"रामायणम्/बालकाण्डम्/सर्गः ७६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १०:
[[File:Kanda 1 BK-076-Jaama Dagnya Parajayaha.ogg|thumb|षट्सप्ततितमः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
<poem>
 
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्सप्ततितमः सर्गः ॥१-७६॥'''
 
श्रुत्वा तत्तु जामदग्न्यस्य वाक्यम्वाक्यं दाशरथिः तदा ।दाशरथिस्तदा।
<div class="verse">
गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत्॥ १॥
<pre>
श्रुत्वा तत् जामदग्न्यस्य वाक्यम् दाशरथिः तदा ।
गौरवात् यंत्रित कथः पितू रामम् अथ अब्रवीत् ॥१-७६-१॥
 
कृतवानसि यत् कर्म श्रुतवानस्मि भार्गव।
कृतवान् अस्मि यत् कर्म श्रुतवान् असि भार्गव ।
अनुरुध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः॥ २॥
अनुरुन्ध्यामहे ब्रह्मन् पितुर् आनृण्यम् आस्थितः ॥१-७६-२॥
 
वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव।
वीर्य हीनम् इव अशक्तम् क्षत्र धर्मेण भार्गव ।
अवजानासि मे तेजः पश्य मेमेऽद्य अद्यपराक्रमम्॥ पराक्रमम् ॥१-७६-३॥
 
इति उक्त्वाइत्युक्त्वा राघवः क्रुद्धो भार्गवस्य वर आयुधम् ।वरायुधम्।
शरम्शरं च प्रतिजग्राह हस्तात्हस्ताल्लघुपराक्रमः॥ लघु पराक्रमः ॥१-७६-४॥
 
आरोप्य स धनू रामः शरम्शरं सज्यम्सज्यं चकार ह ।ह।
जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीदिदम्॥ ५॥
जामदग्न्यम् ततो रामम् रामः क्रुद्धो अब्रवीत् इदम् ॥१-७६-५॥
 
ब्राह्मणो असि इतिब्राह्मणोऽसीति पूज्यो मे विश्वामित्र कृतेन चविश्वामित्रकृतेन च।
तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम्॥ ६॥
तस्मात् शक्तो न ते राम मोक्तुम् प्राण हरम् शरम् ॥१-७६-६॥
 
इमां वा त्वद‍्गतिं राम तपोबलसमर्जितान्।
इमाम् वा त्वत् गतिम् राम तपो बल समार्जितान् ।
लोकानप्रतिमान् वापि हनिष्यामीति मे मतिः॥ ७॥
लोकान् अप्रतिमान् वा अपि हनिष्यामि यत् इच्छसि ॥१-७६-७॥
हि अयम्ह्ययं वैष्णवो दिव्यः शरः पर पुरंजयः ।परपुरंजयः।
मोघः पतति वीर्येण बलदर्पविनाशनः॥ ८॥
 
वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः।
न हि अयम् वैष्णवो दिव्यः शरः पर पुरंजयः ।
पितामहं पुरस्कृत्य समेतास्तत्र सर्वशः॥ ९॥
मोघः पतति वीर्येण बल दर्प विनाशनः ॥१-७६-८॥
 
गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः।
वर आयुध धरम् रामम् द्रष्टुम् स ऋषि गणाः सुराः ।
यक्षराक्षसनागाश्च तद् द्रष्टुं महदद्भुतम्॥ १०॥
पितामहम् पुरस्कृत्य समेताः तत्र सर्वशः ॥१-७६-९॥
 
जडीकृते तदा लोके रामे वरधनुर्धरे।
गंधर्व अप्सरसः चैव सिद्ध चारण किन्नराः ।
निर्वीर्यो जामदग्न्योऽसौ रामो राममुदैक्षत॥ ११॥
यक्ष राक्षस नागाः च तत् द्रष्टुम् महत् अद्भुतम् ॥१-७६-१०॥
 
तेजोभिर्गतवीर्यत्वाज्जामदग्न्यो जडीकृतः।
जडी कृते तदा लोके रामे वर धनुर् धरे ।
रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह॥ १२॥
निर्वीर्यो जामदग्न्यो असौ रमो रामम् उदैक्षत ॥१-७६-११॥
 
काश्यपाय मया दत्ता यदा पूर्वम्पूर्वं वसुंधरा ।वसुंधरा।
तेजोभिः हत वीर्यत्वात् जामदग्न्यो जडी कृतः ।
विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत्॥ १३॥
रामम् कमल पत्र अक्षम् मन्दम् मन्दम् उवाच ह ॥१-७६-१२॥
 
सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम्।
काश्यपाय मया दत्ता यदा पूर्वम् वसुंधरा ।
तदा प्रभृतितदाप्रभृति काकुत्स्थ कृता मे काश्यपस्य ह॥ ॥१-७६-१४॥
विषये मे न वस्तव्यम् इति माम् काश्यपो अब्रवीत् ॥१-७६-१३॥
 
तामिमां मद‍्गतिं वीर हन्तुं नार्हसि राघव।
सो अहम् गुरु वचः कुर्वन् पृथिव्याम् न वसे निशाम् ।
मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम्॥ १५॥
तदा प्रभृति काकुत्स्थ कृता मे काश्यपस्य ह ॥१-७६-१४॥
 
लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया।
तम् इमाम् मत् गतिम् वीर हन्तुम् न अर्हसि राघव ।
जहि तान् शर मुख्येनताञ्छरमुख्येन मा भूत् कालस्य पर्ययःपर्ययः॥ ॥१-७६-१६॥
मनो जवम् गमिष्यामि महेन्द्रम् पर्वत उत्तमम् ॥१-७६-१५॥
 
अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम्।
लोकाः तु अप्रतिमा राम निर्जिताः तपसा मया ।
धनुषो अस्यधनुषोऽस्य परामर्शात् स्वस्ति ते अस्तुतेऽस्तु परंतपपरंतप॥ ॥१-७६-१७॥
जहि तान् शर मुख्येन मा भूत् कालस्य पर्ययः ॥१-७६-१६॥
 
एते सुर गणाःसुरगणाः सर्वे निरीक्षन्ते समागताः ।समागताः।
अक्षय्यम् मधु हन्तारम् जानामि त्वाम् सुरेश्वरम् ।
त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे॥ १८॥
धनुषो अस्य परामर्शात् स्वस्ति ते अस्तु परंतप ॥१-७६-१७॥
 
चेयं इयम् तवमम काकुत्स्थ व्रीडा भवितुम् अर्हति ।भवितुमर्हति।
एते सुर गणाः सर्वे निरीक्षन्ते समागताः ।
त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः॥ १९॥
त्वाम् अप्रतिम कर्माणम् अप्रतिद्वन्द्वम् आहवे ॥१-७६-१८॥
 
शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत।
न च इयम् तव काकुत्स्थ व्रीडा भवितुम् अर्हति ।
शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम्॥ २०॥
त्वया त्रैलोक्य नाथेन यत् अहम् विमुखी कृतः ॥१-७६-१९॥
 
तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् ।प्रतापवान्।
शरम् अप्रतिमम् राम मोक्तुम् अर्हसि सु व्रत ।
रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम्॥ २१॥
शर मोक्षे गमिष्यामि महेन्द्रम् पर्वतोत्तमम् ॥१-७६-२०॥
 
स हतान् दृश्य रामेण स्वाँल्लोकांस्तपसार्जितान्।
तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् ।
जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम्॥ २२॥
रामो दाशरथिः श्रीमान् चिक्षेप शरम् उत्तमम् ॥१-७६-२१॥
 
ततो वितिमिराः सर्वा दिशश्चोपदिशस्तथा।
स हतान् दृश्य रामेण स्वान् लोकान् तपसा आर्जितान् ।
सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम्॥ २३॥
जामदग्न्यो जगाम आशु महेन्द्रम् पर्वतोत्तमम् ॥१-७६-२२॥
 
रामं दाशरथिं रामो जामदग्न्यः प्रपूजितः।
ततो वि तिमिराः सर्वा दिशा च उपदिशः तथा ।
ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः॥ २४॥
सुराः स ऋषि गणाः रामम् प्रशशंसुः उदायुधम् ॥१-७६-२३॥
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये बालकाण्डे षट्सप्ततितमः सर्गः ॥१-७६॥'''
रामम् दाशरथिम् रामो जामदग्न्यः प्रशस्य च ।
ततः प्रदक्षिणी कृत्य जगाम आत्म गतिम् प्रभुः ॥१-७६-२४॥
</pre>
</div>
 
</prepoem>
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षट्सप्ततितमः सर्गः ॥१-७६॥'''
 
==स्रोतः==
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_७६" इत्यस्माद् प्रतिप्राप्तम्