"रामायणम्/अरण्यकाण्डम्/सर्गः ११" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः १९:
ते गत्वा दूरम् अध्वानम् लंबमाने दिवाकरे ।
ददृशुः सहिता रंयम् तटाकम् योजन आयुतम् ॥३-११-५॥
 
पद्म पुष्कर संबाधम् गज यूथैः अलंकृतम् ।
सारसैः हंस कादम्बैः संकुलम् जल जातिभिः ॥३-११-६॥
Line ६६ ⟶ ६७:
एवम् कथयमानः स ददर्श आश्रम मण्डलम् ।
कुश चीर परिक्षिप्तम् ब्राह्म्या लक्ष्म्या समावृतम् ॥३-११-२१॥
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ।
 
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ।
तदा तस्मिन् स काकुत्स्थः श्रीमति आश्रम मण्डले ॥३-११-२२॥
 
उषित्वा स सुखम् तत्र पूर्ज्यमानो महर्षिभिः ।
जगाम च आश्रमान् तेषाम् पर्यायेण तपस्विनाम् ॥३-११-२३॥
येषाम् उषितवान् पूर्वम् सकाशे स महास्त्रवित् ।
 
येषाम् उषितवान् पूर्वम् सकाशे स महास्त्रवित् ।
क्वचित् परिदशान् मासान् एक संवत्सरम् क्वचित् ॥३-११-२४॥
 
क्वचित् च चतुरो मासान् पंच षट् च परान् क्वचित् ।
अपरत्र अधिकान् मासान् अध्यर्धम् अधिकम् क्वचित् ॥३-११-२५॥
त्रीन् मासान् अष्ट मासान् च राघवो न्यवसत् सुखम् ।
 
त्रीन् मासान् अष्ट मासान् च राघवो न्यवसत् सुखम् ।
तत्र संवसतः तस्य मुनीनाम् आश्रमेषु वै ॥३-११-२६॥
रमतः च आनुकूल्येन ययुः संवत्सरा दश ।
 
रमतः च आनुकूल्येन ययुः संवत्सरा दश ।
परिसृत्य च धर्मज्ञः राघवः सह सीतया ॥३-११-२७॥
 
सुतीक्ष्णस्य आश्रमम् श्रीमान् पुनर् एव आजगाम ह ।
 
स तम् आश्रमम् आगम्य मुनिभिः परिपूजितः ॥३-११-२८॥
तत्र अपि न्यवसत् रामः कंचित् कालम् अरिन्दमः ।
 
तत्र अपि न्यवसत् रामः कंचित् कालम् अरिन्दमः ।
अथ आश्रमस्थो विनयात् कदाचित् तम् महामुनिम् ॥३-११-२९॥
उपासीनः स काकुत्स्थः सुतीक्ष्णम् इदम् अब्रवीत् ।
 
उपासीनः स काकुत्स्थः सुतीक्ष्णम् इदम् अब्रवीत् ।
अस्मिन् अरण्ये भगवन् अगस्त्यो मुनिसत्तमः ॥३-११-३०॥
वसति इति मया नित्यम् कथाः कथयताम् श्रुतम् ।
 
वसति इति मया नित्यम् कथाः कथयताम् श्रुतम् ।
न तु जानामि तम् देशम् वनस्य अस्य महत्तया ॥३-११-३१॥
कुत्र आश्रम पदम् पुण्यम् महर्षेः तस्य धीमतः ।
 
कुत्र आश्रम पदम् पुण्यम् महर्षेः तस्य धीमतः ।
प्रसाद अर्थम् भगवतः सानुजः सह सीतया ॥३-११-३२॥
अगस्त्यम् अभिगच्छेयम् अभिवादयितुम् मुनिम् ।
 
अगस्त्यम् अभिगच्छेयम् अभिवादयितुम् मुनिम् ।
मनोरथो महान् एष हृदि परिवर्तते ॥३-११-३३॥
 
यदि अहम् तम् मुनिवरम् शुश्रूषेयम् अपि स्वयम् ।
 
इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ॥३-११-३४॥
सुतीक्ष्णः प्रत्युवाच इदम् प्रीतो दशरथात्मजम् ।
 
सुतीक्ष्णः प्रत्युवाच इदम् प्रीतो दशरथात्मजम् ।
अहम् अपि एतद् एव त्वाम् वक्तु कामः स लक्ष्मणम् ॥३-११-३५॥
अगस्त्यम् अभिगच्छ इति सीतया सह राघव ।
 
अगस्त्यम् अभिगच्छ इति सीतया सह राघव ।
दिष्ट्या तु इदानीम् अर्थे अस्मिन् स्वयम् एव ब्रवीषि माम् ॥३-११-३६॥
अयम् आख्यामि ते राम यत्र अगस्त्यो महामुनिः ।
 
अयम् आख्यामि ते राम यत्र अगस्त्यो महामुनिः ।
योजनानि आश्रमात् तात याहि चत्वारि वै ततः ।
दक्षिणेन महान् श्रीमान् अगस्त्य भ्रातुर् आश्रमः ॥३-११-३७॥
Line ११९ ⟶ १२२:
पद्मिन्यो विविधाः तत्र प्रसन्न सलिल आशयाः ।
हंस कारण्डव आकीर्णाः चक्रवाक उपशोभिताः ॥३-११-३९॥
तत्र एकाम् रजनीम् व्युष्य प्रभाते राम गम्यताम् ।
 
तत्र एकाम् रजनीम् व्युष्य प्रभाते राम गम्यताम् ।
दक्षिणाम् दिशम् आस्थाय वन षण्डस्य पार्श्वतः ॥३-११-४०॥
तत्र अगस्त्य आश्रम पदम् गत्वा योजनम् अन्तरम् ।
 
तत्र अगस्त्य आश्रम पदम् गत्वा योजनम् अन्तरम् ।
रमणीये वनोद्देशे बहु पादप शोभिते ॥३-११-४१॥
 
रंस्यते तत्र वैदेही लक्ष्मणः च त्वया सह ।
स हि रम्यो वनोउद्देशो बहु पादप संयुतः ॥३-११-४२॥
Line १३६ ⟶ १४०:
पश्यन् वनानि चित्राणि पर्वतां च अभ्र संनिभान् ।
सरांसि सरितः चैव पथि मार्ग वश अनुगतान् ॥३-११-४५॥
 
सुतीक्ष्णेन उपदिष्टेन गत्वा तेन पथा सुखम् ।
इदम् परम संहृष्टो वाक्यम् लक्ष्मणम् अब्रवीत् ॥३-११-४६॥
Line २२५ ⟶ २३०:
पुष्पितान् पुष्पित अग्राभिर् लताभिर् उपशोभितान् ।
ददर्श रामः शतशः तत्र कान्तार पादपान् ॥३-११-७५॥
 
हस्ति हस्तैः विमृदितान् वानरैः उपशोभितान् ।
मत्तैः शकुनि संघैः च शतशः प्रति नादितान् ॥३-११-७६॥
Line २५४ ⟶ २६०:
मार्गम् निरोद्धुम् सततम् भास्करस्य अचल उत्तमः ।
संदेशम् पालयन् तस्य विंध्य शैलो न वर्धते ॥३-११-८५॥
 
अयम् दीर्घ आयुषः तस्य लोके विश्रुत कर्मणः ।
अगस्त्यस्य आश्रमः श्रीमान् विनीत मृग सेवितः ॥३-११-८६॥