"रामायणम्/बालकाण्डम्/सर्गः ३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ११:
 
{{रामायणम्/बालकाण्डम्}}
 
<poem><span style="font-size: 14pt; line-height: 200%">ब्रह्मयोनिर्महानासीत्कुशो नाम महातपाः
वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् १
कुशाम्बं कुशनाभं च आधूर्त रजसं वसुम्
दीप्तियुक्तान्महोत्साहान् क्षत्रधर्मचिकीर्षया
तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः २
कुशस्य वचनं श्रुत्वा चत्वारो लोकसंमताः
निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ३
कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत्पुरीम्
कुशनाभस्तु धर्मात्मा परं चक्रे महोदयम् ४
आधूर्तरजसो राम धर्मारण्यं महीपतिः
चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ५
एषा वसुमती राम वसोस्तस्य महात्मनः
एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ६
सुमागधी नदी रम्या मागधान् विश्रुताययौ
पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ७
सैषा हि मागधी राम वसोस्तस्य महात्मनः
पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ८
कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम्
जनयामास धर्मात्मा घृताच्यां रघुनन्दन ९
तास्तु यौवनशालिन्यो रूपवत्यः स्वलंकृताः
उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः १०
गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च राघव
आमोदं परमं जग्मुर्वराभरणभूषिताः ११
अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि
उद्यानभूमिमागम्य तारा इव घनान्तरे १२
ताः सर्वगुणसंपन्ना रूपयौवनसंयुताः
दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् १३
अहं वः कामये सर्वा भार्या मम भविष्यथ
मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ १४
तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः
अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् १५
अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम
प्रभावज्ञाश्च ते सर्वाः किमस्मानवमन्यसे १६
कुशनाभसुताः सर्वाः समर्थास्त्वां सुरोत्तम
स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् १७
मा भूत्स कालो दुर्मेधः पितरं सत्यवादिनम्
नावमन्यस्व धर्मेण स्वयंवरमुपास्महे १८
पिता हि प्रभुरस्माकं दैवतं परमं हि सः
यस्य नो दास्यति पिता स नो भर्ता भविष्यति १९
तासां तद्वचनं श्रुत्वा वायुः परमकोपनः
प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः २०
ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम्
दृष्ट्वा भग्नास्तदा राजा संभ्रान्त इदमब्रवीत् २१
किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते
कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ २२
 
</span></poem>
 
 
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥'''<BR><BR>
<poem>
ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः
अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥१-३२-१॥
 
स महात्मा कुलीनायां युक्तायां सुमहाबलान् ।
ब्रह्म योनिर् महान् आसीत् कुशो नाम महातपाः ।<BR>
वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् ॥१-३२-२॥
अक्लिष्ट व्रत धर्मज्ञः सज्जन प्रति पूजकः ॥१-३२-१॥<BR><BR>
 
कुशाम्बं कुशनाभं च असूर्तरजसं वसुम्
स महात्मा कुलीनायाम् युक्तायाम् सुमहाबलान् ।<BR>
दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥१-३२-३॥
वैदर्भ्याम् जनयाम् आस चतुरः सदृशान् सुतान् ॥१-३२-२॥<BR>
कुशाम्बम् कुशनाभम् च आसूर्तरजसम् वसुम् ।<BR><BR>
 
तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः
दीप्ति युक्तान् महोत्साहान् क्षत्रधर्म चिकीर्षया ॥१-३२-३॥<BR>
क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ॥१-३२-४॥
तान् उवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।<BR>
क्रियताम् पालनम् पुत्रा धर्म प्राप्यथ पुष्कलम् ॥१-३२-४॥<BR><BR>
 
कुशस्य वचनम्वचनं श्रुत्वा चत्वारो लोक सत्तमाः ।<BR>लोकसत्तमाः
निवेशम्निवेशं चक्रिरे सर्वे पुराणाम्पुराणां नृ वराः तदानृवरास्तदा ॥१-३२-५॥<BR><BR>
 
