"ऋग्वेदः सूक्तं ५.५३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २१२:
अनु । क्रामेम । धीतिऽभिः ॥११
 
हे मरुतः “एषां “वः युष्माकं “शर्धशर्धं“शर्धशर्<ref>[[शर्ध उपरि संक्षिप्त टिप्पणी|http://puranastudy.ultimatefreehost.in/pur_index9/gana.htm]]</ref>धं तत्तद्बलं व्रातंव्रातम् । अविवक्षितगणः व्रातः । तं तं व्रातं वः “गणंगणं<ref>[http://puranastudy.ultimatefreehost.in/pur_index9/gana.htm गण उपरि टिप्पणी]</ref> तं तं सप्तसप्तसमुदायात्मकं गणंगणं च "सुशस्तिभिः शोभनस्तुतिभिः “धीतिभिः कर्मभिर्हविष्प्रदानादिलक्षणैः “अनु क्रामेम अनुगच्छेम ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.५३" इत्यस्माद् प्रतिप्राप्तम्