"गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ४" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१४:०२, २१ आगस्ट् २०१३ इत्यस्य संस्करणं

← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ३ गरुडपुराणम्
अध्यायः ४
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ५ →

श्रीगरुडमहापुराणम् ४
श्रीकृष्ण उवाच ।
ज्ञानतोऽज्ञानतो वापियन्नरैः कलुषं कृतम् ।
तस्य पापस्य शुद्ध्यर्थं विधेया निष्कृतिर्नरैः ॥ २,४.१ ॥

भस्मादिस्नानदशकमादौ कुर्याद्विचक्षणः ।
यथाशक्ति षडब्दादिप्रत्याम्नायाच्चरेदपि ॥ २,४.२ ॥

तदर्धं वा तदर्धं वा तदर्धार्धमथापि वा ।
यथाशक्त्या ततः कुर्याद्दश दानानि वै शृणु ॥ २,४.३ ॥

गोभूतिलहिरण्याज्यवासोधन्यगुडास्तथा ।
रजतं लवणं चैव दानानि दश वै विदुः ॥ २,४.४ ॥

प्रायश्चित्ते त्वागता ये तेभ्यो दद्यान्नरो दश ।
ततो यमद्वारपथे पूयशोणितसंकुले ॥ २,४.५ ॥

नदीं वैतरणीं तर्तुं दद्याद्वैतरणीं च गाम् ।
कृष्णस्तनी सकृष्णाङ्गी सा वै वैतरणी स्मृता ॥ २,४.६ ॥

तिला लोहं हिरण्यं च कर्पासं लवणं तथा ।
सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम् ॥ २,४.७ ॥

एतान्यष्टौ महादानान्युत्तमाय द्विजातये ।
आतुरेण तु देयानि पदरूपाणि मे शृणु ॥ २,४.८ ॥

छत्रो पानहवस्त्राणि मुद्रिका च कमण्डलुः ।
आसनं भाजनं पदं चाष्टविधं स्मृतम् ॥ २,४.९ ॥

तिलापात्रं सर्पिः पात्रं शय्या सोपस्करा तथा ।
एतत्सर्वं प्रदातव्यं यदिष्टं चात्मनोऽपि तत् ॥ २,४.१० ॥

अश्वो रथश्च महीषी व्यञ्जनं वस्त्रमेव च ।
ब्राह्मणेभ्यः प्रदातव्यं ब्रह्मपूर्वमपि स्वयम् ॥ २,४.११ ॥

दाना न्यन्यान्यपि खग तर्पयेत्स्वीयशक्तितः ।
प्रायाश्चित्तं कृतं येन दश दानान्यपि क्षितौ ॥ २,४.१२ ॥

दानं गोर्वैतरण्याश्च दानान्यष्टौ तथापि वा ।
तिलपात्रं सर्पिः पात्रं शय्यादानं तथैव च ॥ २,४.१३ ॥

पददानं च विधिवन्नासौ निरयगर्भगः ।
स्वातन्त्र्येणापि लवणदानमिच्छन्ति सूरयः ॥ २,४.१४ ॥

विष्णुदेहसमुत्पन्नो यतोऽयं लवणो रसः ।
आतुरस्य यदा प्राणा न यान्ति वसुधातले ॥ २,४.१५ ॥

लवणं च तदा देयं द्वारस्योद्वाटनं दिवः ।
यानिकानि च दानानि स्वयं दत्तानि मानवैः ॥ २,४.१६ ॥

तानितानि च सर्वाणि उपतिष्ठन्ति चाग्रतः ।
प्रायश्चित्तं कृतं येन साङ्गं खग स वै पुमान् ॥ २,४.१७ ॥

पापानि भस्मसात्कृत्वा स्वर्गलोके महीयते ।
अमृतं तु गवां क्षीरं यतः पतगसत्तम् ॥ २,४.१८ ॥

तस्माद्ददाति यो धेनुममृतत्वं स गच्छति ।
दानान्यष्टौ तु दत्त्वा वै गन्धर्वनिलये वसेत् ॥ २,४.१९ ॥

आलयस्तत्र रौद्रे हि दह्यते येन मानवः ।
छत्रदानेन सुच्छाया जायते पथि तुष्टिदा ॥ २,४.२० ॥

असिपत्रवनं धारमतिक्रामति वै सुखम् ।
अश्वारूढश्च व्रजति ददते यद्युपानहौ ॥ २,४.२१ ॥

भोजनासनदानेन सुखं मार्गे भुनक्ति वै ।
प्रदेशे निर्जले दाता सुखी स्याद्वै कमण्डलोः ॥ २,४.२२ ॥

यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः ।
न पीडयन्ति दाक्षिण्याद्वस्त्राभरणदानतः ॥ २,४.२३ ॥

