"रामायणम्/बालकाण्डम्/सर्गः ७७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १४:
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥'''
 
गते रामे प्रशांत आत्माप्रशान्तात्मा रामो दाशरथिः धनुः ।दाशरथिर्धनुः।
वरुणाय अप्रमेयायवरुणायाप्रमेयाय ददौ हस्ते महायशाःमहायशाः॥ ॥१-७७-१॥
 
अभिवाद्य ततो रामो वसिष्ठ प्रमुखान् ऋषीन् ।वसिष्ठप्रमुखानृषीन्।
पितरम्पितरं विह्वलम्विकलं दृष्ट्वा प्रोवाच रघुनंदनःरघुनन्दनः॥ ॥१-७७-२॥
 
जामदग्न्यो गतो रामः प्रयातु चतुर् अन्गिणी ।चतुरंगिणी।
अयोध्या अभिमुखीअयोध्याभिमुखी सेना त्वया नाथेन पालितापालिता॥ ॥१-७७-३॥
 
रामस्य वचनम्वचनं श्रुत्वा राजा दशरथः सुतम् ।सुतम्।
बाहुभ्याम्बाहुभ्यां सम्परिष्वज्य मूर्ध्निमूर्ध्न्युपाघ्राय उपाघ्रायराघवम्॥ राघवम् ॥१-७७-४॥
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।
पुनर्जातम् तदा मेने पुत्रम् आत्मानम् एव च ॥१-७७-५॥
 
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः।
चोदयामास ताम् सेनाम् जगाम आशु ततः पुरीम् ।
पुनर्जातं तदा मेने पुत्रमात्मानमेव च॥ ५॥
पताका ध्वजिनीम् रम्याम् तूर्य उद् घुष्ट निनादिताम् ॥१-७७-६॥
सिक्त राज पथा रम्याम् प्रकीर्ण कुसुम उत्कराम् ।
राज प्रवेश सुमुखैः पौरैः मंगल पाणिभिः ॥१-७७-७॥
सम्पूर्णाम् प्राविशत् राजा जन ओघैः समलम्कृताम् ।
 
चोदयामास तां सेनां जगामाशु ततः पुरीम्।
पौरैः प्रति उद्गतो दूरम् द्विजैः च पुर वासिभिः ॥१-७७-८॥
पताकाध्वजिनीं रम्यां तूर्योद‍्घुष्टनिनादिताम्॥ ६॥
पुत्रैः अनुगतः श्रीमान् श्रीमद्भिः च महायशाः ।
प्रविवेश गृहम् राजा हिमवत् सदृशम् प्रियम् ॥१-७७-९॥
 
सिक्तराजपथारम्यां प्रकीर्णकुसुमोत्कराम्।
ननन्द स्वजनैः राजा गृहे कामैः सुपूजितः ।
राजप्रवेशसुमुखैः पौरैर्मङ्गलपाणिभिः॥ ७॥
कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ॥१-७७-१०॥
वधू प्रतिग्रहे युक्ता याः च अन्या राज योषितः ।
 
सम्पूर्णां प्राविशद् राजा जनौघैः समलंकृताम्।
ततः सीताम् महाभागाम् ऊर्मिलाम् च यशस्विनीम् ॥१-७७-११॥
पौरैः प्रत्युद‍्गतो दूरं द्विजैश्च पुरवासिभिः॥ ८॥
कुशध्वज सुते च उभे जगृहुः नृप योषितः ।
 
पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः।
मंगल आलापनैः होमैः शोभिताः क्षौम वाससः ॥१-७७-१२॥
प्रविवेश गृहं राजा हिमवत्सदृशं प्रियम्॥ ९॥
देवत आयतनानि आशु सर्वाः ताः प्रत्यपूजयन् ।
 
ननन्द स्वजनै राजा गृहे कामैः सुपूजितः।
अभिवाद्य अभिवाद्यान् च सर्वा राज सुताः तदा ॥१-७७-१३॥
कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा॥ १०॥
रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ।
 
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः।
कृत दाराः कृत अस्त्राः च स धनाः स सुहृत् जनाः ॥१-७७-१४॥
ततः सीतां महाभागामूर्मिलां च यशस्विनीम्॥ ११॥
शुश्रूषमाणाः पितरम् वर्तयन्ति नरर्षभाः ।
 
कुशध्वजसुते चोभे जगृहुर्नृपयोषितः।
कस्यचित् अथ कालस्य राजा दशरधः सुतम् ॥१-७७-१५॥
मंगलालापनैर्होमैः शोभिताः क्षौमवाससः॥ १२॥
भरतम् कैकेयी पुत्रम् अब्रवीत् रघुनंदन ।
 
देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्।
अयम् केकय राजस्य पुत्रो वसति पुत्रक ॥१-७७-१६॥
अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा॥ १३॥
त्वाम् नेतुम् आगतो वीरो युधाजित् मातुलः तव ।
 
