"हरिपाठ: - ज्ञानेश्वरकृत:" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
महाराष्ट्रप्रान्ते विख्यात: साधु: श्रीज्ञानेश्वर:।सामान्यसाधकानां कृते तेन हरिपाठ: रचित:।अस्मिन् पद्यप्रबनधे २८ पद्यानि सन्ति।तेषाम् अयं संस्कृतानुवाद:-
सामान्यसाधकानां कृते तेन हरिपाठ: रचित:।
अस्मिन् पद्यप्रबनधे २८ पद्यानि सन्ति।
तेषाम् अयं संस्कृतानुवाद:-
 
॥ ज्ञानेश्वरकृतो हरिपाठ: ॥
====
 
 
एकं वापि क्षणं तिष्ठेत् देवद्वारे नरो यदि ।
Line २० ⟶ १५:
पाण्डवानां गृहं साक्षाद् द्वारकेश: समागत:॥४
 
== ==
 
ज्ञानाभिधश्चतुर्वेदे षट्शास्त्रे कारणाभिध:।
Line ३४ ⟶ २९:
ओतप्रोतश्च सर्वत्र श्रीहरि: सम्प्रदृश्यते॥४
 
== ==
 
त्रिगुणं सारहीनं स्यात् सारभूतं तु निर्गुणम्।
Line ४८ ⟶ ४३:
अनन्तजन्मभिश्चैवं पुण्यं सम्पाद्यते नरै:॥४
 
== ==
 
भावेन रहिता भक्तिर्मुक्तिर्भक्तिं विना तथा।
Line ६२ ⟶ ५७:
तेनैव स्यान्निश्चयेन प्रपञ्चस्य प्रबाधनम्॥४
 
== ==
 
न योगविधिना सिद्धिर्न यागविधिनापि वा।
Line ७६ ⟶ ७१:
तरणोपाय लभ्येत साधूनामेव सङ्गतौ॥४
 
== ==
 
तिष्ठेत् स निरहङ्कार: साधुना य: प्रबोधित:।
Line ९० ⟶ ८५:
जने वने चात्मतत्वे तेनैव हरिदर्शनम्॥४
 
== ==
 
अभक्ता: शैलतुल्यानि पापानि कुर्वते तथा।
Line १०४ ⟶ ९९:
सर्वेषां हृदये पूर्णश्चैक: संनिवसत्ययम्॥४
 
== ==
 
सम्प्राप्यते चित्तलय: साधूनां सङ्गतौ तत:।
Line १२४ ⟶ ११९:
जानाति कश्चिदेवं यत् कठिनं साधनान्तरम् ॥६
 
== ==
 
न रामे न च वा कृष्णे संरक्तं यस्य मानसम्।
Line १३८ ⟶ १३३:
यस्य नाम्नां पाठतोऽयं प्रपञ्च: शान्तिमृच्छति।।४
 
== १०==
 
त्रिवेणीसङ्गमे नानातीर्थेष्वटनमेव वा।
Line १५२ ⟶ १४७:
विशुद्धा जायते तस्य सर्वा कुलपरम्परा॥४
 
== ११==
 
उच्चारेण हरेर्नाम्नामनन्ता: पापराशय:।
Line १६६ ⟶ १६१:
अगम्यश्च तथैवैष: सर्वोपनिषदामपि॥४
 
== १२==
 
तीर्थैर्व्रतैर्वा नियमैर्न सिद्धिर्भाववर्जितै:।
Line १८० ⟶ १७५:
स स्वरूपस्थितिं पूर्णामददाद् हस्तयोर्मम॥४
 
== १३==
 
हरौ समाधिर्न विना ब्रह्मात्मसमतासुखम्।
Line १९४ ⟶ १८९:
रमणीयं समाधानं यत्तदासादितं मया॥४
 
== १४==
 
मनसा हरिपाठं यो नित्यं नियतसङ्ख्यया।
Line २०८ ⟶ २०३:
नामपाठान्निजं स्थानमुत्तमं प्राप्तवानहम्॥४
 
== १५==
 
हरिणैक्यं तस्य नाम्नो , द्वैतं नामान्तरस्य च।
Line २२२ ⟶ २१७:
तेनाग्रिमेभ्यो जन्मभ्यो जातं मम विमोचनम्॥४
 
== १६==
 
रामकृष्णेति जपनं वाण्याति सुकरं नृणाम्।
Line २३६ ⟶ २३१:
आत्मस्वरूपा तेनैव जाता दश दिशो मम॥४
 
== १७==
 
मुखेन हरिपाठस्य कीर्तिं गायति चेन्नर:।
Line २५० ⟶ २४५:
दत्तवान्, तन्मया लब्धमिति ज्ञानेशभाषितम्॥४
 
== १८==
 
हरिवंश: पुराणानि हरिनाम च कीर्तनम्।
Line २६३ ⟶ २५८:
रामकृष्णविषयिणी वर्तते मे रुचि: सदा॥ ४
 
== १९==
 
साधनानां सार एको नारायणजप: सदा।
Line २७७ ⟶ २७२:
यन्नामधारिणो गोत्रं कुलं च यमवर्जितम्॥४
 
== २०==
 
नामसङ्कीर्तनं विष्णोर्भक्तानां साधनं स्मृतम्।
Line २९० ⟶ २८५:
हरिरूपं सर्वमेतद् नास्ति मे नियमोऽपर:॥४
 
== २१==
 
नामोच्चारे न नियम: समयस्यास्ति कश्चन।
Line ३०४ ⟶ २९९:
वैकुण्ठं यान्त्यनायासं नामधारकपूर्वजा:॥४
 
== २२==
 
नित्यं नियमतो नाम स्मरन्तो दुर्लभा जना:।
Line ३१८ ⟶ ३१३:
निवृत्तिरवदत् ‘ नाम व्यापकं गगनादपि ’॥४
 
== २३==
 
सप्त पञ्च तथा त्रीणि दश चैकत्र मेलितम्।
Line ३३२ ⟶ ३२७:
रामकृष्णाख्यमार्गोऽयमत आक्रम्यते मया॥४
 
== २४==
 
जपस्तप: क्रिया कर्म नियमो धर्म एव वा।
Line ३४६ ⟶ ३४१:
तेन वैकुण्ठभुवने निवासोऽस्ति सदा मम॥
 
== २५==
 
न भानं न च वाभानं श्रीहरौ विद्यते क्वचित्।
Line ३६० ⟶ ३५५:
तेन वैकुण्ठरूपाश्च देशा: सर्वेऽभवन्मम॥५
 
== २६==
 
नामैकमेव तत्वं तद् दृढं धारय रे मन:।
Line ३७४ ⟶ ३६९:
कृत्वा च मनसो मालां हृदि नित्यं जपाम्यहम्॥४
 
== २७==
 
नाम्नि सर्वसुखास्वाद इति षट्शास्त्रनिर्णय:।
Line ३९४ ⟶ ३८९:
संजीवनसमाधि: स हरिपाठेन सिद्ध्यति॥६
 
== २८==
 
भवन्ति हरिपाठेऽस्मिन् पद्यानामेकविंशति:।
"https://sa.wikisource.org/wiki/हरिपाठ:_-_ज्ञानेश्वरकृत:" इत्यस्माद् प्रतिप्राप्तम्