"गरुडपुराणम्/आचारकाण्डः/अध्यायः २०५" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ९:
}}
 
 
<poem>
<poem>
श्रीगरुडमहापुराणम् २०२
श्रीगरुडमहापुराणम् २०५
हरिरुवाच ।
कुमार उवाच ।
एकं पुनर्नवामूलमपामार्गस्य वा शिव ।
अथ व्याकरणं वक्ष्ये कात्यायन समासतः ।
सरसं योनिनिः क्षिप्तं वराङ्गस्य व्यथां हरेत् ।
सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे ॥ १,२०५.१ ॥</br>
प्रसूतिवेदनाञ्चैव तरुणीनां व्यथां हरेत् ॥ १,२०२.१ ॥</br>
सुप्तिङन्तं पदं ख्यातं सुपः सप्त विभक्तयः ।
भूमि कूष्माण्डमूलं वै शालिचूर्णमथापि वा ।
स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मके ॥ १,२०५.२ ॥</br>
सप्ताहं दुग्धपीतं स्यात्स्त्रीणां बहुपयस्करम् ॥ १,२०२.२ ॥</br>
सम्बोधने च लिङ्गादावुक्ते कर्मणि कर्तरि ।
रुद्रेन्द्रवारुणीमुलं लेपात्स्त्रीस्तनवेदना ।
अर्थवत्प्रातिपदिकं धातुप्रत्ययवर्जितम् ॥ १,२०५.३ ॥</br>
नश्येत घृतपक्वा च कार्यावश्यन्तु पोलिका ॥ १,२०२.३ ॥</br>
अमौशसो द्वितीया स्यात्तत्कर्म क्रियते च यत् ।
भक्षिता सा महेशान योनिशूलं विनाशयेत् ।
द्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुते ॥ १,२०५.४ ॥</br>
प्रलेपिता कारवेल्लमूलेनैव विनिर्गता ॥ १,२०२.४ ॥</br>
टाभ्यांभिसस्तृतीया स्यात्करणे कर्तरीरिता ।
योनिः प्रवेशमायाति नात्र कार्या विचारणा ।
येन क्रियते करणं तत्कर्ता यः करोति सः ॥ १,२०५.५ ॥</br>
नीलीपटोलमूलानि साज्यानि तिलवारिणा ॥ १,२०२.५ ॥</br>
ङेभ्यांभ्यसश्चतुर्थो स्यात्सम्प्रदाने च कारके ।
पिष्टान्येषां प्रलेपो वै ज्वालागर्दभरागनत् ।
यस्मै दित्सा धारयते रोचते सम्प्रदानकम् ॥ १,२०५.६ ॥</br>
पाठामूलं रुद्र पीतं पिष्टं तण्डुलवारिणा ॥ १,२०२.६ ॥</br>
पञ्चमी स्यान्ङसिभ्यांभ्योह्यपादाने च कारके ।
पापरोगहरं स्याच्च कुष्ठपानं तथैव च ।
यतोऽपैति समादत्ते उपादत्ते भयं यतः ॥ १,२०५.७ ॥</br>
वास्योदकञ्च समधु पीतमन्तर्गतस्य वै ॥ १,२०२.७ ॥</br>
ङसोसामश्च षष्ठी स्यात्स्वामिसम्बन्धमुख्यके ।
पापरोगस्य सन्तापनिवृक्तिं कुरुते शिव ।
ङयोः सुपो वै सप्तमी स्यात्सा चाधिकरणे भवेत् ॥ १,२०५.८ ॥</br>
घृततुल्या रुद्र लाक्षा पीता क्षीरेण वै सह ॥ १,२०२.८ ॥</br>
आधारश्चाधिकरणं रक्षार्थानां प्रयोगतः ।
प्रदरं हरते रोगं नात्र कार्या विचारणा ।
ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ॥ १,२०५.९ ॥</br>
द्विजयष्टी त्रिकटुकं चूर्णं पीतं हरेच्छिव ॥ १,२०२.९ ॥</br>
पञ्चमी पर्युपाङ्योगे इतरर्तेऽन्यदिङ्मुखे ।
तिलक्वाथेन संयुक्तं रक्तगुल्मं स्त्रिया हर ।
एनयोगे द्वितीया स्यात्कर्मप्रवचनीयकैः ॥ १,२०५.१० ॥</br>
कुसुमस्य निबद्धञ्च तरुणीनां महेश्वर ॥ १,२०२.१० ॥</br>