तिलपात्रं तु विप्राय दत्तं पत्ररथ ध्रुवम् ।
नाशयेत्त्रिविधं षापं वाङ्मनः कायसम्भवम् ॥ २,४.२४ ॥

घृतपात्रप्रदाने रुद्रलोके वसेन्नरः ।
सर्वोपस्करसंयुक्तां शय्यां दत्त्वा द्विजातये ॥ २,४.२५ ॥

नानाप्सरोभिराकीर्णं विमानमधिरोहति ।
षष्टिवर्षसहस्राणि क्रीडित्वा शक्रमन्दिरे ॥ २,४.२६ ॥

इन्द्रलोकात्परिभ्रष्ट इह लोके नृपो भवेत् ।
सर्वोपस्करणोपेतं युवानं दोषवर्जितम् ॥ २,४.२७ ॥

योऽश्वं ददाति विप्राय स्वर्गलोके च तिष्ठति ।
यावन्ति रोमाणि हये भवन्ति हि खगेश्वर ॥ २,४.२८ ॥

तावतो राजितांल्लोकानाप्नुवन्ति हि पुष्कलान् ।
चतुर्भिस्तुरगैर्युक्तं सर्वोपकरणैर्युतम् ॥ २,४.२९ ॥

रथं द्विजातये दत्त्वा राजसूयफलं लभ्त् ॥ २,४.३० ॥

दुग्धाधिकां च महिषीं नवमेघवर्णां सन्तुष्टतर्णकवलीं जघनाभिरामाम् ।
दत्त्वा सुवर्णतिलकां द्विजपुङ्गवाय लोकोदयं स जयतीति किमत्र चित्रम् ॥ २,४.३१ ॥

तालवृन्तस्य दानेन वायुना वीज्यते पथि ।
कान्तियुक्सुभगः श्रीमान् भवत्यम्बरदानतः ॥ २,४.३२ ॥

रसान्नोपस्करयुतं गृहं विप्राय योर्ऽपयेत् ।
न हीयते तस्य वंशः स्वर्गं प्राप्नोत्यनुत्तमम् ॥ २,४.३३ ॥

भवत्यत्र खगश्रेष्ठ फलगौखलाघवम् ।
श्रद्धाश्रद्धाविभेदेन दानगौरवलाघवात् ॥ २,४.३४ ॥

ततो येनाम्बुदानानि कृतान्यत्र रसास्तथा ।
तदा खग तथाह्लादमापदि प्रतिपद्यते ॥ २,४.३५ ॥

अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा ।
सोऽपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा ॥ २,४.३६ ॥

आसन्ने मरणे कुर्यात्संन्यासं चेद्विधानतः ।
आवर्तेत पुनर्नासौ ब्रह्मभूयाय कल्पते ॥ २,४.३७ ॥

आसन्नमरणो मत्यश्चेत्तीर्थं प्रतिनयिते ।
तीर्थप्राप्तौ भवेन्मुक्तिर्म्रियते यदि मार्गगः ।
पदेपदे क्रतुसमं भवेत्तस्य न संशयः ॥ २,४.३८ ॥

गृह्णीयाच्चेदनशनं व्रतं विधिवदागते ।
मृत्यौ न सोऽपि संसारे भूयः पर्यटति द्विज ॥ २,४.३९ ॥

किं दानमिति तुर्यस्य प्रश्नस्योत्तरमीरितम् ।
दाहमृत्योरन्तरे किमितिप्रश्नोत्तरं शृणु ॥ २,४.४० ॥

गतप्राणं ततो ज्ञात्वा स्नात्वा पुत्रादिराशु तम् ।
शवं जलेन शुद्धेन क्षालयेदविचारयन् ॥ २,४.४१ ॥

परिधाप्याहते वस्त्रे चन्दनैः प्रोक्षयेत्तनुम् ।
ततो मृतस्य स्थाने वै एकोद्दिष्टं समाचरेत् ॥ २,४.४२ ॥

प्रयोगपूर्वं दाहस्य योग्यतादिर्यथा भवेत् ।
आंसनं प्राक्षण च स्यान्न स्यादेतच्चतुष्टयम् ॥ २,४.४३ ॥

आवाहनार्चन चैव पान्त्रालम्भावगाहने ।
भवेद्दानान्नसङ्कल्पः पिण्डदानं सदा भवेत् ॥ २,४.४४ ॥

पदार्थपञ्चकं न स्याद्रेखा प्रत्यवनेजनम् ।
दद्यादक्षय्यमुदकं न स्यादेतत्त्रयं पुनः ॥ २,४.४५ ॥

स्वधावाचनमाशीश्च तिलकं च खगोत्तम ।
घटं दद्यात्समाषान्नं दद्याल्लोहस्य दक्षिणाम् ॥ २,४.४६ ॥