कुशाम्बः तुकुशाम्बस्तु महातेजाः कौशांबीम् अकरोत्कौशाम्बीमकरोत् पुरीम् ।<BR>
कुशनाभः तुकुशनाभस्तु धर्मात्मा पुरम्पुरं चक्रे महोदयम् ॥१-३२-६॥<BR><BR>
 
असूर्तरजसो रामनाम धर्मारण्यम्धर्मारण्यं महामतिः ।<BR>महीपतिः
चक्रे पुरवरम्पुरवरं राजा वसुर् नामवसुनाम गिरिव्रजम् ॥१-३२-७॥<BR><BR>
 
एषा वसुमती नामराम वसोः तस्यवसोस्तस्य महात्मनः ।<BR>
एते शैलवराः पंचपञ्च प्रकाशन्ते समंततःसमन्ततः ॥१-३२-८॥<BR><BR>
 
सुमागधी नदी रम्या मागधान् विश्रुता आययौ ।<BR>विश्रुताऽऽययौ
पंचानाम्पञ्चानां शैल मुख्यानाम्शैलमुख्यानां मध्ये माला इवमालेव शोभते ॥१-३२-९॥<BR><BR>
 
सा एषासैषा हि मागधी राम वसोः तस्यवसोस्तस्य महात्मनः ।<BR>
पूर्व अभिचरितापूर्वाभिचरिता राम सुक्षेत्रा सस्य मालिनीसस्यमालिनी ॥१-३२-१०॥<BR><BR>
 
कुशनाभः तुकुशनाभस्तु राजर्षिः कन्या शतम् अनुत्तमम् ।<BR>कन्याशतमनुत्तमम्
जनयामास धर्मात्मा घृताच्याम्घृताच्यां रघु नंदनरघुनन्दन ॥१-३२-११॥<BR><BR>
 
ताःतास्तु तु यौवन शालिन्योयौवनशालिन्यो रूपवत्यः स्वलंकृताः ।<BR>स्वलङ्कृताः
उद्यानउद्यानभूमिमागम्य भूमिम् आगम्य प्रावृषि इवप्रावृषीव शतह्रदाः ॥१-३२-१२॥<BR>
गायंत्यो नृत्यमानाः च वादयंत्यः च राघव ।<BR>
आमोदम् परमम् जग्मुर् वर आभरण भूषिताः ॥१-३२-१३॥<BR><BR>
 
गायन्त्यो नृत्यमानाश्च वादयन्त्यस्तु राघव
अथ ताः चारु सर्व अंग्यो रूपेण अप्रतिमा भुवि ।<BR>
आमोदं परमं जग्मुर्वराभरणभूषिताः ॥१-३२-१३॥
उद्यान भूमिम् आगम्य तारा इव घन अन्तरे ॥१-३२-१४॥<BR><BR>
 
अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि
ताः सर्वगुण संपन्ना रूप यौवन संयुताः ।<BR>
उद्यानभूमिमागम्य तारा इव घनान्तरे ॥१-३२-१४॥
दृष्ट्वा सर्वात्मको वायुर् इदम् वचनम् अब्रवीत् ॥१-३२-१५॥<BR><BR>
 
ताः सर्वा गुणसम्पन्ना रूपयौवनसंयुताः
अहम् वः कामये सर्वा भार्या मम भविष्यथ ।<BR>
दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥१-३२-१५॥
मानुषः त्यज्यताम् भावो दीर्घम् आयुर् अवाप्स्यथ ॥१-३२-१६॥<BR><BR>
 
अहं वः कामये सर्वा भार्या मम भविष्यथ
चलम् हि यौवनम् नित्यम् मानुषेषु विशेषतः ।<BR>
मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥१-३२-१६॥
अक्षयम् यौवनम् प्राप्ता अमर्यः च भविष्य्थ ॥१-३२-१७॥<BR><BR>
 
