इदम् परम संहृष्टो वाक्यम् लक्ष्मणम् अब्रवीत् ॥३-११-४६॥<BR><BR>

एतद् एव आश्रम पदम् नूनम् तस्य महात्मनः ।<BR>
अगस्त्यस्य मुनेर् भ्रातुर् दृश्यते पुण्य कर्मणः ॥३-११-४७॥<BR><BR>

यथा हि इमे वनस्य अस्य ज्ञाताः पथि सहस्रशः ।<BR>
संनताः फल भरेण पुष्प भारेण च द्रुमाः ॥३-११-४८॥<BR><BR>

पिप्पलीनाम् च पक्वानाम् वनाद् अस्माद् उपागतः ।<BR>
गन्धो अयम् पवन उत्क्षिप्तः सहसा कटुकोदयः ॥३-११-४९॥<BR><BR>

तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठ संचयाः ।<BR>
लूनाः च परिदृश्यन्ते दर्भा वैदूर्य वर्चसः ॥३-११-५०॥<BR><BR>

एतत् च वन मध्यस्थम् कृष्ण अभ्र शिखर उपमम् ।<BR>
पावकस्य आश्रमस्थस्य धूमाग्रम् संप्रदृश्यते ॥३-११-५१॥<BR><BR>

विविक्तेषु च तीर्थेषु कृत स्नाना द्विजातयः ।<BR>
पुष्प उपहारम् कुर्वन्ति कुसुमैः स्वयम् आर्जितैः ॥३-११-५२॥<BR><BR>

ततः सुतीक्ष्णस्य वचनम् यथा सौम्य मया श्रुतम् ।<BR>
अगस्त्यस्य आश्रमो भ्रातुर् नूनम् एष भविष्यति ॥३-११-५३॥<BR><BR>

निगृह्य तरसा मृत्युम् लोकानाम् हित काम्यया ।<BR>
यस्य भ्रात्रा कृता इयम् दिक् शरण्या पुण्य कर्मणा ॥३-११-५४॥<BR><BR>

इह एकदा किल क्रूरो वातापिः अपि च इल्वलः ।<BR>
भ्रातरौ सहितौ आस्ताम् ब्राह्मणघ्नौ महा असुरौ ॥३-११-५५॥<BR><BR>

धारयन् ब्राह्मणम् रूपम् इल्वलः संस्कृतम् वदन् ।<BR>
आमंत्रयति विप्रान् स श्राद्धम् उद्दिश्य निर्घृणः ॥३-११-५६॥<BR><BR>

भ्रातरम् संस्कृतम् कृत्वा ततः तम् मेष रूपिणम् ।<BR>
तान् द्विजान् भोजयामास श्राद्ध दृष्टेन कर्मणा ॥३-११-५७॥<BR><BR>

ततो भुक्तवताम् तेषाम् विप्राणाम् इल्वलो अब्रवीत् ।<BR>
वातापे निष्क्रमस्व इति स्वरेण महता वदन् ॥३-११-५८॥<BR><BR>

ततो भ्रातुर् वचः श्रुत्वा वातापिः मेषवत् नदन् ।<BR>
भित्त्वा भित्वा शरीराणि ब्राह्मणानाम् विनिष्पतत् ॥३-११-५९॥<BR><BR>

ब्राह्मणानाम् सहस्राणि तैः एवम् काम रूपिभिः ।<BR>
विनाशितानि संहत्य नित्यशः पिशित अशनैः ॥३-११-६०॥<BR><BR>

अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ।<BR>
अनुभूय किल श्राद्धे भक्षितः स महा असुरः ॥३-११-६१॥<BR><BR>

ततः संपन्नम् इति उक्त्वा दत्त्वा हस्ते अवनेजनम् ।<BR>
भ्रातरम् निष्क्रमस्व इति च इल्वलः समभाषत ॥३-११-६२॥<BR><BR>

स तदा भाषमाणम् तु भ्रातरम् विप्र घातिनम् ।<BR>
अब्रवीत् प्रहसन् धीमान् अगस्त्यो मुनि सत्तमः ॥३-११-६३॥<BR><BR>

कुतो निष्क्रमितुम् शक्तिर् मया जीर्णस्य रक्षसः ।<BR>
भ्रातुः ते मेष रूपस्य गतस्य यम सादनम् ॥३-११-६४॥<BR><BR>

अथ तस्य वचः श्रुत्वा भ्रातुर् निधन संश्रितम् ।<BR>
प्रधर्षयितुम् आरेभे मुनिम् क्रोधात् निशा चरः ॥३-११-६५॥<BR><BR>

सो अभ्यद्रवत् द्विजेंद्रम् तम् मुनिना दीप्त तेजसा ।<BR>
चक्षुषा अनल कल्पेन निर्दग्धो निधनम् गतः ॥३-११-६६॥<BR><BR>

तस्य अयम् आश्रमो भ्रातुः तटाक वन शोभितः ।<BR>
विप्र अनुकम्पया येन कर्म इदम् दुष्करम् कृतम् ॥३-११-६७॥<BR><BR>

एवम् कथयमानस्य तस्य सौमित्रिणा सह ।<BR>
रामस्य अस्तम् गतः सूर्यः संध्या कालो अभ्यवर्तत ॥३-११-६८॥<BR><BR>

उपास्य पश्चिमाम् संध्याम् सह भ्रात्रा यथा विधि ।<BR>
प्रविवेश आश्रम पदम् तम् ऋषिम् च अभ्यवादयत् ॥३-११-६९॥<BR><BR>

