"रामायणम्/बालकाण्डम्/सर्गः ६७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ११:
 
{{रामायणम्/बालकाण्डम्}}
<poem>
 
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥'''<BR><BR>
 
जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।<BR>महामुनिः।
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥'''<BR><BR>
धनुर्दर्शय रामाय इति होवाच पार्थिवम्॥ १॥
 
ततः स राजा जनकः सचिवान् व्यादिदेश ह ।<BR>ह।
जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।<BR>
धनुरानीयतां दिव्यं गन्धमाल्यानुलेपितम्॥ २॥
धनुर् दर्शय रामाय इति ह उवाच पार्थिवम् ॥१-६७-१॥<BR><BR>
 
जनकेन समादिष्ठाःसमादिष्टाः सचिवाः प्राविशन् पुरम् ।<BR>पुरम्।
ततः स राजा जनकः सचिवान् व्यादिदेश ह ।<BR>
तद्धनुः पुरतः कृत्वा निर्जग्मुरमितौजसः॥ ३॥
धनुर् आनीयताम् दिव्यम् गन्ध माल्य अनुलेपितम् ॥१-६७-२॥<BR><BR>
 
नृणां शतानि पञ्चाशद् व्यायतानां महात्मनाम्।
जनकेन समादिष्ठाः सचिवाः प्राविशन् पुरम् ।<BR>
मञ्जूषामष्टचक्रां तां समूहुस्ते कथंचन॥ ४॥
तत् धनुः पुरतः कृत्वा निर्जग्मुः अमित औजसः ॥१-६७-३॥<BR>
नृणाम् शतानि पंचाशत् व्यायतानाम् महात्मनाम् ।<BR>
मंजूषाम् अष्ट चक्राम् ताम् समूहुः ते कथंचन ॥१-६७-४॥<BR><BR>
 
तामादाय सुमञ्जूषामायसीं यत्र तद्धनुः।
ताम् आदाय तु मंजूषाम् आयसीम् यत्र तत् धनुः ।<BR>
सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः॥ ५॥
सुरोपमम् ते जनकम् ऊचुः नृपति मन्त्रिणः ॥१-६७-५॥<BR><BR>
 
इदं धनुर्वरं राजन् पूजितं सर्वराजभिः।
इदम् धनुर् वरम् राजन् पूजितम् सर्व राजभिः ।<BR>
मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि॥ ६॥
मिथिला अधिप राज इन्द्र दर्शनीयम् यत् इच्छसि ॥१-६७-६॥<BR><BR>
 
तेषाम्तेषां नृपो वचः श्रुत्वा कृत अंजलिः अभाषत ।<BR>कृताञ्जलिरभाषत।
विश्वामित्रं महात्मानं तावुभौ रामलक्ष्मणौ॥ ७॥
विश्वामित्रम् महात्मानम् तौ उभौ राम लक्ष्मणौ ॥१-६७-७॥<BR><BR>
 
इदं धनुर्वरं ब्रह्मञ्जनकैरभिपूजितम्।
इदम् धनुर् वरम् ब्रह्मन् जनकैः अभिपूजितम् ।<BR>
राजभिश्च महावीर्यैरशक्तैः पूरितं तदा॥ ८॥
राजभिः च महा वीर्यैः अशक्तैः पूरितम् तदा ॥१-६७-८॥<BR><BR>
 
नैतत् एतत् सुर गणाःसुरगणाः सर्वे स असुरासासुरा न च राक्षसाः ।<BR>राक्षसाः।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥ ९॥
गंधर्व यक्ष प्रवराः स किन्नर महोरगाः ॥१-६७-९॥<BR>
क्व गतिः मानुषाणाम् च धनुषो अस्य प्रपूरणे ।<BR>
आरोपणे समायोगे वेपने तोलने अपि वा ॥१-६७-१०॥<BR><BR>
 
क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे।
तत् एतत् धनुषाम् श्रेष्ठम् आनीतम् मुनिपुंगव ।<BR>
आरोपणे समायोगे वेपने तोलने अपितथा॥ वा ॥१-६७-१०॥<BR><BR>
दर्शय एतत् महाभाग अनयोः राज पुत्रयोः ॥१-६७-११॥<BR><BR>
 
तदेतद् धनुषां श्रेष्ठमानीतं मुनिपुंगव।
विश्वामित्रः स रामः तु श्रुत्वा जनक भाषितम् ।<BR>
दर्शयैतन्महाभाग अनयो राजपुत्रयोः॥ ११॥
वत्स राम धनुः पश्य इति राघवम् अब्रवीत् ॥१-६७-१२॥<BR><BR>
 
विश्वामित्रः स रामः तुसरामस्तु श्रुत्वा जनक भाषितम् ।<BR>जनकभाषितम्।
महर्षेः वचनात् रामो यत्र तिष्ठति तत् धनुः ।<BR>
वत्स राम धनुः पश्य इति राघवम्राघवमब्रवीत्॥ अब्रवीत् ॥१-६७-१२॥<BR><BR>
मंजूषाम् ताम् अपावृत्य दृष्ट्वा धनुः अथ अब्रवीत् ॥१-६७-१३॥<BR><BR>
 
महर्षेः वचनात्महर्षेर्वचनाद् रामो यत्र तिष्ठति तत् धनुः ।<BR>तद्धनुः।
इदम् धनुर्वरम् ब्रह्मन् संस्पृशामि इह पाणिना ।<BR>
मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत्॥ १३॥
यत्नवान् च भविष्यामि तोलने पूरणे अपि वा ॥१-६७-१४॥<BR><BR>
 