पिण्डस्य चालनं प्रोक्तं नैव प्रोक्तमिदं त्रिकम् ।
प्रच्छादनविसर्गौ च स्वस्तिवाचनकं तथा ॥ २,४.४७ ॥

एषु षट्सु विधिः प्रोक्तः श्राद्धेषु मलिनेषु ते ।
षडेव मरणस्थाने द्वारि चात्वरिके तथा ॥ २,४.४८ ॥

विश्रामे काष्ठचयने तथा सञ्चयने खग ।
मृतिस्थाने शवो नाम भूमिस्तुष्यति देवता ॥ २,४.४९ ॥

पान्थो द्वारि भवेत्तेन प्रीता स्याद्वास्तुदेवता ।
चत्वरे खेचरस्तेन तुष्येद्भृतादिदेवता ॥ २,४.५० ॥

विश्रामे भूतसंज्ञोऽयं तुष्टस्तेन दिशो दश ।
चितायां साधक इति सञ्चितौ प्रेत उच्यते ॥ २,४.५१ ॥

तिलदर्भघृतेधांसि गृहीत्वा तु सुतादयः ।
गाथां यमस्य सूक्तं वाप्यधीयाना व्रजन्ति हि ॥ २,४.५२ ॥

अहरहर्नीयमानो गामश्वं पुरुषं वृषम् ।
वैवस्वतो न तृप्येत सुरया त्विव दुर्मतिः ॥ २,४.५३ ॥

इमां गाथमपेतेति सूक्तं वा पथि संपठेत् ।
दक्षिणस्यां दिश्यरण्यं व्रजेयुः सर्वबान्धवाः ॥ २,४.५४ ॥

पथि श्राद्धद्वयं कुर्यात्पूर्वोक्तविधिना खग ।
ततः शनैर्भूतले वै दक्षिणाशिरसं शवम् ॥ २,४.५५ ॥

स्थापयित्वा चिताभूमौ पूर्वोक्तं श्राद्धमाचरेत् ।
तृणकाष्ठतिलाज्यादि स्वयं निन्युः सुतादयः ॥ २,४.५६ ॥

शूद्रानीतैः कृतं कर्म सर्वं भवति निष्फलम् ।
प्राचीनावीतिना भाव्यं दक्षिणाभिमुकेन च ॥ २,४.५७ ॥

वेदी तत्र प्रकर्तव्या यथाशास्त्रमथाण्डज ।
प्रतेवस्त्रं द्विधा कृत्वार्धेन तं छादयेत्ततः ॥ २,४.५८ ॥

अर्धं श्मशानवासार्थं भूमावेव विनिः क्षिपेत् ।
ततः पूर्वोक्तविधिना पिण्डं प्रेतकरे न्यसेत् ॥ २,४.५९ ॥

आज्येनाभ्यञ्जनं कार्यं सर्वाङ्गेषु शवस्य च ।
दाहमृत्योरन्तराले विधिः पिण्डस्य तं शृणु ॥ २,४.६० ॥

पूर्वोक्तैः पञ्चभिः पिण्डैः शवस्याहुतियोग्यता ।
अन्यथा चोपघाताच्च राक्षसाद्या भवन्ति हि ॥ २,४.६१ ॥

संमृज्य चोपलिप्याथ उल्लिख्योद्धृत्य वेदिकाम् ।
अभ्युक्ष्योपसमाधाय वह्निं तत्र विधानतः ॥ २,४.६२ ॥

पुष्पाक्षतैश्च संपूज्य देवं क्रव्यादसंज्ञकम् ।
श्रौतेन तु विधानेन ह्याहिताग्निं दहेद्वुधः ॥ २,४.६३ ॥

चण्डालाग्निं चिताग्निं च पतिताग्निं परित्यजेत् ।
त्वं भूतकृज्जगद्योनिस्त्वं लोकपरिपालकः ॥ २,४.६४ ॥

उपसंहर तस्मात्त्वमेनं स्वर्गं नयामृतम् ।
इति क्रव्यादमभ्यर्च्य शरीराहुतिमाचरेत् ॥ २,४.६५ ॥

अर्धदग्धे तथा देहे दद्यादाज्याहुतिं ततः ।
अस्मात्त्वमधिजातोऽसि त्वदयं जायतां पुनः ॥ २,४.६६ ॥

असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा तु नामतः ।
एवमाज्याहुतिं दत्त्वा तिलमिश्रां समन्त्रकम् ॥ २,४.६७ ॥

रोदितव्यं ततो गाढमेवं तस्य सुखं भवेत् ।
दाहस्यानन्तरं तत्र कृत्वा सञ्चयनिक्रियाम् ॥ २,४.६८ ॥

प्रेतपिण्डं प्रदद्याच्च दाहार्तिशमनं खग ।
ततः प्रदक्षिणं कृक्त्वा चिताप्रस्थानवीक्षकाः ॥ २,४.६९ ॥

