"रामायणम्/बालकाण्डम्/सर्गः ६३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १२:
{{रामायणम्/बालकाण्डम्}}
<poem>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-६३॥'''<BR><BR>
 
पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्।
पूर्णे वर्ष सहस्रे तु व्रत स्नातम् महामुनिम् ।<BR>
अभ्यागच्चन्अभ्यगच्छन् सुराः सर्वे तपः फलफलचिकीर्षवः॥ चिकीर्षवः ॥१-६३-१॥<BR><BR>
 
अब्रवीत् सु महातेजासुमहातेजा ब्रह्मा सु रुचिरम् वचःसुरुचिरं ।<BR>वचः।
ऋषिःऋषिस्त्वमसि त्वम् असि भद्रम्भद्रं ते स्व अर्जितैःस्वार्जितैः कर्मभिः शुभैःशुभैः॥ ॥१-६३-२॥<BR><BR>
 
तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात्।
तम् एवम् उक्त्वा देवेशः त्रिदिवम् पुनः अभ्यगात् ।<BR>
विश्वामित्रो महातेजा भूयः तेपेभूयस्तेपे महत् तपःतपः॥ ॥१-६३-३॥<BR><BR>
 
ततः कालेन महता मेनका परम अप्सराः ।<BR>परमाप्सराः।
पुष्करेषु नरनरश्रेष्ठ श्रेष्ठस्नातुं स्नातुम्समुपचक्रमे॥ समुपचक्रमे ॥१-६३-४॥<BR><BR>
 
ताम्तां ददर्श महातेजा मेनकाम्मेनकां कुशिक आत्मजः ।<BR>कुशिकात्मजः।
रूपेण अप्रतिमाम्रूपेणाप्रतिमां तत्र विद्युतम्विद्युतं जलदे यथायथा॥ ॥१-६३-५॥<BR><BR>
 
कन्दर्पदर्पवशगो मुनिस्तामिदमब्रवीत्।
दृष्ट्वा कन्दर्प वशगो मुनिः ताम् इदम् अब्रवीत् ।<BR>
अप्सरः स्वागतम्स्वागतं ते अस्तुतेऽस्तु वस च इह ममचेह आश्रमेममाश्रमे॥ ॥१-६३-६॥<BR>
अनुगृह्णीष्व भद्रम् ते मदनेन सु मोहितम् ।<BR><BR>
 
अनुगृह्णीष्व भद्रम्भद्रं ते मदनेन सु मोहितम् ।<BR><BR>विमोहितम्।
इति उक्ता सा वरारोहा तत्र वासम् अथ अकरोत् ॥१-६३-७॥<BR>
इत्युक्ता सा वरारोहा तत्र वासमथाकरोत्॥ ७॥
तपसो हि महाविघ्नो विश्वामित्रम् उपागतम् ।<BR>
तस्याम् वसन्त्याम् वर्षाणि पंच पंच च राघव ॥१-६३-८॥<BR>
विश्वामित्र आश्रमे सौम्य सुखेन व्यतिचक्रमुः ।<BR><BR>
 
तपसो हि महाविघ्नो विश्वामित्रम् उपागतम् ।<BR>विश्वामित्रमुपागमत्।
अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ॥१-६३-९॥<BR>
तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव॥ ८॥
स व्रीड इव संवृत्तः चिन्ता शोक परायणः ।<BR>
बुद्धिर् मुनेः समुत्पन्ना स अमर्षा रघुनंदन ॥१-६३-१०॥<BR><BR>
 
विश्वामित्राश्रमे सौम्ये सुखेन व्यतिचक्रमुः।
सर्वम् सुराणाम् कर्म एतत् तपो अपहरणम् महत् ।<BR>
अथ काले गते तस्मिन् विश्वामित्रो महामुनिःमहामुनिः॥ ॥१-६३-९॥<BR>
अहो रात्रा अपदेशेन गताः संवत्सरा दश ॥१-६३-११॥<BR>
काम मोह अभिभूतस्य विघ्नो अयम् प्रत्युपस्थितः ।<BR><BR>
 
सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः।
स विनिःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ॥१-६३-१२॥<BR>
बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन॥ १०॥
भीताम् अप्सरसम् दृष्ट्वा वेपन्तीम् प्रांजलिम् स्थिताम् ।<BR>
मेनकाम् मधुरैः वाक्यैः विसृज्य कुशिक आत्मजः ॥१-६३-१३॥<BR>
उत्तरम् पर्वतम् राम विश्वामित्रो जगाम ह ।<BR><BR>
 
सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत्।
स कृत्वा नैष्ठिकीम् बुद्धिम् जेतु कामो महायशाः ॥१-६३-१४॥<BR>
अहोरात्रापदेशेन गताः संवत्सरा दश॥ ११॥
कौशिकी तीरम् आसाद्य तपः तेपे दुरासदम् ।<BR><BR>
 
काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः।
तस्य वर्ष सहस्राणि घोरम् तप उपासतः ॥१-६३-१५॥<BR>
विनिःश्वसन्निःश्वसन् मुनिवरः पश्चात्तापेन दुःखितःदुःखितः॥ ॥१-६३-१२॥<BR>
उत्तरे पर्वते राम देवतानाम् अभूत् भयम् ।<BR><BR>
 
भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम्।
अमंत्रयन् समागम्य सर्वे स ऋषि गणाः सुराः ॥१-६३-१६॥<BR>
मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः॥ १३॥
महर्षि शब्दम् लभताम् साधु अयम् कुशिक आत्मजः ।<BR><BR>
 
उत्तरम्उत्तरं पर्वतम्पर्वतं राम विश्वामित्रो जगाम ह ।<BR><BR>ह।
देवतानाम् वचः श्रुत्वा सर्व लोक पितामहः ॥१-६३-१७॥<BR>
स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः॥ १४॥
अब्रवीत् मधुरम् वाक्यम् विश्वामित्रम् तपो धनम् ।<BR><BR>
 
कौशिकीतीरमासाद्य तपस्तेपे दुरासदम्।
महर्षे स्वागतम् वत्स तपसा उग्रेण तोषितः ॥१-६३-१८॥<BR>
तस्य वर्षसहस्राणि घोरं तप उपासतः॥ १५॥
महत्त्वम् ऋषि मुख्यत्वम् ददामि तव कौशिक ।<BR><BR>
 
उत्तरे पर्वते राम देवतानामभूद् भयम्।
ब्रह्मणः स वचः श्रुत्वा विश्वामित्रः तपो धनः ॥१-६३-१९॥<BR>
आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः॥ १६॥
प्रांजलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ।<BR><BR>
 
महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः।
ब्रह्मर्षि शब्दम् अतुलम् स्व अर्जितैः कर्मभिः शुभैः ॥१-६३-२०॥<BR>
देवतानां वचः श्रुत्वा सर्वलोकपितामहः॥ १७॥
यदि मे भगवान् आह ततो अहम् विजित इन्द्रियः ।<BR><BR>
 
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्।
तम् उवाच ततो ब्रह्मा न तावत् त्वम् जित इन्द्रियः ॥१-६३-२१॥<BR>
महर्षे स्वागतं वत्स तपसोग्रेण तोषितः॥ १८॥
यतस्व मुनि शार्दूल इति उक्त्वा त्रिदिवम् गतः ।<BR><BR>
 
महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक।
विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ॥१-६३-२२॥<BR>
ब्रह्मणस्तु वचः श्रुत्वा विश्वामित्रस्तपोधनः॥ १९॥
ऊर्ध्व बाहुः निरालंबो वायु भक्षः तपः चरन् ।<BR><BR>
 
प्रांजलिःप्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ।<BR><BR>पितामहम्।
धर्मे पंच तपा भूत्वा वर्षासु आकाश संश्रयः ॥१-६३-२३॥<BR>
ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः॥ २०॥
शिशिरे सलिले शायी रात्रि अहानि तपो धनः ।<BR>
एवम् वर्ष सहस्रम् हि तपो घोरम् उपागमत् ॥१-६३-२४॥<BR><BR>
 
यदि मे भगवन्नाह ततोऽहं विजितेन्द्रियः।
तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ ।<BR>
तमुवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः॥ २१॥
संतापः सुमहान् आसीत् सुराणाम् वासवस्य च ॥१-६३-२५॥<BR><BR>
 
यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः।
रंभाम् अप्सरसम् शक्रः सह सर्वैः मरुत् गणैः ।<BR>
विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिःमहामुनिः॥ ॥१-६३-२२॥<BR>
उवाच आत्म हितम् वाक्यम् अहितम् कौशिकस्य च ॥१-६३-२६॥<BR><BR>
 
ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन्।
घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः॥ २३॥
 
शिशिरे सलिलेशायी रात्र्यहानि तपोधनः।
एवं वर्षसहस्रं हि तपो घोरमुपागमत्॥ २४॥
 
तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ ।<BR>महामुनौ।
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-६३॥'''<BR><BR>
संतापः सुमहानासीत् सुराणां वासवस्य च॥ २५॥
 
रम्भामप्सरसं शक्रः सर्वैः सह मरुद्‍गणैः।
उवाचात्महितं वाक्यमहितं कौशिकस्य च॥ २६॥
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-६३॥'''<BR><BR>
 
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_६३" इत्यस्माद् प्रतिप्राप्तम्