इदं धनुर्वरं दिव्यं संस्पृशामीह पाणिना।
बाढम् इति एव तम् राजा मुनिः च समभाषत ।<BR>
यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा॥ १४॥
लीलया स धनुर् मध्ये जग्राह वचनात् मुनेः ॥१-६७-१५॥<BR><BR>
 
बाढमित्यब्रवीद् राजा मुनिश्च समभाषत।
पश्यताम् नृ सहस्राणाम् बहूनाम् रघुनंदनः ।<BR>
लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः॥ १५॥
आरोपयत् स धर्मात्मा स लीलम् इव तत् धनुः ॥१-६७-१६॥<BR><BR>
पश्यतां नृसहस्राणां बहूनां रघुनन्दनः।
आरोपयत् स धर्मात्मा सलीलमिव लीलम्तद्धनुः॥ इव तत् धनुः ॥१-६७-१६॥<BR><BR>
 
आरोपयित्वा मौर्वीम्मौर्वीं च पूरयामास वीर्यवान् ।<BR>तद्धनुः।
तत्तद् बभंजबभञ्ज धनुर् मध्येधनुर्मध्ये नरश्रेष्ठो महायशाःमहायशाः॥ ॥१-६७-१७॥<BR><BR>
 
तस्य शब्दो महान् आसीत् निर्घात सम निःस्वनः ।<BR>महानासीन्निर्घातसमनिःस्वनः।
भूमि कंपः चभूमिकम्पश्च सुमहान् पर्वतस्यपर्वतस्येव इव दीर्यतःदीर्यतः॥ ॥१-६७-१८॥<BR><BR>
 
निपेतुः चनिपेतुश्च नराः सर्वे तेन शब्देन मोहिताः ।<BR>मोहिताः।
वर्जयित्वा मुनिवरं राजानं तौ च राघवौ॥ १९॥
व्रजयित्वा मुनि वरम् राजानम् तौ च राघवौ ॥१-६७-१९॥<BR><BR>
 
प्रति आश्वस्तोप्रत्याश्वस्ते जने तस्मिन् राजा विगत साध्वसः ।<BR>विगतसाध्वसः।
उवाच प्रांजलिः वाक्यम्प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम्मुनिपुंगवम्॥ ॥१-६७-२०॥<BR><BR>
 
भगवन् दृष्ट वीर्योदृष्टवीर्यो मे रामो दशरथ आत्मजः ।<BR>दशरथात्मजः।
अत्यद्भुतमचिन्त्यं च अतर्कितमिदं मया॥ २१॥
अति अद्भुतम् अचिंत्यम् च अतर्कितम् इदम् मया ॥१-६७-२१॥<BR><BR>
 
जनकानां कुले कीर्तिमाहरिष्यति मे सुता।
जनकानाम् कुले कीर्तिम् आहरिष्यति मे सुता ।<BR>
सीता भर्तारमासाद्य रामं दशरथात्मजम्॥ २२॥
सीता भर्तारम् आसाद्य रामम् दशरथ आत्मजम् ॥१-६७-२२॥<BR><BR>
 
मम सत्या प्रतिज्ञा सा वीर्यवीर्यशुल्केति शुल्का इति कौशिक ।<BR>कौशिक।
सीता प्राणैः बहुमताप्राणैर्बहुमता देया रामाय मे सुतासुता॥ ॥१-६७-२३॥<BR><BR>
 
भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः।
भवतो अनुमते ब्रह्मन् शीघ्रम् गच्छंतु मंत्रिणः ।<BR>
मम कौशिक भद्रम्भद्रं ते अयोध्याम्अयोध्यां त्वरिता रथैःरथैः॥ ॥१-६७-२४॥<BR><BR>
राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम।
प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः॥ २५॥
 
मुनि गुप्तौमुनिगुप्तौ च काकुत्स्थौ कथयंतुकथयन्तु नृपाय वै ।<BR>वै।
राजानम् प्रश्रितैः वाक्यैः आनयंतु पुरम् मम ।<BR>
प्रीतियुक्तं तु राजानमानयन्तु सुशीघ्रगाः॥ २६॥
प्रदानम् वीर्य शुक्लायाः कथयंतु च सर्वशः ॥१-६७-२५॥<BR><BR>
 
कौशिकस्तु तथेत्याह राजा चाभाष्य मन्त्रिणः।
मुनि गुप्तौ च काकुत्स्थौ कथयंतु नृपाय वै ।<BR>
अयोध्याम्अयोध्यां प्रेषयामास धर्मात्मा कृत शासनान् ।<BR>कृतशासनान्।
प्रीति युक्तम् तु राजानम् आनयंतु सु शीघ्र गाः ॥१-६७-२६॥<BR><BR>
यथावृत्तं समाख्यातुमानेतुं च नृपं तथा॥ २७॥
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥'''<BR><BR>
कौशिकः च तथा इति आह राजा च आभाष्य मंत्रिणः
।<BR>
अयोध्याम् प्रेषयामास धर्मात्मा कृत शासनान् ।<BR>
यथा वृत्तम् समाख्यातुम् आनेतुम् च नृपम् तथा ॥१-६७-२७॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥'''<BR><BR>
 
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_६७" इत्यस्माद् प्रतिप्राप्तम्