"रामायणम्/बालकाण्डम्/सर्गः ७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १०:
[[File:Kanda 1 BK-073-Sita Rama Vivahaha.ogg|thumb|त्रिसप्ततितमः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
<poem>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिसप्ततितमः सर्गः ॥१-७३॥'''
 
यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम्।
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिसप्ततितमः सर्गः ॥१-७३॥'''<BR><BR>
तस्मिंस्तु दिवसे वीरो युधाजित् समुपेयिवान्॥ १॥
 
पुत्रः केकयराजस्य साक्षाद्भरतमातुलः।
यस्मिन् तु दिवसे राजा चक्रे गो दानम् उत्तमम् ।<BR>
दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत्॥ २॥
तस्मिन् तु दिवसे शूरो युधाजित् समुपेयिवान् ॥१-७३-१॥<BR><BR>
 
केकयाधिपती राजा स्नेहात् कुशलमब्रवीत्।
पुत्रः केकय राजस्य साक्षात् भरत मातुलः ।<BR>
येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम्॥ ३॥
दृष्ट्वा पृष्ट्वा च कुशलम् राजानम् इदम् अब्रवीत् ॥१-७३-२॥<BR><BR>
 
स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः।
केकय अधिपती राजा स्नेहात् कुशलम् अब्रवीत् ।<BR>
तदर्थमुपयातोऽहमयोध्यां रघुनन्दन॥ ४॥
येषाम् कुशलकामो असि तेषाम् संप्रति अनामयम् ॥१-७३-३॥<BR><BR>
 
श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान्।
स्वस्रीयम् मम राजेन्द्र द्रष्टु कामो महीपतिः ।<BR>
मिथिलामुपयातांस्तु त्वया सह महीपते॥ ५॥
तत् अर्थम् उपयातो अहम् अयोध्याम् रघुनंदन ॥१-७३-४॥<BR><BR>
 
त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम्।
श्रुत्वा तु अहम् अयोध्यायाम् विवाह अर्थम् तव आत्मजान्
अथ राजा दशरथः प्रियातिथिमुपस्थितम्॥ ६॥
।<BR>
मिथिलाम् उपयातान् तु त्वया सह महीपते ॥१-७३-५॥<BR>
त्वरया अभुपयातो अहम् द्रष्टु कामः स्वसुः सुतम् ।<BR><BR>
 
दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत्।
अथ राजा दशरथः प्रिय अतिथिम् उपस्थितम् ॥१-७३-६॥<BR>
ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः॥ ७॥
दृष्ट्वा परम सत्कारैः पूजार्हम् समपूजयत् ।<BR><BR>
 
प्रभाते पुनरुत्थाय कृत्वा कर्माणि तत्त्ववित् ।
ततः ताम् उषितो रात्रिम् सह पुत्रैः महात्मभिः ॥१-७३-७॥<BR>
ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत्॥ ८॥
प्रभाते पुनः उत्थाय कृत्वा कर्माणि तत्त्ववित् ।<BR>
ऋषीन् तदा पुरस्कृत्य यज्ञ वाटम् उपागमत् ॥१-७३-८॥<BR><BR>
 
युक्ते मुहूर्ते विजये सर्व आभरण भूषितैः ।<BR>सर्वाभरणभूषितैः।
भ्रातृभिः सहितो रामः कृतकृतकौतुकमंगलः॥ कौतुक मंगलः ॥१-७३-९॥<BR>
वसिष्ठम् पुरतः कृत्वा महर्षीन् अपरान् अपि ।<BR><BR>
 
वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि।
वशिष्टःओ भगवान् एत्य वैदेहम् इदम् अब्रवीत् ॥१-७३-१०॥<BR>
वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत्॥ १०॥
राजा दशरथो राजन् कृत कौतुक मन्गलैः ।<BR>
पुत्रैः नर वर श्रेष्ठ दातारम् अभिकांक्षते ॥१-७३-११॥<BR><BR>
 
राजा दशरथो राजन् कृतकौतुकमंगलैः।
दातृ प्रतिग्रहीतृभ्याम् सर्व अर्थाः संभवन्ति हि
पुत्रैर्नरवरश्रेष्ठो दातारमभिकाङ्क्षते॥ ११॥
।<BR>
स्वधर्मम् प्रतिपद्यस्व कृत्वा वैवाह्यम् उत्तमम् ॥१-७३-१२॥<BR><BR>
 
दातृप्रतिग्रहीतृभ्यां सर्वार्थाः सम्भवन्ति हि।
इति उक्तः परम उदारो वसिष्ठेन महात्मना ।<BR>
स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम्॥ १२॥
प्रत्युवाच महातेजा वाक्यम् परम धर्मवित् ॥१-७३-१३॥<BR><BR>
 
इत्युक्तः परमोदारो वसिष्ठेन महात्मना।
कः स्थितः प्रतिहारो मे कस्य आज्ञा संप्रतीक्ष्यते ।<BR>
प्रत्युवाच महातेजा वाक्यं परमधर्मवित्॥ १३॥
स्व गृहे को विचारो अस्ति यथा राज्यम् इदम् तव ॥१-७३-१४॥<BR><BR>
 
