"रामायणम्/अयोध्याकाण्डम्/सर्गः १६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १०:
[[File:Kanda 2 AYK-016-Rama Prasthanam.ogg|thumb|षोडशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
स तत् अन्तः पुर द्वारम् समतीत्य जन आकुलम् ।
प्रविविक्ताम् ततः कक्ष्याम् आससाद पुराणवित् ॥२-१६-१॥
प्रास कार्मुक बिभ्रद्भिर् युवभिर् मृष्ट कुण्डलैः ।
अप्रमादिभिर् एक अग्रैः स्वनुरक्तैः अधिष्ठिताम् ॥२-१६-२॥
 
<poem>
तत्र काषायिणो वृद्धान् वेत्र पाणीन् स्वलम्कृतान् ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षोडशः सर्गः ॥२-१६॥'''
ददर्श विष्ठितान् द्वारि स्त्र्य् अध्यक्षान् सुसमाहितान् ॥२-१६-३॥
 
स तदन्तःपुरद्वारं समतीत्य जनाकुलम्।
ते समीक्ष्य समायान्तम् राम प्रिय चिकीर्षवः ।
प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित्॥ १॥
सह भार्याय रामाय क्षिप्रम् एव आचचक्षिरे ॥२-१६-४॥
 
प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः।
प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरम् पितुः ।
अप्रमादिभिरेकाग्रैः स्वानुरक्तैरधिष्ठिताम्॥ २॥
तत्र एव आनाययाम् आस राघवः प्रिय काम्यया ॥२-१६-५॥
 
तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान्।
ते राममुपसम्गम्य भर्तुः प्रियचिकीर्षवः ।
ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् समाहितान्॥ ३॥
सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥२-१६-६॥
 
ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः।
प्रतिवेदितमाज्ञाय सूतमभ्यम्तरम् पितुः ।
सहसोत्पतिताः सर्वे ह्यासनेभ्यः ससम्भ्रमाः॥ ४॥
तत्रैवानाययामास राघवः पियकाम्यया ॥२-१६-७॥
 
तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः।
तम् वैश्रवण सम्काशम् उपविष्टम् स्वलम्कृतम् ।
क्षिप्रमाख्यात रामाय सुमन्त्रो द्वारि तिष्ठति॥ ५॥
दादर्श सूतः पर्यन्के सौवणो स उत्तरच् चदे ॥२-१६-८॥
वराह रुधिर आभेण शुचिना च सुगन्धिना ।
अनुलिप्तम् पर अर्ध्येन चन्दनेन परम् तपम् ॥२-१६-९॥
स्थितया पार्श्वतः च अपि वाल व्यजन हस्तया ।
उपेतम् सीतया भूयः चित्रया शशिनम् यथा ॥२-१६-१०॥
 
ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः।
तम् तपन्तम् इव आदित्यम् उपपन्नम् स्व तेजसा ।
सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे॥ ६॥
ववन्दे वरदम् बन्दी नियमज्ञो विनीतवत् ॥२-१६-११॥
 
प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः।
प्रान्जलिस् तु सुखम् पृष्ट्वा विहार शयन आसने ।
तत्रैवानाययामास राघवः प्रियकाम्यया॥ ७॥
राज पुत्रम् उवाच इदम् सुमन्त्रः राज सत्कृतः ॥२-१६-१२॥
 
तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम्।
कौसल्या सुप्रभा देव पिता त्वम् द्रष्टुम् इच्चति ।
ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे॥ ८॥
महिष्या सह कैकेय्या गम्यताम् तत्र माचिरम् ॥२-१६-१३॥
 
वराहरुधिराभेण शुचिना च सुगन्धिना।
एवम् उक्तः तु सम्हृष्टः नर सिम्हो महा द्युतिः ।
अनुलिप्तं परार्घ्येन चन्दनेन परंतपम्॥ ९॥
ततः सम्मानयाम् आस सीताम् इदम् उवाच ह ॥२-१६-१४॥
 