कनिष्ठपूर्वाः स्नानार्थं गच्छेयुः सूक्तजापकाः ।
ततो जालसमीपे तु गत्वा प्रक्षाल्य चांशुकम् ॥ २,४.७० ॥

परिधाय पुनस्तच्च ब्रृयुस्तं पुरुषं प्रति ।
उदकं तु करिष्यामः सचैलं पुरुषास्ततः ॥ २,४.७१ ॥

कुरुध्वमित्येव वदेच्छतवर्षावरे मृते ।
पुत्राद्या वृद्धपूर्वास्ते एकवस्त्राः शिखां विना ॥ २,४.७२ ॥

प्राचीनावीतिनः सर्वे विशेयुर्मौनिनो जलम् ।
अपनः शोशुचदघमनेन पितृदिङ्मुखाः ॥ २,४.७३ ॥

जलावघट्टनं चव न कुर्युः स्नानकारकाः ।
ततस्तटे समागत्य शिखां बद्ध्वा ऋजून् कुशान् ॥ २,४.७४ ॥

दक्षिणाग्रहस्तयोस्तु कृत्वाथ सतिलं जलम् ।
आदायाञ्जलिना याम्यां दुः खी पैतृकतीर्थतः ॥ २,४.७५ ॥

एकवारं त्रिवारं वा दशवारमथापि वा ।
भूमावश्मनि वा सर्वे क्षिपेयुर्वाग्यताः खग ॥ २,४.७६ ॥

तृप्यन्तु तृप्यतां वापि तर्पयाम्युपतिष्ठताम् ।
प्रेतैतदमुकगोत्रेत्युक्तेष्वेवं समुच्चरेत् ॥ २,४.७७ ॥

जलाञ्जलौ कृते पश्चाद्विधेयं दन्तधावनम् ।
त्यजन्ति गोत्रिणः सर्वे दिनानि नव काश्यप ॥ २,४.७८ ॥

तत उत्तीर्योदकाद्वै वस्त्राणि परिधाय च ।
स्नानवस्त्रं सकृत्पीड्य विशेयुः शुचिभूतले ॥ २,४.७९ ॥

अश्रुपातं न कुर्वीत दत्त्वा दाहजलाञ्जलिम् ।
श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ॥ २,४.८० ॥

अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ।
ततस्तेषूपविष्टेषु पुराणज्ञः सुकृत्स्वकः ॥ २,४.८१ ॥

शोकापनोदं कुर्वीत संसारानित्यतां ब्रुवन् ।
मानुष्ये कदलीस्तन्भे असारे सारमार्गणम् ॥ २,४.८२ ॥

करोति यः स संमूढो जलबुद्वद्रसन्निभे ।
पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः ॥ २,४.८३ ॥

कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ।
गन्त्री वसुमती नाशमुदधिर्दैवतानि च ॥ २,४.८४ ॥

फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ।
एवं संश्रावयेत्तत्र मृदुशाद्वलसंस्थितान् ॥ २,४.८५ ॥

तेऽयि संश्रुत्य गच्छेयुर्गृहं बालपुरः सराः ।
विदश्य र्निबपत्राणि नियता द्वारि वेश्मनः ॥ २,४.८६ ॥

आचम्य वह्निसलिलं गोमयं गौरसर्षपान् ।
दूर्वाप्रवालं वृषभमन्यदप्यथ मङ्गलम् ॥ २,४.८७ ॥

प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ।
श्रौतेन तु विधानेन आहिताग्निं देहद्वधः ॥ २,४.८८ ॥

ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः ।
योषित्पतिव्रता या स्याद्भर्तारं यानुगच्छति ॥ २,४.८९ ॥

प्रयोग पूर्वं भर्तारं नमस्कृत्यारुहेच्चितिम् ।
चितिभ्रष्टा तु या मोहात्सा प्राजापत्यमाचरेत् ॥ २,४.९० ॥

तिस्रः कोट्योर्धकोटी य यानि लोमानि मानुषे ।
तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ॥ २,४.९१ ॥

व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् ।
तद्वदुद्धृत्य सा नारी तेनैव सह मोदते ॥ २,४.९२ ॥

तत्र सा भर्तृपरमा स्तूयमानाप्सरोगणैः ।
क्रीडते पतिना सार्धं यावदिन्द्राश्चतुर्दश ॥ २,४.९३ ॥

ब्रह्मघ्नो वा कृघ्नो वा मित्त्रिघ्नो वा भवेत्पतिः ।
पुनात्यविधवा नारी तमादाय मृता तु या ॥ २,४.९४ ॥

मृते भर्तरि या नारी समारोहेद्धुताशनम् ।
सारन्धतीसमाचारा स्वर्गलोके महीयते ॥ २,४.९५ ॥

