"रामायणम्/अयोध्याकाण्डम्/सर्गः ३४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १०:
[[File:Kanda 2 AYK-034-Dasharatha Murchchaa.ogg|thumb|चतुस्त्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
ततःकमलपत्राक्षः श्यामो निरुपमो महान् ।
उवाच रामस्तम् सूतं पितुराख्याहि मामिति ॥२-३४-१॥
 
<poem>
स राम प्रेषितः क्षिप्रम् सम्ताप कलुष इन्द्रियः ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥२-३४॥'''
प्रविश्य नृपतिम् सूतः निह्श्वसन्तम् ददर्श ह ॥२-३४-२॥
 
ततः कमलपत्राक्षः श्यामो निरुपमो महान्।
उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्।
उवाच रामस्तं सूतं पितुराख्याहि मामिति॥ १॥
तटाकमिव निस्तोयमपश्यज्जगतीपतिम्॥२-३४-३॥
 
स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियम्।
आलोक्य तु महा प्राज्ञः परम आकुल चेतसम् ।
प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह॥ २॥
रामम् एव अनुशोचन्तम् सूतः प्रान्जलिर् आसदत् ॥२-३४-४॥
 
उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्।
तम् वर्धयित्वा राजानम् सूतः पूर्वम् जयाशिषा।
तटाकमिव निस्तोयमपश्यज्जगतीपतिम्॥ ३॥
भयविक्लबया वाचा मन्दया श्लक्ष्णमब्रवीत् ॥२-३४-५॥
 
आबोध्य च महाप्राज्ञः परमाकुलचेतनम्।
अयम् स पुरुष व्याघ्र द्वारि तिष्ठति ते सुतः ।
राममेवानुशोचन्तं सूतः प्राञ्जलिरब्रवीत्॥ ४॥
ब्राह्मणेभ्यो धनम् दत्त्वा सर्वम् चैव उपजीविनाम् ॥२-३४-६॥
 
तं वर्धयित्वा राजानं पूर्वं सूतो जयाशिषा।
स त्वा पश्यतु भद्रम् ते रामः सत्य पराक्रमः ।
भयविक्लवया वाचा मन्दया श्लक्ष्णयाब्रवीत्॥ ५॥
सर्वान् सुहृदाअपृच्च्य त्वाम् इदानीम् दिदृक्षते ॥२-३४-७॥
 
अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः।
गमिष्यति महा अरण्यम् तम् पश्य जगती पते ।
ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम्॥ ६॥
वृतम् राज गुणैः सर्वैः आदित्यम् इव रश्मिभिः ॥२-३४-८॥
 
स त्वां पश्यतु भद्रं ते रामः सत्यपराक्रमः।
स सत्य वादी धर्म आत्मा गाम्भीर्यात् सागर उपमः ।
सर्वान् सुहृद आपृच्छ्य त्वां हीदानीं दिदृक्षते॥ ७॥
आकाशैव निष्पन्को नर इन्द्रः प्रत्युवाच तम् ॥२-३४-९॥
 
गमिष्यति महारण्यं तं पश्य जगतीपते।
सुमन्त्र आनय मे दारान् ये केचित् इह मामकाः ।
वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः॥ ८॥
दारैः परिवृतः सर्वैः द्रष्टुम् इच्चामि राघवम् ॥२-३४-१०॥
 
स सत्यवाक्यो धर्मात्मा गाम्भीर्यात् सागरोपमः।
सो अन्तः पुरम् अतीत्य एव स्त्रियः ता वाक्यम् अब्रवीत् ।
आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम्॥ ९॥
आर्यो ह्वयति वो राजा गम्यताम् तत्र माचिरम् ॥२-३४-११॥
 
सुमन्त्रानय मे दारान् ये केचिदिह मामकाः।
एवम् उक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृप आज्ञया ।
दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम्॥ १०॥
प्रचक्रमुस् तत् भवनम् भर्तुर् आज्ञाय शासनम् ॥२-३४-१२॥
 
सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्।
अर्ध सप्त शताः ताः तु प्रमदाः ताम्र लोचनाः ।
आर्यो ह्वयति वो राजा गम्यतां तत्र मा चिरम्॥ ११॥
कौसल्याम् परिवार्य अथ शनैः जग्मुर् धृत व्रताः ॥२-३४-१३॥
 
एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया।
आगतेषु च दारेषु समवेक्ष्य मही पतिः ।
प्रचक्रमुस्तद् भवनं भर्तुराज्ञाय शासनम्॥ १२॥
उवाच राजा तम् सूतम् सुमन्त्र आनय मे सुतम् ॥२-३४-१४॥
 
अर्धसप्तशतास्तत्र प्रमदास्ताम्रलोचनाः।
स सूतः रामम् आदाय लक्ष्मणम् मैथिलीम् तदा ।
कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः॥ १३॥
जगाम अभिमुखः तूर्णम् सकाशम् जगती पतेः ॥२-३४-१५॥
 
आगतेषु च दारेषु समवेक्ष्य महीपतिः।
स राजा पुत्रम् आयान्तम् दृष्ट्वा दूरात् कृत अन्जलिम् ।
उवाच राजा तं सूतं सुमन्त्रानय मे सुतम्॥ १४॥
उत्पपात आसनात् तूर्णम् आर्तः स्त्री जन सम्वृतः ॥२-३४-१६॥
 
स सूतो राममादाय लक्ष्मणं मैथिलीं तथा।
सो अभिदुद्राव वेगेन रामम् दृष्ट्वा विशाम् पतिः ।
जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः॥ १५॥
तम् असम्प्राप्य दुह्ख आर्तः पपात भुवि मूर्चितः ॥२-३४-१७॥
 
स राजा पुत्रमायान्तं दृष्ट्वा चारात् कृताञ्जलिम्।
तम् रामः अभ्यपातत् क्षिप्रम् लक्ष्मणः च महा रथः ।
उत्पपातासनात् तूर्णमार्तः स्त्रीजनसंवृतः॥ १६॥
विसम्ज्ञम् इव दुह्खेन सशोकम् नृपतिम् तदा ॥२-३४-१८॥
 
सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशाम्पतिः।
स्त्री सहस्र निनादः च सम्जज्ञे राज वेश्मनि ।
तमसम्प्राप्य दुःखार्तः पपात भुवि मूर्च्छितः॥ १७॥
हाहा राम इति सहसा भूषण ध्वनि मूर्चितः ॥२-३४-१९॥
 
तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः।
तम् परिष्वज्य बाहुभ्याम् ताव् उभौ राम लक्ष्मणौ ।
विसंज्ञमिव दुःखेन सशोकं नृपतिं तथा॥ १८॥
पर्यन्के सीतया सार्धम् रुदन्तः समवेशयन् ॥२-३४-२०॥
 
स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि।
अथ रामः मुहूर्तेन लब्ध सम्ज्ञम् मही पतिम् ।
हा हा रामेति सहसा भूषणध्वनिमिश्रितः॥ १९॥
उवाच प्रान्जलिर् भूत्वा शोक अर्णव परिप्लुतम् ॥२-३४-२१॥
 
तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ।
आपृच्चे त्वाम् महा राज सर्वेषाम् ईश्वरः असि नः ।
पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन्॥ २०॥
प्रस्थितम् दण्डक अरण्यम् पश्य त्वम् कुशलेन माम् ॥२-३४-२२॥
 
अथ रामो मुहूर्तस्य लब्धसंज्ञं महीपतिम्।
लक्ष्मणम् च अनुजानीहि सीता च अन्वेति माम् वनम् ।
उवाच प्राञ्जलिर्बाष्पशोकार्णवपरिप्लुतम्॥ २१॥
कारणैः बहुभिस् तथ्यैः वार्यमाणौ न च इच्चतः ॥२-३४-२३॥
 
आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः।
अनुजानीहि सर्वान् नः शोकम् उत्सृज्य मानद ।
प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम्॥ २२॥
लक्ष्मणम् माम् च सीताम् च प्रजापतिर् इव प्रजाः ॥२-३४-२४॥
 
लक्ष्मणं चानुजानीहि सीता चान्वेतु मां वनम्।
प्रतीक्षमाणम् अव्यग्रम् अनुज्ञाम् जगती पतेः ।
कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः॥ २३॥
उवाच रर्जा सम्प्रेक्ष्य वन वासाय राघवम् ॥२-३४-२५॥
 
अनुजानीहि सर्वान् नः शोकमुत्सृज्य मानद।
अहम् राघव कैकेय्या वर दानेन मोहितः ।
लक्ष्मणं मां च सीतां च प्रजापतिरिवात्मजान्॥ २४॥
अयोध्यायाः त्वम् एव अद्य भव राजा निगृह्य माम् ॥२-३४-२६॥
 
