"रामायणम्/बालकाण्डम्/सर्गः ३९" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ११:
{{रामायणम्/बालकाण्डम्}}
 
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥'''<BR><BR>
 
विश्वामित्रविश्वामित्रवचः वचः श्रुत्वा कथान्ते रघुनंदनरघुनन्दन<BR>
उवाच परमपरमप्रीतो प्रीतोमुनिं मुनिम् दीप्तम् इव अनलम्दीप्तमिवानलम् ॥१-३९-१॥<BR><BR>
 
श्रोतुम्श्रोतुमिच्छामि इच्छामि भद्रम्भद्रं ते विस्तरेण कथाम् इमाम्कथामिमाम्<BR>
पूर्वजो मे कथम्कथं ब्रह्मन् यज्ञम्यज्ञं वै समुपाहरत् ॥१-३९-२॥<BR><BR>
 
तस्य तत्तद् वचनम्वचनं श्रुत्वा कौतूहल समन्वितःकौतूहलसमन्वितः<BR>
विश्वामित्रःविश्वामित्रस्तु तु काकुत्स्थम् उवाचकाकुत्स्थमुवाच प्रहसन्निव ॥१-३९-३॥<BR>
श्रूयताम् विस्तरो राम सगरस्य महात्मनः ।<BR><BR>
 
श्रूयताम्श्रूयतां विस्तरो राम सगरस्य महात्मनः ।<BR><BR>
शंकर श्वशुरो नाम हिमवान् इति विश्रुतः ॥१-३९-४॥<BR>
शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥१-३९-४॥
विंध्य पर्वतम् आसाद्य निरीक्षेते परस्परम् ।<BR><BR>
 
विंध्य पर्वतम् आसाद्यविन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् ।<BR><BR>
तयोर् मध्ये संभवत् यज्ञः स पुरुषोत्तम॥१-३९-५॥<BR>
तयोर्मध्ये समभवद् यज्ञः स पुरुषोत्तम ॥१-३९-५॥
स हि देशो नरव्याघ्र प्रशस्तो यज्ञ कर्मणि।<BR><BR>
 
स हि देशो नरव्याघ्र प्रशस्तो यज्ञयज्ञकर्मणि कर्मणि।<BR><BR>
तस्य अश्व चर्याम्तस्याश्वचर्यां काकुत्स्थ दृढ धन्वादृढधन्वा महारथः ॥१-३९-६॥<BR>
अंशुमान् अकरोत् तात सगरस्य मते स्थितः ।<BR><BR>
 
अंशुमान् अकरोत्अंशुमानकरोत् तात सगरस्य मते स्थितः ।<BR><BR>
तस्य पर्वणि तम् यज्ञम् यजमानस्य वासवः १-३९-७<BR>राक्षसीम् तनुम् आस्थाय यज्ञिय अश्वम् अपाहरत् ।<BR><BR>
तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ॥१-३९-७॥
 
राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् ।
ह्रियमाणे तु काकुत्स्थ तस्मिन्तस्मिन्नश्वे अश्वे महात्मनः ॥१-३९-७॥<BR>८॥
उपाध्याय गणाः सर्वे यजमानम् अथ अब्रुवन् ।<BR><BR>
 
उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् ।
अयम् पर्वणि वेगेन यज्ञिय अश्वो अपनीयते ॥१-३९-८॥<BR>
अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते ॥१-३९-९॥
हर्तारम् जहि काकुत्स्थ हयः च एव उपनीयताम् ।<BR><BR>
 
हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् ।
यज्ञः च्छिद्रम् भवति एतत् सर्वेषाम् अशिवाय नः ॥१-३९-९॥<BR>
यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः ॥१-३९-१०॥
तत् तथा क्रियताम् राजन् यज्ञो अच्छिद्रः क्रुतो भवेत् ।<BR><BR>
 
तत् तथा क्रियतां राजन् यज्ञोच्छिद्रः कृतो भवेत् ।
सो उपाध्याय वचःसोपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः ॥१-३९-१०॥<BR>११॥
षष्टिम् पुत्र सहस्राणि वाक्यम् एतत् उवाच ह ।<BR><BR>
 
षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह ।
गतिम्गतिं पुत्रा न पश्यामि रक्षसाम्रक्षसां पुरुषर्षभाः ॥१-३९-११॥<BR>१२॥
मंत्र पूतैः महाभागैः आस्थितो हि महाक्रतुः ।<BR><BR>
 
मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः ।
तत् गच्छत विचिन्वध्वम् पुत्रका भद्रम् अस्तु वः ॥१-३९-१२॥<BR>
तद् गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः ॥१-३९-१३॥
समुद्र मालिनीम् सर्वाम् पृथिवीम् अनुगच्छत ।<BR><BR>
 
समुद्रमालिनीं सर्वां पृथिवीमनुगच्छथ ।
एक एकम् योजनम् पुत्रा विस्तारम् अभिगच्छत ॥१-३९-१३॥<BR>
एकैकं योजनं पुत्रा विस्तारमभिगच्छत ॥१-३९-१४॥
यावत् तुरग संदर्शः तावत् खनत मेदिनीम् ।<BR>
तम् एव हय हर्तारम् मार्गमाणा मम आज्ञया ॥१-३९-१४॥<BR><BR>
 
