"रामायणम्/बालकाण्डम्/सर्गः ३८" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १४:
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥'''<BR><BR>
 
ताम्तां कथाम्कथां कौशिको रामे निवेद्य मधुर अक्षरम्मधुराक्षराम्<BR>
पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥१-३८-१॥
पुनः एव अपरम् वाक्यम् काकुत्स्थम् इदम् अब्रवीत् ॥१-३८-१॥<BR><BR>
 
अयोध्याधिपतिर्वीर पूर्वमासीन्नराधिपः ।
अयोध्या अधिपतिः वीरः पूर्वम् आसीत् नराधिपः ।<BR>
सगरो नाम धर्मात्मा प्रजाकामः स च अप्रजःचाप्रजः ॥१-३८-२॥<BR><BR>
 
वैदर्भ दुहितावैदर्भदुहिता राम केशिनी नाम नामतः ।<BR>
ज्येष्ठा सगर पत्नीसगरपत्नी सा धर्मिष्ठा सत्य वादिनीसत्यवादिनी ॥१-३८-३॥<BR><BR>
 
अरिष्टनेमेर्दुहिता सुपर्णभगिनी तु सा ।
अरिष्ठनेमि दुहिता सुपर्ण भगिनी तु सा ।<BR>
द्वितीया सगरस्य आसीत्सगरस्यासीत् पत्नी सुमति संज्ञितासुमतिसंज्ञिता ॥१-३८-४॥<BR><BR>
 
ताभ्यां सह महाराजः पत्नीभ्यां तप्तवांस्तपः ।
ताभ्याम् सह महाराजा पत्नीभ्याम् तप्तवान् तपः ।<BR>
हिमवंतम्हिमवन्तं समासाद्य भृगु प्रस्रवणेभृगुप्रस्रवणे गिरौ ॥१-३८-५॥<BR><BR>
 
अथ वर्ष शतेवर्षशते पूर्णे तपसा आराधितोतपसाऽऽराधितो मुनिः ।<BR>
सगराय वरम्वरं प्रादाद् भृगुः सत्यवताम्सत्यवतां वरः ॥१-३८-६॥<BR><BR>
 
अपत्य लाभःअपत्यलाभः सुमहान् भविष्यति तव अनघतवानघ<BR>
कीर्तिम्कीर्तिं च अप्रतिमाम्चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ॥१-३८-७॥<BR><BR>
 
एका जनयिता तात पुत्रम्पुत्रं वंशकरम्वंशकरं तव ।<BR>
षष्टिम्षष्टिं पुत्र सहस्राणिपुत्रसहस्राणि अपरा जनयिष्यति ॥१-३८-८॥<BR><BR>
 
भाषमाणम्भाषमाणं महात्मानम्महात्मानं राज पुत्र्यौराजपुत्र्यौ प्रसाद्य तम् ।<BR>
ऊचतुः परमपरमप्रीते प्रीते कृतांजलि पुटेकृताञ्जलिपुटे तदा ॥१-३८-९॥<BR><BR>
 
एकः कस्याः सुतो ब्रह्मन् का बहून् जनयिष्यतिबहूञ्जनयिष्यति<BR>
श्रोतुम् इच्छावहेश्रोतुमिच्छावहे ब्रह्मन् सत्यम् अस्तु वचःसत्यमस्तु तववचस्तव ॥१-३८-१०॥<BR><BR>
 
तयोःतयोस्तद् तत् वचनम्वचनं श्रुत्वा भृगुः परमधार्मिकः ।<BR>
उवाच परमाम्परमां वाणीम्वाणीं स्वच्छन्दोस्वच्छन्दोऽत्र अत्र विधीयताम् ॥१-३८-११॥<BR><BR>
 
एको वंशवंशकरो करो वा अस्तुवास्तु बहवो वा महाबलाः ।<BR>
कीर्तिमन्तो महोत्साहाः का वा कम्कं वरम् इच्छतिवरमिच्छति ॥१-३८-१२॥<BR><BR>
 