यावच्चाग्नौ मृते पत्यौ स्त्री नात्मानं प्रदाहयेत् ।
तावन्न मुच्यते सा हि स्त्रीशरीरात्कथञ्चन ॥ २,४.९६ ॥

मातृकं पैतृकं चैव यत्र चैव प्रदीयते ।
कुलत्रयं पुनात्येषा भर्तारं यानुगच्छति ॥ २,४.९७ ॥

आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥ २,४.९८ ॥

पृथक्चितां समारुह्य न प्रिया गन्तुमर्हति ।
क्षत्त्रियाद्याः सवर्णाश्च आरोहेयुरपीह ताः ॥ २,४.९९ ॥

चाण्डालीमवधिं कृत्वा ब्राह्मणीतः समो विधिः ।
अगर्भिणीनां सर्वासामबालताक्मे(का)नामपि ॥ २,४.१०० ॥

दहनस्य विधिः प्रोक्तः सामान्येन मया खग ।
विशेषमपि तस्यास्य कञ्चित्किं श्रोतुमिच्छति ॥ २,४.१०१ ॥

गरुड उवाच ।
प्रोषिते तु मृते स्वामिन्यस्थ्निनाशमुपेयुषि ।
कथं दाहः प्रकर्तव्यस्तन्मे वद जगत्पते ॥ २,४.१०२ ॥

श्रीकृष्ण उवाच ।
अस्थीनि चेन्न लभ्यन्ते प्रोषितस्य नरस्य च ।
तेषाञ्च हि गतिस्थानं विधानं कथयाम्यहम् ॥ २,४.१०३ ॥

शृणु तार्क्ष्य परं गोप्यं पत्युर्दुर्मरणेषु यत् ।
लङ्घनैर्ये मृता जीवां दंष्ट्रिभिश्चाभिघातिताः ॥ २,४.१०४ ॥

कण्ठग्रहे विलग्नानां क्षीणानां तुण्डघातिनाम् ।
विषाग्निवृषविप्रेभ्यो विषूच्या चात्मघातकाः ॥ २,४.१०५ ॥

पतनोद्बन्धनजलैर्मृतानां शृणु संस्थितिम् ।
सर्पव्याघ्रैः शृङ्गिभिश्च उपसर्गोपलोदकैः ॥ २,४.१०६ ॥

ब्राह्मणैः श्वापदैश्चैव पतनैर्वृक्षवैद्युतैः ।
नखैर्लोहैर्गिरेः पातैर्भित्तिपातैर्भृगोस्तथा ॥ २,४.१०७ ॥

कट्वायामन्तरिक्षे च चौरचाण्डालतस्तथा ।
उदक्याशुनकीशूद्ररजकादिविभूषिताः ॥ २,४.१०८ ॥

ऊर्ध्वोचछिष्टाधरोच्छिष्टोभयोच्छिष्टास्तु ये मृताः ।
शस्त्रघातैर्मृता ये चास्यश्वस्पृष्टास्तथैव च ॥ २,४.१०९ ॥

तत्तु दुर्मरणं ज्ञेयं यच्च जातं विधैं विना ।
तेन पापेन नरकान् भुक्त्वा प्रेतत्वभागिनः ॥ २,४.११० ॥

न तेषां कारयेद्दाहं सूतकं नोदकक्रियाम् ।
न विधानं मृताद्यञ्च न कुर्या दौर्ध्वदैहिकम् ॥ २,४.१११ ॥

न पिण्डदानं कर्तव्यं प्रमादाच्चेत्करोति हि ।
नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥ २,४.११२ ॥

अतस्तस्य सुतैः पौत्त्रैः सपिण्डैः शुभमिच्छुभिः ।
नारायणबलिः कार्यो लोकगर्हाभिया खग ॥ २,४.११३ ॥

तथा तेषां भवेच्छौचं नान्यथेत्यब्रवीद्यमः ।
कृते नारायणबलावौर्ध्वदेहिकयोग्यता ॥ २,४.११४ ॥

तस्य सुद्धिकरं कर्म तद्भवेन्न तदन्यथा ।
नारायणबलिं सम्यक्तीर्थे सर्वं प्रक्पयेत् ॥ २,४.११५ ॥

कृष्णाग्रे कारयेद्बिप्रैर्येन पूतो भवेन्नरः ।
पूर्वन्तु तर्पणं कार्यं विप्रैः पौराणवैदिकैः ॥ २,४.११६ ॥

सर्वौषध्यक्षतैर्मिश्रैर्विष्णुमुद्दिश्य तर्पयेत् ।
कार्यं पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि ॥ २,४.११७ ॥

दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरन् ।
अनादिनिधनो देवः शङ्खचक्रगदाधरः ॥ २,४.११८ ॥

अक्षयः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भव ।
तर्पणस्यावसाने स्याद्वीतरागो विमत्सरः ॥ २,४.११९ ॥