कः स्थितः प्रतिहारो मे कस्याज्ञां सम्प्रतीक्षते।
कृत कौतुक सर्वस्वा वेदि मूलम् उपागताः ।<BR>
स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव॥ १४॥
मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेः इव अर्चिषः ॥१-७३-१५॥<BR><BR>
 
कृतकौतुकसर्वस्वा वेदिमूलमुपागताः।
सद्यो अहम् त्वत् प्रतीक्षो अस्मि वेद्याम् अस्याम् प्रतिषितः ।<BR>
मम कन्या मुनिश्रेष्ठ दीप्ता बह्नेरिवार्चिषः॥ १५॥
अविघ्नम् कुरुताम् राजा किम् अर्थम् हि विलम्ब्यते ॥१-७३-१६॥<BR><BR>
 
सद्योऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः।
तत् वाक्यम् जनकेन उक्तम् श्रुत्वा दशरथः तदा ।<BR>
अविघ्नं क्रियतां सर्वं किमर्थं हि विलम्ब्यते॥ १६॥
प्रवेशयामास सुतान् सर्वान् ऋषि गणान् अपि ॥१-७३-१७॥<BR><BR>
 
तद् वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा।
ततो राजा विदेहानाम् वशिष्ठम् इदम् अब्रवीत् ।<BR>
प्रवेशयामास सुतान् सर्वानृषिगणानपि॥ १७॥
कारयस्व ऋषे सर्वान् ऋषिभिः सह धार्मिक ॥१-७३-१८॥<BR>
रामस्य लोक रामस्य क्रियाम् वैवाहिकीम् प्रभो ।<BR><BR>
 
ततो राजा विदेहानां वसिष्ठमिदमब्रवीत्।
तथा इति उक्त्वा तु जनकम् वशिष्टःओ भगवान् ऋषिः ॥१-७३-१९॥<BR>
कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक॥ १८॥
विश्वामित्रम् पुरस्कृत्य शतानंदम् च धार्मिकम् ।<BR>
प्रपा मध्ये तु विधिवत् वेदीम् कृत्वा महातपाः ॥१-७३-२०॥<BR>
अलम् चकार ताम् वेदीम् गन्ध पुष्पैः समंततः ।<BR>
सुवर्ण पालिकाभिः च चित्र कुम्भैः च स अंकुरैः ॥१-७३-२१॥<BR>
अंकुर आढ्यैः शरावैः च धूप पात्रैः स धूपकैः ।<BR>
शंख पात्रैः श्रुवैः स्रुग्भिः पात्रैः अर्घ्यादि पूजितैः ॥१-७३-२२॥<BR>
लाज पूर्णैः च पात्रीभिः रक्षितैः अपि संस्कृतैः ।<BR><BR>
 
रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो।
दर्भैः समैः समास्तीर्य विधिवत् मंत्र पुरस्कृतम्
तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः॥ १९॥
॥१-७३-२३॥<BR>
अग्निम् आधाय तम् वेद्याम् विधि मंत्र पूर्वकम् ।<BR>
जुहाव अग्नौ महातेजा वशिष्ठो मुनिपुंगव ॥१-७३-२४॥<BR><BR>
 
विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम्।
ततः सीताम् समानीय सर्व आभरण भुषिताम् ।<BR>
प्रपामध्ये तु विधिवद् वेदिं कृत्वा महातपाः॥ २०॥
समक्षम् अग्नेः संस्थाप्य राघव अभिमुखे तदा ॥१-७३-२५॥<BR>
अब्रवीत् जनको राजा कौसल्य आनंद वर्धनम् ।<BR><BR>
 
अलंचकार तां वेदिं गन्धपुष्पैः समन्ततः।
इयम् सीता मम सुता सह धर्म चरी तव ॥१-७३-२६॥<BR>
सुवर्णपालिकाभिश्च चित्रकुम्भैश्च साङ्कुरैः॥ २१॥
प्रतीच्छ च एनाम् भद्रम् ते पाणिम् गृह्णीष्व पाणिना ।<BR><BR>
 
अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः।
पतिव्रता महभागा छाय इव अनुगता सदा ॥१-७३-२७॥<BR>
शङ्खपात्रैः स्रुवैः स्रग्भिः पात्रैरर्घ्यादिपूजितैः॥ २२॥
इति उक्त्वा प्राक्षिपत् राजा मंत्र पूतम् जलम् तदा ।<BR><BR>
 
लाजपूर्णैश्च पात्रीभिरक्षतैरपि संस्कृतैः।
साधु साधु इति देवानाम् ऋषीणाम् वदताम् तदा ॥१-७३-२८॥<BR>
दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम्॥ २३॥
देव दुंदुभि निर्घोषः पुष्प वर्षम् महान् अभूत् ।<BR><BR>
 