मुनेःमुनेस्तु तु वचनम्वचनं श्रुत्वा केशिनी रघुनंदनरघुनन्दन<BR>
पुत्रम्पुत्रं वंश करम्वंशकरं राम जग्राह नृप संनिधौनृपसंनिधौ ॥१-३८-१३॥<BR><BR>
 
षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा ।
षष्टिम् पुत्र सहस्राणि सुपर्ण भगिनी तदा ।<BR>
महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥१-३८-१४॥<BR><BR>
 
प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य तम् ।
प्रदक्षिणम् ऋषिम् कृत्वा शिरसा अभिप्रणम्य च ।<BR>
जगाम स्व पुरम्स्वपुरं राजा सभार्या रघुसभार्यो नन्दनरघुनन्दन ॥१-३८-१५॥<BR><BR>
 
अथ काले गते तस्मिन्तस्य ज्येष्ठा पुत्रम्पुत्रं व्यजायत ।<BR>
असमंजअसमञ्ज इति ख्यातम्ख्यातं केशिनी सगरात्मजम् ॥१-३८-१६॥<BR><BR>
 
सुमतिः तुसुमतिस्तु नरव्याघ्र गर्भ तुंबम्गर्भतुम्बं व्यजायत ।<BR>
षष्टिः पुत्रपुत्रसहस्राणि सहस्राणि तुंब भेदात्तुम्बभेदाद् विनिःसृताः ॥१-३८-१७॥<BR><BR>
 
घृतघृतपूर्णेषु पूर्णेषुकुम्भेषु कुंभेषु धात्र्यः तान्धात्र्यस्तान् समवर्धयन् ।<BR>
कालेन महता सर्वे यौवनम्यौवनं प्रतिपेदिरे ॥१-३८-१८॥<BR><BR>
 
अथ दीर्घेण कालेन रूप यौवनशालिनःरूपयौवनशालिनः<BR>
षष्टिः पुत्रपुत्रसहस्राणि सहस्राणि सगरस्य अभवन् तदासगरस्याभवंस्तदा ॥१-३८-१९॥<BR><BR>
 
स च ज्येष्ठो नरश्रेष्ठ सगरस्य आत्म संभवःसगरस्यात्मसम्भवः<BR>
बालान् गृहीत्वा तु जले सरय्वा रघुनंदनरघुनन्दन ॥१-३८-२०॥<BR>
प्रक्षिप्य प्रहसन् नित्यम् मज्जतस् तान् निरीक्ष्य वै ।<BR><BR>
 
प्रक्षिप्य प्रहसन्प्राहसन्नित्यं नित्यम् मज्जतस् तान्मज्जतस्तान् निरीक्ष्य वै ।<BR><BR>
एवम् पाप समाचारः सज्जन प्रतिबाधकः ॥१-३८-२१॥<BR>
एवं पापसमाचारः सज्जनप्रतिबाधकः ॥१-३८-२१॥
पौराणाम् अहिते युक्तः पित्रा निर्वासितः पुरात् ।<BR><BR>
 
पौराणाम् अहितेपौराणामहिते युक्तः पित्रा निर्वासितः पुरात् ।<BR><BR>
तस्य पुत्रो अंशुमान्पुत्रोंऽशुमान् नाम असमंजस्यअसमञ्जस्य वीर्यवान् ॥१-३८-२२॥<BR>
सम्मतः सर्व लोकस्य सर्वस्य अपि प्रियम् वदः ।<BR><BR>
 
सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः ।
ततः कालेन महता मतिः समभिजायत ॥१-३८-२३॥<BR>
सगरस्य नरश्रेष्ठ यजेयम् इति निश्चिता ।<BR><BR>
 
सगरस्य नरश्रेष्ठ यजेयम् इतियजेयमिति निश्चिता ।<BR><BR>
स कृत्वा निश्चयम् राजा स उपाध्याय गणः तदा ।<BR>
स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा ।
यज्ञ कर्मणियज्ञकर्मणि वेदज्ञो यष्टुम्यष्टुं समुपचक्रमे ॥१-३८-२४॥<BR><BR>
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥'''<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥'''<BR><BR>
 
==स्रोतः==
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_३८" इत्यस्माद् प्रतिप्राप्तम्