"चम्पूकाव्यानि" इत्यस्य संस्करणे भेदः

added poem
No edit summary
पङ्क्तिः २८:
ततः परमहर्षेण महर्षिणा विधिवदभ्यर्चितः परमेष्टी मध्यलोके अपि स्ववृत्तं प्रकाशयितुं किल भवन्तमेवोपतिष्ठमानयानया भारत्या रामचरितं यथाश्रुतं व्याक्रियतामिति व्याहृत्यान्तीधात् ।
</poem>
अथ सरसिजयोनेराज्ञया रामवृत्तं करबदरसमानं प्रेक्ष्य दृष्ट्या प्रतीच्या |
शुभमतनुत काव्यं स्वादु रामायणाख्यं मधुमयभणितीनां मार्गदर्शी महर्षिः || ८ ||
"https://sa.wikisource.org/wiki/चम्पूकाव्यानि" इत्यस्माद् प्रतिप्राप्तम्