"रामायणम्/बालकाण्डम्/सर्गः ६७" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १६:
 
जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः।
धनुर्दर्शय रामाय इति होवाच पार्थिवम्॥ १॥
 
ततः स राजा जनकः सचिवान् व्यादिदेश ह।
धनुरानीयतां दिव्यं गन्धमाल्यानुलेपितम्॥ २॥
 
जनकेन समादिष्टाः सचिवाः प्राविशन् पुरम्।
तद्धनुः पुरतः कृत्वा निर्जग्मुरमितौजसः॥ ३॥
 
नृणां शतानि पञ्चाशद् व्यायतानां महात्मनाम्।
पङ्क्तिः २८:
 
तामादाय सुमञ्जूषामायसीं यत्र तद्धनुः।
सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः॥ ५॥
 
इदं धनुर्वरं राजन् पूजितं सर्वराजभिः।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_६७" इत्यस्माद् प्रतिप्राप्तम्