"रामायणम्/बालकाण्डम्/सर्गः ६४" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १३:
 
 
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥'''<BR><BR>
<poem>
सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया १.०६४.००१
लोभनं कौशिकस्येह काममोहसमन्वितम् १.०६४.००१
तथोक्ता साप्सरा राम सहस्राक्षेण धीमता १.०६४.००२
व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् १.०६४.००२
अयं सुरपते घोरो विश्वामित्रो महामुनिः १.०६४.००३
क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः १.०६४.००३
ततो हि मे भयं देव प्रसादं कर्तुमर्हसि १.०६४.००३
तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् १.०६४.००४
मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम् १.०६४.००४
कोकिलो हृदयग्राही माधवे रुचिरद्रुमे १.०६४.००५
अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः १.०६४.००५
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् १.०६४.००६
तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम् १.०६४.००६
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् १.०६४.००७
लोभयामास ललिता विश्वामित्रं शुचिस्मिता १.०६४.००७
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् १.०६४.००८
संप्रहृष्टेन मनसा तत एनामुदैक्षत १.०६४.००८
अथ तस्य च शब्देन गीतेनाप्रतिमेन च १.०६४.००९
दर्शनेन च रम्भाया मुनिः संदेहमागतः १.०६४.००९
सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुंगवः १.०६४.०१०
रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः १.०६४.०१०
यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् १.०६४.०११
दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे १.०६४.०११
ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः १.०६४.०१२
उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् १.०६४.०१२
एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः १.०६४.०१३
अशक्नुवन् धारयितुं कोपं संतापमागतः १.०६४.०१३
तस्य शापेन महता रम्भा शैली तदाभवत् १.०६४.०१४
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः १.०६४.०१४
कोपेन स महातेजास्तपोऽपहरणे कृते १.०६४.०१५
इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः १.०६४.०१५
</poem>
बभूव अस्य मनः चिंता तपो अपहरणे कृते ।<BR>
न एव क्रोधम् गमिष्यामि न च वक्ष्ये कथंचन ॥१-६४-१७॥<BR><BR>
 
सुरकार्यमिदं रम्भे कर्तव्यं सुमहत् त्वया।
अथवा न उच्छासिष्यामि संवत्स्र शतानि अपि ।<BR>
लोभनं कौशिकस्येह काममोहसमन्वितम्॥ १॥
अहम् हि शोषयिष्यामि आत्मानम् विजितेन्द्रियः ॥१-६४-१८॥<BR><BR>
 
तथोक्ता साप्सरा राम सहस्राक्षेण धीमता।
तावत् यावत् हि मे प्राप्तम् ब्राह्मण्यम् तपसा आर्जितम् ।<BR>
व्रीडिता प्राञ्जलिर्वाक्यं प्रत्युवाच सुरेश्वरम्॥ २॥
अनुच्छ्वसन् अभुंजाः तिष्ठेयम् शाश्वती समाः ॥१-६४-१९॥<BR>
न हि मे तप्यमानस्य क्षयम् यास्यन्ति मूर्तयः ।<BR><BR>
 
अयं सुरपते घोरो विश्वामित्रो महामुनिः।
एवम् वेअर्ष शस्रस्य दीक्षाम् स मुनिपुंगवः ।<BR>
क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः॥ ३॥
चकार प्रतिमाम् लोके प्रतिज्ञाम् रघुनंदन ॥१-६४-२०॥<BR><BR>
 
ततो हि मे भयं देव प्रसादं कर्तुुमर्हसि।
एवमुक्तस्तया राम सभयं भीतया तदा॥ ४॥
 
तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्।
मा भैषी रम्भे भद्रं ते कुरुष्व मम शासनम्॥ ५॥
 
कोकिलो हृदयग्राही माधवे रुचिरद्रुमे।
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥'''<BR><BR>
अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः॥ ६॥
 
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्।
तमृषिं कौशिकं भद्रे भेदयस्व तपस्विनम्॥ ७॥
 
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्।
लोभयामास ललिता विश्वामित्रं शुचिस्मिता॥ ८॥
 
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम्।
सम्प्रहृष्टेन मनसा स चैनामन्ववैक्षत॥ ९॥
 
अथ तस्य च शब्देन गीतेनाप्रतिमेन च।
दर्शनेन च रम्भाया मुनिः संदेहमागतः॥ १०॥
 
सहस्राक्षस्य तत्सर्वं विज्ञाय मुनिपुंगवः।
रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः॥ ११॥
 
यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम्।
दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे॥ १२॥
 
ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः।
उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम्॥ १३॥
 
एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः।
अशक्नुवन् धारयितुं कोपं संतापमात्मनः॥ १४॥
 
तस्य शापेन महता रम्भा शैली तदाभवत्।
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः॥ १५॥
 
कोपेन च महातेजास्तपोऽपहरणे कृते।
इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः॥ १६॥
 
बभूवास्य मनश्चिन्ता तपोऽपहरणे कृते।
नैवं क्रोधं गमिष्यामि न च वक्ष्ये कथंचन॥ १७॥
 
अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि।
अहं हि शोषयिष्यामि आत्मानं विजितेन्द्रियः॥ १८॥
 
तावद् यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम्।
अनुच्छ्वसन्नभुञ्जानस्तिष्ठेयं शाश्वतीः समाः॥ १९॥
 
नहि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः।
एवं वर्षसहस्रस्य दीक्षां स मुनिपुंगवः।
चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन॥ २०॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥'''
 
</poem>
 
==स्रोतः==
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_६४" इत्यस्माद् प्रतिप्राप्तम्