स्थितया पार्श्वतश्चापि वालव्यजनहस्तया।
देवि देवः च देवी च समागम्य मद् अन्तरे ।
उपेतं सीतया भूयश्चित्रया शशिनं यथा॥ १०॥
मन्त्रेयेते ध्रुवम् किम्चित् अभिषेचन सम्हितम् ॥२-१६-१५॥
 
तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा।
लक्षयित्वा हि अभिप्रायम् प्रिय कामा सुदक्षिणा ।
ववन्दे वरदं वन्दी विनयज्ञो विनीतवत्॥ ११॥
सम्चोदयति राजानम् मद् अर्थम् मदिर ईक्षणा ॥२-१६-१६॥
 
प्राञ्जलिः सुमुखं दृष्ट्वा विहारशयनासने।
सा प्रहृष्टा महाराजम् हितकामानुवर्तिनी ।
राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः॥ १२॥
जननी चार्थकामा मे केकयाधिपतेस्सुता ॥२-१६-१७॥
 
कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति।
दिष्ट्या खलु महाराजो महिष्या प्रियया सह ।
महिष्यापि हि कैकेय्या गम्यतां तत्र मा चिरम्॥ १३॥
सुमम्त्रम् प्राहिणोद्दूत मर्थकामकरम् मम ॥२-१६-१८॥
 
एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः।
यादृशी परिषत् तत्र तादृशो दूताअगतः ।
ततः सम्मानयामास सीतामिदमुवाच ह॥ १४॥
ध्रुवम् अद्य एव माम् राजा यौवराज्ये अभिषेक्ष्यति ॥२-१६-१९॥
 
देवि देवश्च देवी च समागम्य मदन्तरे।
हन्त शीघ्रम् इतः गत्वा द्रक्ष्यामि च मही पतिः ।
मन्त्रयेते ध्रुवं किंचिदभिषेचनसंहितम्॥ १५॥
सह त्वम् परिवारेण सुखम् आस्स्व रमस्य च ॥२-१६-२०॥
 
लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा।
पति सम्मानिता सीता भर्तारम् असित ईक्षणा ।
संचोदयति राजानं मदर्थमसितेक्षणा॥ १६॥
आद्वारम् अनुवव्राज मन्गलानि अभिदध्युषी ॥२-१६-२१॥
 
सा प्रहृष्टा महाराजं हितकामानुवर्तिनी।
राज्यम् द्विजातिभिर्जुष्टम् राजसूयाभिषेचनम् ।
जननी चार्थकामा मे केकयाधिपतेः सुता॥ १७॥
कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥२-१६-२२॥
 
दिष्ट्या खलु महाराजो महिष्या प्रियया सह।
दीक्षितम् व्रतसम्पन्नम् वराजिनधरम् शुचिम् ।
सुमन्त्रं प्राहिणोद् दूतमर्थकामकरं मम॥ १८॥
कुरङ्गपाणिम् च पश्यन्ती त्वाम् भजाम्यहम् ॥२-१६-२३॥
 
यादृशी परिषत् तत्र तादृशो दूत आगतः।
पूर्वाम् दिशम् वज्रधरो दक्षिणाम् पातु ते यमः ।
ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति॥ १९॥
वरुणः पश्चिमामाशाम् धनेशस्तूत्तराम् दिशम् ॥२-१६-२४॥
 
हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम्।
अथ सीतामनुज्ञाप्य कृतकौतुकमगLअः ।
सह त्वं परिवारेण सुखमास्स्व रमस्व च॥ २०॥
निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥२-१६-२५॥
 
पतिसम्मानिता सीता भर्तारमसितेक्षणा।
पर्वतादिव निष्क्रम्य सिम्हो गिरिगुहाशयः ।
आ द्वारमनुवव्राज मङ्गलान्यभिदध्युषी॥ २१॥
लक्ष्मणम् द्वारिसोऽपश्यत् प्रह्वञ्जलिपुटम् स्थितम् ॥२-१६-२६॥
 
राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम्।
अथ मध्यमकक्ष्यायाम् समागच्छत् सुहृज्जनैः ।
कर्तुमर्हति ते राजा वासवस्येव लोककृत्॥ २२॥
स सर्वान् अर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥२-१६-२७॥
ततः पावक सम्काशम् आरुरोह रथ उत्तमम् ।
वैयाघ्रम् पुरुष्व्या घो राजितम् राजनम्दनः ॥२-१६-२८॥
 
दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्।
मेघनादमसम्बाधम् मणिहेमविभूशितम् ।
कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम्॥ २३॥
मुष्णन्तम् इव चक्षूम्षि प्रभया हेम वर्चसम् ॥२-१६-२९॥
करेणु शिशु कल्पैः च युक्तम् परम वाजिभिः ।
हरि युक्तम् सहस्र अक्षो रथम् इन्द्रैव आशुगम् ॥२-१६-३०॥
प्रययौ तूर्णम् आस्थाय राघवो ज्वलितः श्रिया ।
 
पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः।
स पर्जन्यैव आकाशे स्वनवान् अभिनादयन् ॥२-१६-३१॥
वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम्॥ २४॥
निकेतान् निर्ययौ श्रीमान् महा अभ्रात् इव चन्द्रमाः ।
 
अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः।
चत्र चामर पाणिस् तु लक्ष्मणो राघव अनुजः ॥२-१६-३२॥
निश्चक्राम सुमन्त्रेण सह रामो निवेशनात्॥ २५॥
जुगोप भ्रातरम् भ्राता रथम् आस्थाय पृष्ठतः ।
 
पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः।
ततः हल हला शब्दः तुमुलः समजायत ॥२-१६-३३॥
लक्ष्मणं द्वारि सोऽपश्यत् प्रह्वाञ्जलिपुटं स्थितम्॥ २६॥
तस्य निष्क्रममाणस्य जन ओघस्य समन्ततः ।
 
अथ मध्यमकक्ष्यायां समागच्छत् सुहृज्जनैः।
ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः ॥२-१६-३४॥
स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च॥ २७॥
अनुजग्मुस्तदा रामम् शतशोऽथ सहस्रशः ।
 
ततः पावकसंकाशमारुरोह रथोत्तमम्।
अग्रतश्चास्य सन्नद्धाश्चन्दनागुरुभूषिताः ॥२-१६-३५॥
वैयाघ्रं पुरुषव्याघ्रो राजितं राजनन्दनः॥ २८॥
खड्गचापधराः शूरा जग्मुराशम्सवो जनाः ।
 
मेघनादमसम्बाधं मणिहेमविभूषितम्।
ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥२-१६-३६॥
मुष्णन्तमिव चक्षूंषि प्रभया मेरुवर्चसम्॥ २९॥
सिम्हनादाश्च शूराणाम् तदा शुश्रुविरे पथि ।
 
करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः।
हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः ॥२-१६-३७॥
हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्॥ ३०॥
कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिम्दमः ।
 
प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया।
रामम् सर्वानवद्याण्ग्यो रामपिप्रीषया ततः ॥२-१६-३८॥
स पर्जन्य इवाकाशे स्वनवानभिनादयन्॥ ३१॥
वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ।
 
निकेतान्निर्ययौ श्रीमान् महाभ्रादिव चन्द्रमाः।
नूनम् नन्धिति ते माता कौसल्या मातृनन्दन ॥२-१६-३९॥
चित्रचामरपाणिस्तु लक्ष्मणो राघवानुजः॥ ३२॥
पश्यन्ती सिद्धयात्रम् त्वाम् पित्र्यम् राज्यमुपस्थितम् ।
 
जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः।
सर्वसीमन्तिनीभ्यश्च सीताम् सीमन्तिनीम् वराम् ॥२-१६-४०॥
ततो हलहलाशब्दस्तुमुलः समजायत॥ ३३॥
अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ।
 
तस्य निष्क्रममाणस्य जनौघस्य समन्ततः।
तया सुचरितम् देव्या पुरा नूनम् महत्तपः ॥२-१६-४१॥
ततो हयवरा मुख्या नागाश्च गिरिसंनिभाः॥ ३४॥
रोहिणीव शशाङ्केन रामसम्योगमाप या ।
 
