"ऋग्वेदः सूक्तं १०.९६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २६६:
 
शतपथब्राह्मणे [https://sa.wikisource.org/s/eb8 ४.४.३] हारियोजनग्रहस्य कथनमस्ति। हारियोजनग्रहस्य प्रतिष्ठा सोमयागस्य अन्तिमचरणे भवति। तत्र कथनमस्ति यत् ऋक् एवं साम इन्द्रस्य रथस्य हरीद्वयौ भवन्ति। इतः पूर्वं ऋचा ४ मध्ये हरितो न रंह्या इति कथनमस्ति। रंहिः मनुष्यरथस्य भवति।]]
 
 
१०.९६.१३ अपाः पूर्वेषां हरिवः इति
 
अपाः पूर्वेषां हरिवः सुतानामिति यजति पीतवद्वै प्रातःसवनम्प्रातःसवनादेवैनं तत्संनिर्मिमीतेऽथो इदं सवनं केवलं त इति माध्यंदिनं वै सवनं केवलम्माध्यंदिनादेवैनं तत्सवनात्संनिर्मिमीते ममद्धि सोमम्मधुमन्तमिन्द्रेति मद्वद्वै तृतीयसवनं तृतीयसवनादेवैनं तत्संनिर्मिमीते - ऐब्रा [https://sa.wikisource.org/s/w1e ४.४]
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९६" इत्यस्माद् प्रतिप्राप्तम्