सम्यक् प्रतिगृहीतः तु मुनिना तेन राघवः ।<BR>
न्यवसत् ताम् निशाम् एकाम् प्राश्य मूल फलानि च ॥३-११-७०॥<BR><BR>

तस्याम् रात्र्याम् व्यतीतायाम् उदिते रवि मण्डले ।<BR>
भ्रातरम् तम् अगस्त्यस्य आमंत्रयत राघवः ॥३-११-७१॥<BR><BR>

अभिवादये त्वाम् भगवन् सुखम् स्म उष्यतो निशाम् ।<BR>
आमंत्रये त्वाम् गच्छामि गुरुम् ते द्रष्टुम् अग्रजम् ॥३-११-७२॥<BR><BR>

गम्यताम् इति तेन उक्तो जगाम रघु नन्दनः ।<BR>
यथा उद्दिष्टेन मार्गेण वनम् तत् च अवलोकयन् ॥३-११-७३॥<BR><BR>

नीवारान् पनसान् सालान् वन्जुलान् तिनिशान् तथा ।<BR>
चिरि बिल्वान् मधूकान् च बिल्वान् अथ च तिन्दुकान् ॥३-११-७४॥<BR><BR>

पुष्पितान् पुष्पित अग्राभिर् लताभिर् उपशोभितान् ।<BR>
ददर्श रामः शतशः तत्र कान्तार पादपान् ॥३-११-७५॥<BR>
हस्ति हस्तैः विमृदितान् वानरैः उपशोभितान् ।<BR>
मत्तैः शकुनि संघैः च शतशः प्रति नादितान् ॥३-११-७६॥<BR><BR>

ततो अब्रवीत् समीपस्थम् रामो राजीव लोचनः ।<BR>
पृष्ठतो अनुगतम् वीरम् लक्ष्मणम् लक्ष्मिवर्धनम् ॥३-११-७७॥<BR><BR>

स्निग्ध पत्रा यथा वृक्षा यथा क्षान्ता मृग द्विजाः ।<BR>
आश्रमो न अतिदूरस्थो महर्षेर् भावित आत्मनः ॥३-११-७८॥<BR><BR>

अगस्त्य इति विख्यातो लोके स्वेन एव कर्मणा ।<BR>
आश्रमो दृश्यते तस्य परिश्रान्त श्रम अपहः ॥३-११-७९॥<BR><BR>

प्राज्य धूम आकुल वनः चीर माला परिष्कृतः ।<BR>
प्रशान्त मृग यूथः च नाना शकुनि नादितः ॥३-११-८०॥<BR><BR>

निगृह्य तरसा मृत्युम् लोकानाम् हित काम्यया ।<BR>
दक्षिणा दिक् कृता येन शरण्या पुण्य कर्मणा ॥३-११-८१॥<BR><BR>

तस्य इदम् आश्रम पदम् प्रभावाद् यस्य राक्षसैः ।<BR>
दिक् इयम् दक्षिणा त्रासाद् दृश्यते न उपभुज्यते ॥३-११-८२॥<BR><BR>

यदा प्रभृति च आक्रान्ता दिग् इयम् पुण्य कर्मणा ।<BR>
तदा प्रभृति निर् वैराः प्रशान्ता रजनी चराः ॥३-११-८३॥<BR><BR>

नाम्ना च इयम् भगवतो दक्षिणा दिक् प्रदक्षिणा ।<BR>
प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूर कर्मभिः ॥३-११-८४॥<BR><BR>

मार्गम् निरोद्धुम् सततम् भास्करस्य अचल उत्तमः ।<BR>
संदेशम् पालयन् तस्य विंध्य शैलो न वर्धते ॥३-११-८५॥<BR>
अयम् दीर्घ आयुषः तस्य लोके विश्रुत कर्मणः ।<BR>
अगस्त्यस्य आश्रमः श्रीमान् विनीत मृग सेवितः ॥३-११-८६॥<BR><BR>

एष लोक अर्चितः साधुः हिते नित्यम् रतः सताम् ।<BR>
अस्मान् अधिगतान् एष श्रेयसा योजयिष्यति ॥३-११-८७॥<BR><BR>

आराधयिष्यामि अत्र अहम् अगस्त्यम् तम् महामुनिम् ।<BR>
शेषम् च वन वासस्य सौम्य वत्स्यामि अहम् प्रभो ॥३-११-८८॥<BR><BR>

अत्र देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः ।<BR>
अगस्त्यम् नियत आहाराः सततम् पर्युपासते ॥३-११-८९॥<BR><BR>

न अत्र जीवेत् मृषावादी क्रूरो वा यदि वा शठः ।<BR>
नृशंसः पाप वृत्तो वा मुनिः एष तथा विधः ॥३-११-९०॥<BR><BR>

अत्र देवाः च यक्षाः च नागाः च पतगैः सह ।<BR>
वसन्ति नियत आहारा धर्मम् आराधयिष्णवः ॥३-११-९१॥<BR><BR>

अत्र सिद्धा महात्मानो विमानैः सूर्य सन्निभैः ।<BR>
त्यक्त्वा देहान् नवैर् देहैः स्वर् याताः परम ऋषयः ॥३-११-९२॥<BR><BR>

यक्षत्वम् अमरत्वम् च राज्यानि विविधानि च ।<BR>
अत्र देवाः प्रयच्छन्ति भूतैः आराधिताः शुभैः ॥३-११-९३॥<BR><BR>

आगताः स्म आश्रम पदम् सौमित्रे प्रविश अग्रतः ।<BR>
निवेदय इह माम् प्राप्तम् ऋषये सह सीतया ॥३-११-९४॥<BR><BR>

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकादशः सर्गः ॥३-११॥