प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः।
एवम् उक्तः नृपतिना रामः धर्मभृताम् वरः ।
उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम्॥ २५॥
प्रत्युवाच अन्जलिम् कृत्वा पितरम् वाक्य कोविदः ॥२-३४-२७॥
 
अहं राघव कैकेय्या वरदानेन मोहितः।
भवान् वर्ष सहस्राय पृथिव्या नृपते पतिः ।
अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम्॥ २६॥
अहम् तु अरण्ये वत्स्यामि न मे कार्यम् त्वया अनृतम् ॥२-३४-२८॥
 
एवमुक्तो नृपतिना रामो धर्मभृतां वरः।
नव पञ्च च वर्षाणि वनवासे विहृत्य ते ।
प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः॥ २७॥
पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिपः ॥२-३४-२९॥
 
भवान् वर्षसहस्राय पृथिव्या नृपते पतिः।
रुदन्नाह प्रियम् पुत्रं सत्यपाशेन संयतः ।
अहं त्वरण्ये वत्स्यामि न मे राज्यस्य कांक्षिता॥ २८॥
कैकेय्या चोद्यमान्स्तु मिथो राजा तमब्रवीत् ॥२-३४-३०॥
 
नव पञ्च च वर्षाणि वनवासे विहृत्य ते।
श्रेयसे वृद्धये तात पुनर् आगमनाय च ।
पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप॥ २९॥
गच्चस्व अरिष्टम् अव्यग्रः पन्थानम् अकुतः भयम् ॥२-३४-३१॥
 
रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयुतः।
न हि सत्यात्मनस्तात धर्माभिमनसस्तव ।
कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत्॥ ३०॥
विनिवर्त यितुं बुद्धि शक्यते रघुनन्दन ॥२-३४-३२॥
 
श्रेयसे वृद्धये तात पुनरागमनाय च।
अद्य तु इदानीम् रजनीम् पुत्र मा गच्च सर्वथा ।
गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम्॥ ३१॥
मातरम् माम् च सम्पश्यन् वस इमाम् अद्य शर्वरीम् ॥२-३४-३३॥
 
न हि सत्यात्मनस्तात धर्माभिमनसस्तव।
मातरं माम् च सम्पश्यन् वसेमामद्य शर्वरीम् ।
संनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन॥ ३२॥
तर्पितः सर्वकामैस्त्वम् स्वः काले साधयिष्यसि ॥२-३४-३४॥
 
अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा।
दुष्करम् क्रियते पुत्र सर्वथा राघव तया ।
एकाहं दर्शनेनापि साधु तावच्चराम्यहम्॥ ३३॥
मत्प्रियार्थम् प्रियाम्स्त्यक्त्वा यद्यासि विजनम् वनम् ॥२-३४-३५॥
 
मातरं मां च सम्पश्यन् वसेमामद्य शर्वरीम्।
न चैतन्मे प्रियम् पुत्र शपे सत्येन राघव ।
तर्पितः सर्वकामैस्त्वं श्वः काल्ये साधयिष्यसि॥ ३४॥
छन्नया छलितस्त्वस्नु स्त्रुया छन्नाग्निकल्पया ॥२-३४-३६॥
 
दुष्करं क्रियते पुत्र सर्वथा राघव प्रिय।
पञ्चना या तु लब्धा मे तां त्वम् निस्तर्तुमिच्छसि ।
त्वया हि मत्प्रियार्थं तु वनमेवमुपाश्रितम्॥ ३५॥
अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ॥२-३४-३७॥
 
न चैतन्मे प्रियं पुत्र शपे सत्येन राघव।
न चैतदाश्चर्यतमम् यत्तज्ज्येष्ठस्सुतो मम ।
छन्नया चलितस्त्वस्मि स्त्रिया भस्माग्निकल्पया॥ ३६॥
अपानृतकथम् पुत्र पितरम् कर्तुमिच्छ्सि ॥२-३४-३८॥
 
वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि।
अथ रामः तथा श्रुत्वा पितुर् आर्तस्य भाषितम् ।
अनया वृत्तसादिन्या कैकेय्याभिप्रचोदितः॥ ३७॥
लक्ष्मणेन सह भ्रात्रा दीनो वचनम् अब्रवीत् ॥२-३४-३९॥
 