अनुजग्मुस्तथा रामं शतशोऽथ सहस्रशः।
इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः ॥२-१६-४२॥
अग्रतश्चास्य संनद्धाश्चन्दनागुरुभूषिताः॥ ३५॥
शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ।
 
खड्गचापधराः शूरा जग्मुराशंसवो जनाः।
स राघवः तत्र कथा प्रलापम् ।
ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम्॥ ३६॥
शुश्राव लोकस्य समागतस्य ।
आत्म अधिकारा विविधाः च वाचः ।
प्रहृष्ट रूपस्य पुरे जनस्य ॥२-१६-४३॥
 
सिंहनादाश्च शूराणां ततः शुश्रुविरे पथि।
एष श्रियम् गच्चति राघवो अद्य।
हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः॥ ३७॥
राज प्रसादात् विपुलाम् गमिष्यन् ।
एते वयम् सर्व समृद्ध कामा।
येषाम् अयम् नो भविता प्रशास्ता ॥२-१६-४४॥
 
कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिंदमः।
लाभो जनस्य अस्य यद् एष सर्वम् ।
रामं सर्वानवद्याङ्‍ग्यो रामपिप्रीषया ततः॥ ३८॥
प्रपत्स्यते राष्ट्रम् इदम् चिराय ।
स घोषवद्भिः च हयैः सनागैः ।
पुरह्सरैः स्वस्तिक सूत मागधैः ॥२-१६-४५॥
 
वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे।
स घोषवद्भिश्च हयैः सनागैः ।
नूनं नन्दति ते माता कौसल्या मातृनन्दन॥ ३९॥
पुरस्सरैः स्वस्तिकसूतमागधैः ।
महीयमानः प्रवरैः च वादकैः ।
अभिष्टुतः वैश्रवणो यथा ययौ॥२-१६-४६॥
 
पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमुपस्थितम्।
करेणु मातन्ग रथ अश्व सम्कुलम् ।
सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीं वराम्॥ ४०॥
महा जन ओघैः परिपूर्ण चत्वरम् ।
पभूतरत्नम् बहुपण्यसम्चयम् ।
ददर्श रामो विमलम् महापथम् ॥२-१६-४७॥
 
अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम्।
तया सुचरितं देव्या पुरा नूनं महत् तपः॥ ४१॥
इति श्रिमद् Rअमयने षोडश सर्गः ॥
 
रोहिणीव शशाङ्केन रामसंयोगमाप या।
इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः।
शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः॥ ४२॥
 
स राघवस्तत्र तदा प्रलापान्
शुश्राव लोकस्य समागतस्य।
आत्माधिकारा विविधाश्च वाचः
प्रहृष्टरूपस्य पुरे जनस्य॥ ४३॥
 
एष श्रियं गच्छति राघवोऽद्य
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षोडशः सर्गः ॥२-१६॥'''
राजप्रसादाद् विपुलां गमिष्यन्।
एते वयं सर्वसमृद्धकामा
येषामयं नो भविता प्रशास्ता॥ ४४॥
 
लाभो जनस्यास्य यदेष सर्वं
प्रपत्स्यते राष्ट्रमिदं चिराय।
न ह्यप्रियं किंचन जातु कश्चित्
पश्येन्न दुःखं मनुजाधिपेऽस्मिन्॥ ४५॥
 
स घोषवद्भिश्च हयैः सनागैः
पुरःसरैः स्वस्तिकसूतमागधैः।
महीयमानः प्रवरैश्च वादकै-
रभिष्टुतो वैश्रवणो यथा ययौ॥ ४६॥
 
करेणुमातङ्गरथाश्वसंकुलं
महाजनौघैः परिपूर्णचत्वरम्।
प्रभूतरत्नं बहुपण्यसंचयं
ददर्श रामो विमलं महापथम्॥ ४७॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षोडशः सर्गः ॥२-१६॥'''
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।