"रामायणम्/बालकाण्डम्/सर्गः ३८" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १२:
{{रामायणम्/बालकाण्डम्}}
<poem>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥'''<BR><BR>
 
तां कथां कौशिको रामे निवेद्य मधुराक्षराम् ।
पङ्क्तिः २६:
द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता ॥१-३८-४॥
 
ताभ्यां सह महाराजः पत्नीभ्यां तप्तवांस्तपः ।
हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥१-३८-५॥
 
पङ्क्तिः ३३:
 
अपत्यलाभः सुमहान् भविष्यति तवानघ ।
कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ॥१-३८-७॥
 
एका जनयिता तात पुत्रं वंशकरं तव ।
पङ्क्तिः ४१:
ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥१-३८-९॥
 
एकः कस्याः सुतो ब्रह्मन् का बहूञ्जनयिष्यति ।
श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ॥१-३८-१०॥
 
तयोस्तद् वचनं श्रुत्वा भृगुः परमधार्मिकः ।
उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् ॥१-३८-११॥
 
एको वंशकरो वास्तु बहवो वा महाबलाः ।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_३८" इत्यस्माद् प्रतिप्राप्तम्