"रामायणम्/बालकाण्डम्/सर्गः ७४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १०:
[[File:Kanda 1 BK-074-Parushu Ramaa Gamanam.ogg|thumb|चतुःसप्ततितमः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
<poem>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःसप्ततितमः सर्गः ॥१-७४॥'''
 
अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः।
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःसप्ततितमः सर्गः ॥१-७४॥'''<BR><BR>
आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम्॥ १॥
 
विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम्।
अथ रात्र्याम् व्यतीतायाम् विश्वामित्रो महामुनिः ।<BR>
आपृष्ट्वैव जगामाशु राजा दशरथः पुरीम्॥ २॥
आपृष्ट्वा तौ च राजानौ जगाम उत्तर पर्वतम् ॥१-७४-१॥<BR><BR>
 
अथ राजा विदेहानां ददौ कन्याधनं बहु।
विश्वामित्रो गते राजा वैदेहम् मिथिला अधिपम् ।<BR>
गवां शतसहस्राणि बहूनि मिथिलेश्वरः॥ ३॥
आपृष्ट्व इव जगाम आशु राजा दशरथः पुरीम् ॥१-७४-२॥<BR><BR>
 
कम्बलानां च मुख्यानां क्षौमान् कोट्यम्बराणि च।
अथ राजा विदेहानाम् ददौ कन्या धनम् बहु ।<BR>
हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम्॥ ४॥
गवाम् शत सहस्राणि बहूनि मिथिलेश्वरः ॥१-७४-३॥<BR><BR>
 
ददौ कन्याशतं तासां दासीदासमनुत्तमम्।
कंबलानाम् च मुख्यानाम् क्षौमान् कोटि अंबराणि च ।<BR>
हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च॥ ५॥
हस्ति अश्व रथ पादातम् दिव्य रूपम् स्वलंकृतम् ॥१-७४-४॥<BR><BR>
 
ददौ राजा सुसंहृष्टः कन्याधनमनुत्तमम्।
ददौ कन्या शतम् तासाम् दासी दासम् अनुत्तमम् ।<BR>
दत्त्वा बहुविधं राजा समनुज्ञाप्य पार्थिवम्॥ ६॥
हिरण्यस्य सुवर्णस्य मुक्तानाम् विद्रुमस्य च ॥१-७४-५॥<BR><BR>
 
प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः।
ददौ राजा सुसंहृष्टः कन्या धनम् अनुत्तमम् ।<BR>
राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः॥ ७॥
दत्त्वा बहु विधम् राजा समनुज्ञाप्य पार्थिवम् ॥१-७४-६॥<BR><BR>
 
ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः।
प्रविवेश स्व निलयम् मिथिलाम् मिथिलेश्वरः ।<BR>
गच्छन्तं तु नरव्याघ्रं सर्षिसङ्घं सराघवम्॥ ८॥
राजा अपि अयोध्या अधिपतिः सह पुत्रैः महात्मभिः ॥१-७४-७॥<BR><BR>
 
घोरास्तु पक्षिणो वाचो व्याहरन्ति समन्ततः।
ऋषीन् सर्वान् पुरस्कृत्य जगाम स बल अनुगः ।<BR>
भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम्॥ ९॥
गच्छंतम् तु नरव्याघ्रम् स ऋषि संघम् स राघवम् ॥१-७४-८॥<BR><BR>
 
तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत।
घोराः तु पक्षिणो वाचो व्याहरन्ति समंततः ।<BR>
असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः॥ १०॥
भौमाः चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥१-७४-९॥<BR><BR>
 
किमिदं हृदयोत्कम्पि मनो मम विषीदति।
तान् दृष्ट्वा राज शार्दूलो वसिष्ठम् पर्यपृच्छत ।<BR>
राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः॥ ११॥
असौम्याः पक्षिणो घोरा मृगाः च अपि प्रदक्षिणाः ॥१-७४-१०॥<BR><BR>
 
उवाच मधुरां वाणीं श्रूयतामस्य यत् फलम्।
किम् इदम् हृदय उत्कम्पि मनो मम विषीदति ।<BR>
उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम्॥ १२॥
राज्ञो दशरथस्य एतत् श्रुत्वा वाक्यम् महान् ऋषिः ॥१-७४-११॥<BR><BR>
 
मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम्।
उवाच मधुराम् वाणीम् श्रूयताम् अस्य यत् फलम् ।<BR>
तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह॥ १३॥
उपस्थितम् भयम् घोरम् दिव्यम् पक्षि मुखात् च्युतम् ॥१-७४-१२॥<BR><BR>
 