वीप्सेत्थम्भावचिह्नेऽभिर्भागेनैव परिप्रती ।
रक्तोत्पलस्य वै कन्दंशर्करातिलसंयुतम् ।
अनुरेषु सहार्थे च हीनेऽनूपश्च कथ्यते ॥ १,२०५.११ ॥</br>
पीतं सशर्करं स्त्रीणां धारयेद्गर्भपातनम् ॥ १,२०२.११ ॥</br>
द्वितीया च चतुर्थो स्याच्चेष्टायां गतिकर्मणि ।
रक्तस्त्रावस्य नाशः स्याच्छीतोदकनिषेवणात् ।
अप्राणे हि विभक्ती द्बे मन्यकर्मण्यनादरे ॥ १,२०५.१२ ॥</br>
पीतन्तु काञ्जिक रुद्र क्वथितं शरपुङ्खया ॥ १,२०२.१२ ॥</br>
नमः स्वस्तिस्वधास्वाहालंवषड्योग ईरिता ।
हिङ्गुस्त्रैन्धवसंयुक्तं शीघ्रं स्त्रीणां प्रसूतिकृत् ।
चतुर्थो चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ॥ १,२०५.१३ ॥</br>
मातुलुङ्गस्य वै मूलं कटिबद्धं प्रसूतिकृत् ॥ १,२०२.१३ ॥</br>
तृतीया सहयोगे स्यात्कुत्सितेङ्गे विशेषणे ।
अपामार्गस्य वै मूले गर्भवत्यास्तु नामतः ।
काले भावे सप्तमी स्यादेतैर्योगेऽपिषष्ठ्यति ॥ १,२०५.१४ ॥</br>
उत्पाट्यमाने सकले पुत्त्रः स्यादान्यथा सुता ॥ १,२०२.१४ ॥</br>
स्वामीश्वराधिपतिभिः साक्षिदायादप्रसूतैः ।
अपामार्गस्य वै मूले नारीणां शिरसि स्थिते ।
निर्धारणे द्वे विभक्तो षष्ठी हेतुप्रयोगके ॥ १,२०५.१५ ॥</br>
गर्भशूलं विनश्येत नात्र कार्या विचारणा ॥ १,२०२.१५ ॥</br>
स्मृत्यर्थकर्मणि तथा करोतेः प्रतियत्नके ।
कर्पूरमदनफलमधुकैः पूरितः शिव ।
हिंसार्थानां प्रयोगे च कृति कर्मणि कर्तरि ॥ १,२०५.१६ ॥</br>
योनिः सुभा स्याद्वृद्धाया युवत्याः किं पुनर्हर ॥ १,२०२.१६ ॥</br>
न कर्तृकर्मणोः षष्ठी निष्ठयोः प्रातिपदिके ।
यस्य बालस्य तिलकः कृतो गौरोचनाख्यया ।
द्विविधं प्रातिपदिकं नाम धातुस्तथैव च ॥ १,२०५.१७ ॥</br>
शर्कराकुष्ठपानञ्च दत्तं स स्याच्च निर्भयः ।
भूवान्दिभ्यस्तिङो लः स्याल्लकारा दश वै स्मृताः ।
विषभूतग्रहादिभ्यो व्याधिभ्यो बालकः शिव ॥ १,२०२.१७ ॥</br>
तिप्तसूझि प्रथमो मध्यः सिप्थस्थोत्तमपूरुषः ॥ १,२०५.१८ ॥</br>
शङ्खनाभिवचाकुष्ठलोहानां धारणं सदा ।
मिब्वस्मस्तु परस्मै हि पदानां चात्मनेपदम् ।
बालानामुपसर्गेभ्यो रुद्र रक्षाकरं भवेत् ॥ १,२०२.१८ ॥</br>
ताताञ्झ प्रथमो मध्य स्थासाथान्ध्वमथोत्तमः ॥ १,२०५.१९ ॥</br>
पलाशचूर्णं समधु गव्याज्यामलकान्वितम् ।
आदेशा इड्बहिमहि धातुतोथ णिजादिवत् ।
सविडङ्गं पीतमात्रं नरं कुर्यान्महामतिम् ॥ १,२०२.१९ ॥</br>
नाम्नि प्रयुज्यमानेऽपि प्रथमः पुरुषो भवेत् ॥ १,२०५.२० ॥</br>
मासैकेन महादेव जरामरणवर्जितः ॥ १,२०२.२० ॥</br>
मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषोऽस्मदि ।
पलाशबीजं सघृतं तिलमध्वन्वितं समम् ।
भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथा ततः ॥ १,२०५.२१ ॥</br>
सप्ताहं भक्षितं रुद्र जरां नयति संक्षयम् ॥ १,२०२.२१ ॥</br>