जितेन्द्रियमना भूत्वा शुचिष्मान्धर्मतत्परः ।
भक्त्या तत्र प्रकुर्वीत श्राद्धान्येकादशैव तु ॥ २,४.१२० ॥

सर्वकर्मविधाने एकैकाग्रे समाहितः ।
तोयव्रीहियवान्दद्याद्गोधूमांश्च प्रियङ्गवः ॥ २,४.१२१ ॥

हविष्यान्नं शुभं मुद्रां छत्रोष्णीषे च दापयेत् ।
दापयेत्सर्वसंस्यानि क्षीरं क्षौद्रसमान्वितम् ॥ २,४.१२२ ॥

वस्त्रोपानहसंयुक्तं दद्यादष्टविधं पदम् ।
द्पयेत्सर्वपापेभ्यो न कुर्यात्पङ्क्तिवञ्चनम् ॥ २,४.१२३ ॥

भूमौ स्थितेषु पिण्डेषु गन्धपुष्पाक्षतान्वितम् ।
दातव्यं सर्वंविप्रेभ्यो वेदशास्त्रविधानतः ॥ २,४.१२४ ॥

शङ्खे खड्गेऽथ वा ताम्रे तर्पणञ्च पृथक्पृथक् ।
ध्यानधारणसंयुक्तो जानुभ्यामवनीं गतः ॥ २,४.१२५ ॥

ऋचा वै दापयेदर्घमर्घोद्दिष्टं पृथक्पृथक् ।
ब्रह्मा विष्णुश्च रुद्रश्च यमः प्रेतश्च पञ्चमः ॥ २,४.१२६ ॥

पृथक्कुम्भे ततः स्थाप्याः पञ्चरत्नसमन्विताः ।
वस्त्रयज्ञोपवीतानि पृथङ्मुद्गाः पदानि च ॥ २,४.१२७ ॥

पञ्च श्राद्धानि कुर्वीत देवतानां यथाविधि ।
जलधारां ततः कुर्यात्पिण्डेपिण्डे पृथक्पृथक् ॥ २,४.१२८ ॥

शङ्खे वा ताम्रपात्रे वा अलाभे मृन्मये पि वा ।
तिलोदकं समादाय सर्वोषधिमसन्वितम् ॥ २,४.१२९ ॥

ताम्रपात्रं तिलैः पूर्णं सहिरण्यं सदक्षिणम् ।
दद्याद्ब्राह्मणमुख्याय पददानं तथैच ॥ २,४.१३० ॥

यमोद्देशेतिलांल्लौहं ततो दद्याच्च दक्षिणाम् ।
एवं विष्णुबलिं दत्त्वा यथाशक्त्या विधानतः ॥ २,४.१३१ ॥

समुद्धरति तत्क्षिप्रं नात्र कार्या विचारण नागदंशान्मृतो यस्तु विशेषस्तन्तु मे शृणु ॥ २,४.१३२ ॥

सुवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम् ।
विप्राय दत्त्वा विधिवत्पितुरानृण्यमाप्नुयात् ॥ २,४.१३३ ॥

एवं सर्पबलिं दत्त्वा सर्पदोषाद्विमुच्यते ।
पश्चात्पुत्तलकं कार्यं सर्वोषधिसमन्वितम् ॥ २,४.१३४ ॥

पलाशस्य च वृन्तानां विभागं शृणु काश्यप ।
कृष्णाजिनं समास्तीर्य कुशैश्च पुरुषाकृतिम् ॥ २,४.१३५ ॥

शतत्रयेण षष्ट्या च वृन्तैः प्रोक्तोऽस्थिसञ्चयः ।
विन्यस्य तानि वृन्तानि अङ्गेष्वेषु पृथक्पृथक् ॥ २,४.१३६ ॥

चत्वारिंशच्छिरोभागे ग्रीवायां दश विन्यसेत् ।
विंशत्युरः स्थले दद्याद्विंशतिञ्जठरे तथा ॥ २,४.१३७ ॥

बाहुद्वये शतं दद्यात्कटिदेशे च विंशतिम् ।
ऊरुद्वये शतञ्चापि त्रिंशज्जङ्घाद्वये न्यसेत् ॥ २,४.१३८ ॥

दद्याच्चतुष्टयं शिश्ने षड्दद्याद्वृषाणद्वये ।
दश पादाङ्गुलीभागे एवमस्थीनि विन्यसेत् ॥ २,४.१३९ ॥

नारिकेलं शिरः स्थानें तुम्बं दद्याच्च तालुके ।
पञ्चरत्नं मुखे दद्याज्जिह्वायां कदलीफलम् ॥ २,४.१४० ॥

अन्त्रेषु नालिकं तद्याद्वालुकाङ्घ्राणे एव च ।
वसायां मृत्तिकां दद्याद्धरितालमनः शिलाः ॥ २,४.१४१ ॥