चलं हि यौवनं नित्यं मानुषेषु विशेषतः ।
तस्य तद् वचनम् श्रुत्वा वायोः अक्लिष्ट कर्मणः ।<BR>
अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥१-३२-१७॥
अपहास्य ततो वाक्यम् कन्या शतम् अथ अब्रवीत् ॥१-३२-१८॥<BR><BR>
 
तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः
अन्तः चरसि भूतानाम् सर्वेषाम् त्वम् सुर सत्तम ।<BR>
अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥१-३२-१८॥
प्रभावज्ञाः च ते सर्वाः किम् अर्थम् अवमन्यसे ॥१-३२-१९॥<BR><BR>
 
अन्तश्चरसि भूतानां सर्वेषां सुरसत्तम
कुशनाभ सुताः देवम् समस्ता सुर सत्तम ।<BR>
प्रभावज्ञाश्च ते सर्वाः किमर्थमवमन्यसे ॥१-३२-१९॥
स्थानात् च्यावयितुम् देवम् रक्षामः तु तपो वयम् ॥१-३२-२०॥<BR><BR>
 
कुशनाभसुता देव सर्वाः समस्ताः सुरसत्तम
मा भूत् स कालो दुर्मेधः पितरम् सत्य वादिनम् ।<BR>
स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥१-३२-२०॥
अवमन्यस्व स्व धर्मेण स्वयम् वरम् उपास्महे ॥१-३२-२१॥<BR><BR>
 
मा भूत् स कालो दुर्मेधः पितरं सत्यवादिनम्
पिता हि प्रभुर् अस्माकम् दैवतम् परमम् च सः ।<BR>
अवमन्य स्वधर्मेण स्वयं वरमुपास्महे ॥१-३२-२१॥
यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥१-३२-२२॥<BR><BR>
 
पिता हि प्रभुरस्माकं दैवतं परमं च सः
तासाम् तु वचनम् श्रुत्वा हरिः परम कोपनः ।<BR>
यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥१-३२-२२॥
प्रविश्य सर्व गात्राणि बभंज भगवान् प्रभुः ॥१-३२-२३॥<BR><BR>
 
तासां तु वचनं श्रुत्वा हरिः परमकोपनः
ताः कन्या वायुना भग्ना विविशुर् नृपतेः गृहम् ।<BR>
प्रविश्य सर्वगात्राणि सुसंभ्रान्ताःबभञ्ज भगवान् लज्जाः स अस्र लोचनप्रभुः ॥१-३२-२४॥<BR><BR>२३॥
 
अरत्निमात्राकृतयो भग्नगात्रा भयार्दिताः
स च ता दयिता भग्नाः कन्याः परम शोभनाः ।<BR>
ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम्
दृष्ट्वा दीनाः तदा राजा संभ्रांत इदम् अब्रवीत् ॥१-३२-२५॥<BR><BR>
प्रविश्य च सुसम्भ्रान्ताः सलज्जाः सास्रलोचनाः ॥१-३२-२४॥
 
स च ता दयिता भग्नाः कन्याः परमशोभनाः
किम् इदम् कथ्यताम् पुत्र्यः को धर्मम् अवमन्यते ।<BR>
दृष्ट्वा दीनास्तदा राजा सम्भ्रान्त इदमब्रवीत् ॥१-३२-२५॥
कुब्जाः केन कृताः सर्वाः चेष्टन्त्यो न अभिभाषथ ।<BR>
एवम् राजा विनिःश्वस्य समाधिम् संदधे ततः ॥१-३२-२६॥<BR><BR>
 
किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते
कुब्जाः केन कृताः सर्वाश्चेष्टन्त्यो नाभिभाषथ
एवं राजा विनिःश्वस्य समाधिं संदधे ततः ॥१-३२-२६॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥'''
 
</poem>
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥'''<BR><BR>
 
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_३२" इत्यस्माद् प्रतिप्राप्तम्