लडीरितो वर्तमाने स्मेनातीते च धातुतः ।
रुद्रामलकचूर्णं वै मधुतैल घृतान्वितम् ।
भूतेऽनद्यतने लङ्वा लोडाद्याशिषि धातुतः ॥ १,२०५.२२ ॥</br>
जग्ध्वा मासं युवा स्याच्च नरो वागीश्वरी भवेत् ॥ १,२०२.२२ ॥</br>
विध्यादावेवानुमतो लोड्वाच्यो मन्त्रणे भवेत् ।
शिवामलकचूर्णं वै मधुना उदकेन वा ।
निमन्त्रणाधीष्टसंप्रश्रे प्रार्थनेषु तथाशिषि ॥ १,२०५.२३ ॥</br>
बलानि कुर्यान्नासायाः प्रत्यूषे भक्षितं शिव ॥ १,२०२.२३ ॥</br>
लिङतीते परोक्षे स्याल्लिड्भूते ळड्भविष्यति ।
कुष्ठचूर्णं साज्यमधु प्रातर्जग्ध्वा भवेन्नरः ।
स्यादनद्यतने तद्वद्भविष्यति तु धातुतः ॥ १,२०५.२४ ॥</br>
साक्षात्सुरभिदेहो वै जीवेद्वर्षसहस्रकम् ॥ १,२०२.२४ ॥</br>
दातोरॢङ्क्रियातिपत्तौ लिङर्थे लेट्प्रकीर्तितः ।
माषस्य विदलान्ये वितुषाणि महेश्वर ।
कृतस्त्रिष्वपि वर्तन्ते भावे कर्मणि कर्तरि ॥ १,२०५.२५ ॥</br>
घृतभावितशुष्काणि पयसा साधितानि वै ॥ १,२०२.२५ ॥</br>
सदृशास्तव्यता ण्यद्यदनीयाश्च तृजादयः ॥ १,२०५.२६ ॥</br>
समाध्वाज्यपयोभिश्च भक्षयित्वा च कामयेत् ।
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे व्याकरणनिरूपणं नाम पञ्चोत्तरद्विशततमोऽध्यायः
स्त्रीणां शतं महादेव तत्क्षणान्नात्र संशयः ॥ १,२०२.२६ ॥</br>
रसश्चैरण्डतैलेन गन्धकेन शुभो भवेत् ।
त्रिकालोदकसंघुष्टो बलकृद्भक्षणाद्भवेत् ॥ १,२०२.२७ ॥</br>
दुग्धं वितुषमाषैश्च शिम्बाबीजैश्च साधितम् ।
अपामार्गस्य तैलेन पीतं स्त्रीशतकामकृत् ॥ १,२०२.२८ ॥</br>
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नानाविधोषधप्रयोगानिरूपणं नाम द्व्युत्तरद्विशततमोऽध्यायः
</poem> <poem>
श्रीगरुडमहापुराणम् २०३
हरिरुवाच ।
या गौर्द्वेष्टिं स्वकं वत्सं तस्या देयं स्वकं पयः ।
लवणेन समायुक्तं तस्या वत्सः प्रियो भवेत् ॥ १,२०३.१ ॥</br>
शुनोऽस्थि कण्ठबद्धं हि महिषाणां गवा तथा ।
कृमिजालं पातयति सकलं नात्र संशयः ॥ १,२०३.२ ॥</br>
गोजङ्गनाभिपातः स्याद्गुञ्जामूलस्य भक्षणात् ॥ १,२०३.३ ॥</br>
वरुणफलस्यरसं करेण मथितं शिव ।
चतुष्पादद्विपदयोः कृमिजालं निपातयेत् ॥ १,२०३.४ ॥</br>
व्रणञ्च शमयेद्रुद्र जयायाः पूरणात्तथा ।
गजमूत्रस्य वै पानं गोमहिष्युपसर्गनुत् ॥ १,२०३.५ ॥</br>
समसूर शालिबीजं पीतं तक्रेण घर्षितम् ।
क्षीरे गोमहीषस्यैव गोः पुंसश्च हितं भवेत् ॥ १,२०३.६ ॥</br>
पत्रञ्च शरपुङ्खाया दत्तं सलवणं शिव ।
वारिस्फोटं हयानाञ्च केसराणां विनाशयेत् ॥ १,२०३.७ ॥</br>
घृतकुमारीपत्रमेव दत्तं सलक्षणं हर ।
तुरगमकेसराणां कण्डूनंश्येन्न संशयः ॥ १,२०३.८ ॥</br>
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नानौषधप्रयोगनिरूपणं नाम त्र्युत्तरद्विशततमोऽध्यायः
</poem>