यावत् तुरग संदर्शः तावत्तुरगसंदर्शस्तावत् खनत मेदिनीम् ।<BR>
दीक्षितः पौत्र सहितः स उपाध्याय गणः तु अहम् ।<BR>
तमेव हयहर्तारं मार्गमाणा ममाज्ञया ॥१-३९-१५॥
इह स्थास्यामि भद्रम् वो यावत् तुरग दर्शनम् ॥१-३९-१५॥<BR><BR>
 
दीक्षितः पौत्रसहितः सोपाध्यायगणस्त्वहम् ।
ते सर्वे हृष्टमनसो राज पुत्रा महाबलाः ।<BR>
इह स्थास्यामि भद्रम्भद्रं वो यावत् तुरग दर्शनम्तुरगदर्शनम् ॥१-३९-१५॥<BR><BR>१६॥
जग्मुर् मही तलम् राम पितुर् वचन यंत्रिताः ॥१-३९-१६॥<BR><BR>
 
ते सर्वे हृष्टमनसो राज पुत्राराजपुत्रा महाबलाः ।<BR>
गत्व तु पृथिवीम् सर्वम् अदृष्टा तम् महबलाः ।<BR>
जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः ॥१-३९-१७॥
योजनायाम् अविस्तारम् एकैको धरणी तलम् ।<BR>
बिभिदुः पुरुषव्याघ्र वज्र स्पर्श समैः भुजैः ॥१-३९-१७॥<BR><BR>
 
गत्वा तु पृथिवीं सर्वामदृष्ट्वा तं महाबलाः ।
शूलैः अशनि कल्पैः च हलैः च अपि सुदारुणैः ।<BR>
योजनायामविस्तारमेकैको धरणीतलम् ।
भिद्यमाना वसुमती ननाद रघुनंदन ॥१-३९-१८॥<BR><BR>
बिभिदुः पुरुषव्याघ्रा वज्रस्पर्शसमैर्भुजैः ॥१-३९-१८॥
 
शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः ।
नागानाम् वध्यमानानाम् असुराणाम् च राघव ।<BR>
भिद्यमाना वसुमती ननाद रघुनंदनरघुनन्दन ॥१-३९-१८॥<BR><BR>१९॥
राक्षसानाम् च दुर्धर्षः सत्त्वानाम् निनदो अभवत् ॥१-३९-१९॥<BR><BR>
 
नागानां वध्यमानानामसुराणां च राघव ।
योजनानाम् सहस्राणि षष्टिम् तु रघुनंदन ।<BR>
राक्षसानां दुराधर्षं सत्त्वानां निनदोऽभवत् ॥१-३९-२०॥
बिभिदुर् धरणीम् राम रसा तलम् अनुत्तमम् ॥१-३९-२०॥<BR><BR>
 
योजनानां सहस्राणि षष्टिं तु रघुनन्दन ।
एवम् पर्वत संबाधम् जम्बू द्वीपम् नृपात्मजाः ।<BR>
बिभिदुर्धरणीं राम रसातलमनुत्तमम् ॥१-३९-२१॥
खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥१-३९-२१॥<BR><BR>
 
एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः ।
ततो देवाः स गंधर्वाः स असुराः सह पन्नगाः ।<BR>
खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥१-३९-२१॥<BR><BR>२२॥
संभ्रांत मनसः सर्वे पितामहम् उपागमन् ॥१-३९-२२॥<BR><BR>
 
ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः ।
ते प्रसाद्य महात्मानम् विषण्ण वदनाः तदा ।<BR>
सम्भ्रान्तमनसः सर्वे पितामहमुपागमन् ॥१-३९-२३॥
ऊचुः परम संत्रस्ताः पितामहम् इदम् वचः ॥१-३९-२३॥<BR><BR>
 
ते प्रसाद्य महात्मानं विषण्णवदनास्तदा ।
भगवन् पृथिवी सर्वा खन्यते सगर आत्मजैः ।<BR>
ऊचुः परमसंत्रस्ताः पितामहमिदं वचः ॥१-३९-२४॥
बहवः च महात्मानो वध्यन्ते जल चारिणः ॥१-३९-२४॥<BR><BR>
 
भगवन् पृथिवी सर्वा खन्यते सगर आत्मजैः ।<BR>सगरात्मजैः
अयम् यज्ञ हरो अस्माकम् अनेन अश्वो अपनीयते ।<BR>
बहवः चबहवश्च महात्मानो वध्यन्ते जल चारिणःजलचारिणः ॥१-३९-२४॥<BR><BR>२५॥
इति ते सर्व भूतानि हिंसन्ति सगर आत्मजः ॥१-३९-२५॥<BR><BR>
 
अयं यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते ।
इति ते सर्व भूतानिसर्वभूतानि हिंसन्ति सगर आत्मजःसगरात्मजाः ॥१-३९-२५॥<BR><BR>२६॥
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥'''<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥'''<BR><BR>
 
==स्रोतः==
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_३९" इत्यस्माद् प्रतिप्राप्तम्