कम्पयन् मेदिनीं सर्वां पातयंश्च महाद्रुमान्।
मृगाः प्रशमयन्ति एते संतापः त्यज्यताम् अयम् ।<BR>
तमसा संवृतः सूर्यः सर्वे नावेदिषुर्दिशः॥ १४॥
तेषाम् संवदताम् तत्र वायुः प्रादुर् बभूव ह ॥१-७४-१३॥<BR><BR>
 
भस्मना चावृतं सर्वं सम्मूढमिव तद‍्बलम्।
कम्पयन् मेदिनीम् सर्वाम् पातयन् च महान् द्रुमान् ।<BR>
वसिष्ठ ऋषयश्चान्ये राजा च ससुतस्तदा॥ १५॥
तमसा संवृतः सूर्यः सर्वे न वेदिषुर् दिशः ॥१-७४-१४॥<BR><BR>
 
ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम्।
भस्मना च आवृतम् सर्वम् सम्मूढम् इव तत् बलम् ।<BR>
तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः॥ १६॥
वसिष्ठ ऋषयः च अन्ये राजा च ससुतः तदा ॥१-७४-१५॥<BR><BR>
 
ददर्श भीमसंकाशं जटामण्डलधारिणम्।
स संज्ञा इव तत्र आसन् सर्वम् अन्यत् विचेतनम् ।<BR>
भार्गवं जामदग्न्येयं राजा राजविमर्दनम्॥ १७॥
तस्मिन् तमसि घोरे तु भस्म छन्न इव सा चमूः ॥१-७४-१६॥<BR><BR>
 
कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम्।
ददर्श भीम संकाशम् जटा मण्डल धारिणम् ।<BR>
ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः॥ १८॥
भार्गवम् जमदग्ने अयम् राजा राज विमर्दनम् ॥१-७४-१७॥<BR><BR>
 
स्कन्धे चासज्ज्य परशुं धनुर्विद्युद‍्गणोपमम्।
कैलासम् इव दुर्धर्षम् काल अग्निम् इव दुःसहम् ।<BR>
प्रगृह्य शरमुग्रं च त्रिपुरघ्नं यथा शिवम्॥ १९॥
ज्वलंतम् इव तेजोभिः दुर् निरीक्ष्यम् पृथक् जनैः ॥१-७४-१८॥<BR><BR>
 
तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम्।
स्कन्धे च आसज्य परशुम् धनुः विद्युत् गण उपमम् ।<BR>
वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः॥ २०॥
प्रगृह्य शरम् उग्रम् च त्रि पुर घ्नम् यथा शिवम् ॥१-७४-१९॥<BR><BR>
 
संगता मुनयः सर्वे संजजल्पुरथो मिथः।
तम् दृष्ट्वा भीम संकाशम् ज्वलंतम् इव पावकम् ।<BR>
कच्चित् पितृवधामर्षी क्षत्रं नोत्सादयिष्यति॥ २१॥
वसिष्ठ प्रमुखा विप्रा जप होम परायणाः ॥१-७४-२०॥<BR><BR>
 
पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः।
संगता मुनयः सर्वे संजजल्पुः अथो मिथः ।<BR>
क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम्॥ २२॥
कच्चित् पितृ वध अमर्षी क्षत्रम् न उत्सादयिष्यति ॥१-७४-२१॥<BR><BR>
 
एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम्।
पूर्वम् क्षत्र वधम् कृत्वा गत मन्युः गत ज्वरः ।<BR>
ऋषयो राम रामेति मधुरं वाक्यमब्रुवन्॥ २३॥
क्षत्रस्य उत्सादनम् भूयो न खलु अस्य चिकीर्षितम् ॥१-७४-२२॥<BR><BR>
 
प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान्।
एवम् उक्त्वा अर्घ्यम् आदाय भार्गवम् भीम दर्शनम् ।<BR>
रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत॥ २४॥
ऋषयो राम राम इति मधुरम् वाक्यम् अब्रुवन् ॥१-७४-२३॥<BR><BR>
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःसप्ततितमः सर्गः ॥१-७४॥'''
प्रतिगृह्य तु ताम् पूजाम् ऋषि दत्ताम् प्रतापवान् ।<BR>
रामम् दाशरथिम् रामो जामदग्न्यो अभ्यभाषत ॥१-७४-२४॥<BR><BR>
 
</poem>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुःसप्ततितमः सर्गः ॥१-७४॥'''<BR><BR>
 
==स्रोतः==
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_७४" इत्यस्माद् प्रतिप्राप्तम्