रेमिरे मुदिताः सर्वा भर्तृभिर्मुदिता रहः।
श्रुत्वा दशरथस्य एतत् भरतः कैकेयि सुतः ॥१-७७-१७॥
कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः॥ १४॥
गमनाय अभिचक्राम शत्रुघ्न सहितः तदा ।
 
शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः।
आपृच्छ्य पितरम् शूरो रामम् च अक्लिष्ट कर्मणम् ॥१-७७-१८॥
कस्यचित्त्वथ कालस्य राजा दशरथः सुतम्॥ १५॥
मातॄः च अपि नरश्रेष्ट शत्रुघ्न सहितो ययौ ।
 
भरतं कैकयीपुत्रमब्रवीद् रघुनन्दनः।
युधाजित् प्राप्य भरतम् स शत्रुघ्नम् प्रहर्षितः ॥१-७७-१९॥
अयं केकयराजस्य पुत्रो वसति पुत्रक॥ १६॥
स्व पुरम् प्रविवेशत् वीरः पिता तस्य तुतोष ह ।
 
त्वां नेतुमागतो वीरो युधाजिन्मातुलस्तव।
गते च भरते रामो लक्ष्मणः च महाबलः ॥१-७७-२०॥
श्रुत्वा दशरथस्यैतद् भरतः कैकयीसुतः॥ १७॥
पितरम् देव संकाशम् पूजयामासतुः तदा ।
 
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा।
पितुः आज्ञाम् पुरस्कृत्य पौर कार्याणि सर्वशः ॥१-७७-२१॥
आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम्॥ १८॥
चकार रामः सर्वाणि प्रियाणि च हितानि च ।
मातृभ्यो मातृ कार्याणि कृत्वा परम यंत्रितः ॥१-७७-२२॥
गुरूणाम् गुरु कार्याणि काले काले अन्ववैक्षत ।
 
मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ।
एवम् दशरथः प्रीतो ब्राह्मणा नैगमाः तथा ॥१-७७-२३॥
युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः॥ १९॥
रामस्य शील वृत्तेन सर्वम् विषय वासिनः ।
तेषाम् अति यशा लोके रामः सत्य पराक्रमः ॥१-७७-२४॥
स्वयम्भूः इव भूतानाम् बभूव गुणवत्तरः ।
 
स्वपुरं प्राविशद् वीरः पिता तस्य तुतोष ह।
रामः च सीतया सार्धम् विजहार बहून् ऋतून् ॥१-७७-२५॥
गते च भरते रामो लक्ष्मणश्च महाबलः॥ २०॥
मनस्वी तद् गतमानस्य तस्या हृदि समर्पितः ।
 
पितरं देवसंकाशं पूजयामासतुस्तदा।
प्रिया तु सीता रामस्य दाराः पितृ कृता इति ॥१-७७-२६॥
पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः॥ २१॥
गुणात् रूप गुणात् च अपि प्रीतिः भूयो अभिवर्धते ।
 
चकार रामः सर्वाणि प्रियाणि च हितानि च।
तस्याः च भर्ता द्विगुणम् हृदये परिवर्तते ॥१-७७-२७॥
मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः॥ २२॥
अन्तर् गतम् अपि व्यक्तम् आख्याति हृदयम् हृदा ।
 
गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत।
तस्य भूयो विशेषेण मैथिली जनक आत्मजा ।
एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा॥ २३॥
देवताभिः समा रूपे सीता श्रीः इव रूपिणी ॥१-७७-२८॥
 
रामस्य शीलवृत्तेन सर्वे विषयवासिनः।
तया स राज ऋषि सुतो अभिकामयासमेयिवान् उत्तम राज कन्यया ।
तेषामतियशा लोके रामः सत्यपराक्रमः॥ २४॥
अतीव रामः शुशुभे मुदा अन्वितोविभुः श्रिया विष्णुः इव अमर ईश्वरः ॥१-७७-२९॥
 
स्वयंभूरिव भूतानां बभूव गुणवत्तरः।
रामश्च सीतया सार्धं विजहार बहूनृतून्॥ २५॥
 
मनस्वी तद‍्गतमनास्तस्या हृदि समर्पितः।
प्रिया तु सीता रामस्य दाराः पितृकृता इति॥ २६॥
 
गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते।
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥'''
तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते॥ २७॥
 
अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा।
तस्य भूयो विशेषेण मैथिली जनकात्मजा।
देवताभिः समा रूपे सीता श्रीरिव रूपिणी॥ २८॥
 
तया स राजर्षिसुतोऽभिकामया।
समेयिवानुत्तमराजकन्यया।
अतीव रामः शुशुभे मुदान्वितो
विभुः श्रिया विष्णुरिवामरेश्वरः॥ २९॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥'''
 
</poem>
 
==स्रोतः==
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_७७" इत्यस्माद् प्रतिप्राप्तम्