अग्निमाधाय तं वेद्यां विधिमन्त्रपुरस्कृतम्।
एवम् दत्त्वा सुताम् सीताम् मंत्र उदक पुरस्कृताम् ॥१-७३-२९॥<BR>
जुहावाग्नौ महातेजा वसिष्ठो मुनिपुंगवः॥ २४॥
अब्रवीत् जनको राजा हर्षेण अभिपरिप्लुत ।<BR><BR>
 
ततः सीतां समानीय सर्वाभरणभूषिताम्।
लक्ष्मण आगच्छ भद्रम् ते ऊर्मिलाम् उद्यताम् मया ॥१-७३-३०॥<BR>
समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा॥ २५॥
प्रतीच्छ पाणिम् गृह्णीष्व मा भूत् कालस्य पर्ययः ।<BR><BR>
 
अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम्।
तम् एवम् उक्त्वा जनको भरतम् च अभ्यभाषत ॥१-७३-३१॥<BR>
इयं सीता मम सुता सहधर्मचरी तव॥ २६॥
गृहाण पाणिम् माण्डव्याः पाणिना रघुनंदन ।<BR><BR>
 
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना।
शत्रुघ्नम् च अपि धर्माअत्मा अब्रवीत् मिथिलेश्वरः ॥१-७३-३२॥<BR>
पतिव्रता महाभागा छायेवानुगता सदा॥ २७॥
श्रुतकीर्तेः महाबाहो पाणिम् गृह्णीष्व पाणिना ।<BR><BR>
 
इत्युक्त्वा प्राक्षिपद् राजा मन्त्रपूतं जलं तदा।
सर्वे भवन्तः सौम्याः च सर्वे सुचरित व्रताः ॥१-७३-३३॥<BR>
साधुसाध्विति देवानामृषीणां वदतां तदा॥ २८॥
पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः ।<BR><BR>
 
देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत्।
जनकस्य वचः श्रुत्वा पाणीन् पाणिभिः अस्पृशन् ॥१-७३-३४॥<BR>
एवं दत्त्वा सुतां सीतां मन्त्रोदकपुरस्कृताम्॥ २९॥
चत्वारः ते चतसॄणाम् वसिष्ठस्य मते स्थिताः ।<BR><BR>
 
अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः।
अग्निम् प्रदक्षिणम् कृत्वा वेदिम् राजानम् एव च ॥१-७३-३५॥<BR>
लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया॥ ३०॥
ऋषीन् चैव महात्मानः सह भार्या रघु उद्वहाः ।<BR>
यथा उक्तेन तथा चक्रुः विवाहम् विधि पूर्वकम् ॥१-७३-३६॥<BR><BR>
 
प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः।
पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा ।<BR>
तमेवमुक्त्वा जनको भरतं चाभ्यभाषत॥ ३१॥
दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः ॥<BR>
यद्वा -<br>
पुष्प वृष्टिः महति आसीत् अंतरिक्षात् सु भास्वरा ।<BR>
दिव्य दुन्दुभि निर्घोषैः गीत वादित्र निःस्वनैः ॥१-७३-३७॥<BR>
ननृतुः च अप्सरः संघा गन्धर्वाः च जगुः कलम् ।<BR>
विवाहे रघु मुख्यानाम् तद् अद्भुतम् अदृश्यत ॥१-७३-३८॥<BR><BR>
 
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन।
ईदृशे वर्तमाने तु तूर्य उद्घुष्ट निनादिते ।<BR>
शत्रुघ्नं चापि धर्मात्मा अब्रवीन्मिथिलेश्वरः॥ ३२॥
त्रिः अग्निम् ते परिक्रम्य ऊहुः भार्या महौजसः ॥१-७३-३९॥<BR><BR>
 
श्रुतकीर्तेर्महाबाहो पाणिं गृह्णीष्व पाणिना।
अथ उपकार्याम् जग्मुः ते स दारा रघुनंदनाः ।<BR>
सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः॥ ३३॥
राजा अपि अनुययौ पश्यन् स ऋषि संघः स बान्धवः ॥१-७३-४०॥<BR><BR>
 
पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः।
जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन्॥ ३४॥
 
चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः।
अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च॥ ३५॥
 
ऋषींश्चापि महात्मानः सहभार्या रघूद्वहाः।
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रिसप्ततितमः सर्गः ॥१-७३॥'''<BR><BR>
यथोक्तेन ततश्चक्रुर्विवाहं विधिपूर्वकम्॥ ३६॥
 
पुष्पवृष्टिर्महत्यासीदन्तरिक्षात् सुभास्वरा।
दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः॥ ३७॥
 
ननृतुश्चाप्सरःसङ्घा गन्धर्वाश्च जगुः कलम्।
विवाहे रघुमुख्यानां तदद्भुतमदृश्यत॥ ३८॥
 
ईदृशे वर्तमाने तु तूर्योद‍्घुष्टनिनादिते।
त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः॥ ३९॥
 
अथोपकार्यं जग्मुस्ते सभार्या रघुनन्दनाः।
राजाप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः॥ ४०॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिसप्ततितमः सर्गः ॥१-७३॥'''
 
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_७३" इत्यस्माद् प्रतिप्राप्तम्