पारदं रेतसः स्थाने पुरीषे पित्तलं तथा ।
मनः शिला तथा गात्रे तिलपक्वन्तु सन्धिषु ॥ २,४.१४२ ॥

यवपिष्टं यथा मांसे मधु शोणितमेव च ।
केशेषु च जटाजूटं त्वचायाञ्च मृगत्वचम् ॥ २,४.१४३ ॥

कर्णयोस्तालपत्रञ्च स्तनयोश्चैव गुञ्जिकाः ।
नासायां शतपत्रञ्च कमलं नाभिमण्डले ॥ २,४.१४४ ॥

वृन्ताकं वृषणद्वन्द्वे लिङ्गे स्याद्गृञ्जनं शुभम् ।
घृतं नाभ्यां प्रदेयं स्यात्कौ पीने च त्रपुस्मृतम् ॥ २,४.१४५ ॥

मौक्तिकं स्तनयोर्मूर्ध्नि कुङ्कुमेव विलेपनम् ।
कर्पूरागुरुधूपैश्च शुभैर्माल्यैः सुगन्धिभिः ॥ २,४.१४६ ॥

परिधानं पट्टसूत्रंहृदये चैव विन्यसेत् ।
ऋद्धिवृद्धी भुजौ द्वौ च चक्षुर्भ्याञ्च कपर्दकम् ॥ २,४.१४७ ॥

दन्तेषु दाडिमीबीजान्यङ्गुलीषु च चम्पकम् ।
सिन्दूरं नेत्रकोणे च ताम्बूलाद्युपहारकम् ॥ २,४.१४८ ॥

सर्वौषदियुतं प्रेतं कृत्वा पूजां यथोदिताम् ।
साग्निके चापि विधिना यज्ञपात्रं न्यस्येत्क्रमात् ॥ २,४.१४९ ॥

स्त्रियः पुनन्तु म शिर इमं मे वरुणेन च ।
प्रेतस्य पावनं कृत्वा शालग्रामशिलोदकैः ॥ २,४.१५० ॥

विष्णुमुद्दिश्य दातव्या सुशीला गौः पयस्विनी ।
तिला लौहं हिरण्यञ्च कर्पासं लवणं तथा ॥ २,४.१५१ ॥

सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम् ।
तिलपात्रं ततो दद्यात्पददानं तथैव च ॥ २,४.१५२ ॥

कर्तव्यं वैष्णवं श्राद्धं प्रेतमुक्त्यर्थमात्मनः ।
प्रेतमोक्षं ततः कुर्याद्धृदि विष्णुं प्रकल्प्यच ॥ २,४.१५३ ॥

एवं पुत्तलकं कृत्वा दाहयेद्विधिपूर्वकम् ।
तच्छ्रुद्धये तु संस्कर्ता पुत्रादिर्निष्कृतिं चरेत् ॥ २,४.१५४ ॥

त्रीन्कृच्छ्रान्षड्द्वादश च तथा पञ्चदशापि च ।
प्रायश्चित्तनिमित्तानुसारेण विप्रवत्स्मृतः ॥ २,४.१५५ ॥

अशक्तौ गोहिरण्यादि प्रत्याम्नायं चरेदपि ।
आत्मनोऽनधिकारित्वे शुद्धिमेवं चरेद्वुन्धः ॥ २,४.१५६ ॥

अशुद्धेन तु यद्दत्तमुद्दिश्याशुद्धिमेव च ।
नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥ २,४.१५७ ॥

शुद्धिं सम्पाद्य कर्तव्यं दहनाद्यौर्ध्वदेहिकम् ।
अकृत्वा निष्कृतिं यस्तु कुरुते दहनादिकम् ॥ २,४.१५८ ॥

मतिपूर्वममत्या च क्रमात्तनिष्कृतिं शृणु ।
कृत्वाग्निमुदकं स्नानं स्पर्शनं वहनं कथाम् ॥ २,४.१५९ ॥

रज्जुच्छेदाश्रुपातञ्च तप्तकृच्छ्रेण शुध्यति ।
एषामन्यतमं प्रेतं यो वहेत्तु देहत वा ॥ २,४.१६० ॥

कटोदकक्रियां कृत्वा कृच्छ्र सान्तपनं चरेत् ।
निमित्ते लघुनि स्वल्पं महन्महति कल्पयेत् ॥ २,४.१६१ ॥

गरुड उवाच ।
कृच्छ्रस्य तप्तकृच्छ्रस्य तथा सान्तपनस्य च ।
लक्षणं ब्रूहि मे स्वामिंस्त्रयाणामपि सुव्रत ॥ २,४.१६२ ॥

श्रीकृष्ण उवाच ।
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ।
उपवासस्त्र्यहञ्चैव एष कृच्छ्र उदाहृतः ॥ २,४.१६३ ॥

तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः ॥ २,४.१६४ ॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
जग्ध्वा परेऽह्न्युपवसेत्कृच्छ्रं सान्तपनञ्चरन् ॥ २,४.१६५ ॥

मया तेऽयं समाख्यातो दुर्मृतस्य विधिः खग ।
तदा मृतं विजानीयाद्दीपनिर्वाणमागतः ॥ २,४.१६६ ॥

अग्निदाहं ततः कुर्यात्सूतकञ्च दिनत्रयम् ।
दशाहं गर्तपिणाडञ्च कर्तव्यं प्रेतपूर्वकम् ॥ २,४.१६७ ॥

एवं विधिं ततः कुर्यात्ततः प्रेतश्च मुक्तिभाक् ।
मृतभ्रान्त्या प्रतिकृतेः कृते दाहे स वै यदि ॥ २,४.१६८ ॥

आयाति तेन कर्तव्यं मज्जनं घृकुण्डके ।
जातकर्मादिसंस्काराः कर्तव्याः पुनरेव तु ॥ २,४.१६९ ॥

ऊढामेव स्वकां भार्यामुद्वहेद्विधिवत्पुमान् ।
वर्षे पञ्चदशे पक्षिन् द्वादशे वा गते सति ॥ २,४.१७० ॥

अज्ञातस्य प्रोषितस्य कृत्वा प्रतिकृतिं दहेत् ।
रजस्वलासूतिकयोर्विशेषं मरणे शृणु ॥ २,४.१७१ ॥

सूतिकायां मृतायान्तु एवं कुर्वन्ति याज्ञिकाः ।
कुम्भे सलिलमादाय पञ्चगव्यं तथैव च ॥ २,४.१७२ ॥

पुण्याभिरभिमन्त्र्यापो वाचा शुद्धिं लभेत्ततः ।
शतसूर्पोदकेनादौ स्नापयित्वा यथाविधि ॥ २,४.१७३ ॥

तेनैव स्नापयित्वा तु दाहं कुर्यात्स्वगेश्वर ।
पञ्चभिः स्नापयित्वा तु गव्यैः प्रेतां रजस्वलाम् ॥ २,४.१७४ ॥

वस्त्रान्तराकृतिं कृत्वा दाहयेद्विधिपूर्वकम् ।
मृतस्य पञ्चके दाहविधिं वच्मि शृणुष्व मे ॥ २,४.१७५ ॥

आदौ कृत्वा धनिष्ठार्धमेतन्नक्षत्रपञ्चकम् ।
रेवत्यन्तं सदा दूष्यमशुभं सर्वदा भवेत् ॥ २,४.१७६ ॥

दाहस्तत्र न कर्तव्यो विषादः सर्वजन्तुषु ।
न जलं दीयते तेषु अशुभं सर्वदा भवेत् ॥ २,४.१७७ ॥

पञ्चकानन्तरं सर्वं कार्यं कर्तव्यमन्यथा ।
पुत्त्राणां गोत्रिणां तस्य सन्तापोऽप्युपजायते ॥ २,४.१७८ ॥

गृहे हानिर्भवत्येव ऋक्षेष्वेषु मृतस्य च ।
अथ वा ऋक्षमद्ये च दाहस्तु विधिपूर्वकः ॥ २,४.१७९ ॥

क्रियते मानुषाणान्तु स वा आहुतिपूर्वकः ।
विप्रैर्विधिरतः कार्यो मन्त्रैस्तु विधिपूर्वकम् ॥ २,४.१८० ॥

शवस्थानसमीपे तु क्षेप्तव्याः पुत्तलास्ततः ।
दर्भकॢप्तास्तु चत्वार ऋक्षमन्त्राभिमन्त्रिताः ॥ २,४.१८१ ॥

ततो दाहः प्रकर्तव्यस्तैश्च पुत्तलकैः सह ।
सूतकान्ते तदा पुत्त्रैः कार्यं शान्तिकपौष्टिकम् ॥ २,४.१८२ ॥

पञ्चकेषु मृतो योऽसौ न सतिं लभते नरः ।
तिलान् गाञ्च सुवर्णञ्च तमुद्दिश्य घृतं ददेत् ॥ २,४.१८३ ॥

विप्राणां दापयेद्दानं सर्वविघ्नविनाशनम् ।
भोजनोपानहौच्छत्त्रं हेममुद्रा च वाससी ॥ २,४.१८४ ॥

दक्षिणा दीयते विप्रे पातकस्य प्रमोचनः ।
मयातेऽयं समाख्यातो विधिः पञ्चहरः स्थितः ।
संयमिन्यां यथायानं यथावर्षं मृतक्रिया ॥ २,४.१८५ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे दहनविधिकृच्छ्रलक्षणदग्धागमनरजस्वलामरणविधिपञ्चकमरणप्रायश्चित्तनिरूपणं नाम चतुर्थोऽध्यायः