न चैतदाश्चर्यतमं यत् त्वं ज्येष्ठः सुतो मम।
प्राप्स्यामि यान् अद्य गुणान् को मे श्वस्तान् प्रदास्यति ।
अपानृतकथं पुत्र पितरं कर्तुमिच्छसि॥ ३८॥
अपक्रमणम् एव अतः सर्व कामैः अहम् वृणे ॥२-३४-४०॥
 
अथ रामस्तदा श्रुत्वा पितुरार्तस्य भाषितम्।
इयम् सराष्ट्रा सजना धन धान्य समाकुला ।
लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत्॥ ३९॥
मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥२-३४-४१॥
 
प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति।
वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति ।
अपक्रमणमेवातः सर्वकामैरहं वृणे॥ ४०॥
यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया ॥२-३४-४२॥
दीयताम् निखिलेनैव सत्यस्त्वम् भव पार्थिव ।
 
इयं सराष्ट्रा सजना धनधान्यसमाकुला।
अहम् निदेशम् भवतो यथोक्तमनुपालयन् ॥२-३४-४३॥
मया विसृष्टा वसुधा भरताय प्रदीयताम्॥ ४१॥
चतुर्दश समा वत्स्ये वने वनचरैः सह ।
 
वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति।
मा विमर्शो वसुमती भरताय प्रदीयताम् ॥२-३४-४४॥
यस्तु युद्धे वरो दत्तः कैकेय्यै वरद त्वया॥ ४२॥
न हि मे काम्क्षितम् राज्यम् सुखमात्मनि वा प्रियम् ।
यथा निदेशम् कर्तुम् वै तवैव रघुनन्धन ॥२-३४-४५॥
 
दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव।
अपगच्चतु ते दुह्खम् मा भूर् बाष्प परिप्लुतः ।
अहं निदेशं भवतो यथोक्तमनुपालयन्॥ ४३॥
न हि क्षुभ्यति दुर्धर्षः समुद्रः सरिताम् पतिः ॥२-३४-४६॥
 
चतुर्दश समा वत्स्ये वने वनचरैः सह।
न एव अहम् राज्यम् इच्चामि न सुखम् न च मैथिलीम् ।
मा विमर्शो वसुमती भरताय प्रदीयताम्॥ ४४॥
त्वाम् अहम् सत्यम् इच्चामि न अनृतम् पुरुष ऋषभ ॥२-३४-४७॥
 
नहि मे कांक्षितं राज्यं सुखमात्मनि वा प्रियम्।
त्वामहम् सत्यमिच्छामि नानृतम् पुरुषर्षभ ।
यथानिदेशं कर्तुं वै तवैव रघुनन्दन॥ ४५॥
प्रत्यक्षम् तव सत्येन सुकृतेन च ते शपे ॥२-३४-४८॥
 
अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः।
न च शख्यम् मया तात स्थातुम् क्षणमपि प्रभो ।
नहि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः॥ ४६॥
स शोकम् ध्रारयस्वेमम् न हि मेऽस्ति विपर्ययः ॥२-३४-४९॥
 
नैवाहं राज्यमिच्छामि न सुखं न च मेदिनीम्।
अर्थितो ह्यस्मि कैकेय्या वनम् गच्छेति राघव ।
नैव सर्वानिमान् कामान् न स्वर्गं न च जीवितुम्॥ ४७॥
मया चोक्तं प्रजामीति तत्सत्यमनुपालये ॥२-३४-५०॥
 
त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ।
मा चोत्कण्थां कृथा देव वने रम्स्यामहे वयम् ।
प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे॥ ४८॥
प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते ॥२-३४-५१॥
 
न च शक्यं मया तात स्थातुं क्षणमपि प्रभो।
पिता हि दैवतम् तात देवतानामपि स्मृतम् ।
स शोकं धारयस्वेमं नहि मेऽस्ति विपर्ययः॥ ४९॥
तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥२-३४-५२॥
 
अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव।
चतुर्धशसु वर्षेषु गतेषु नरसत्तम ।
मया चोक्तं व्रजामीति तत्सत्यमनुपालये॥ ५०॥
पुनर्द्रक्ष्यसि माम् प्राप्तम् सन्तापोऽयम् विमुच्यताम् ॥२-३४-५३॥
 
मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम्।
येन सम्स्तम्भनीयोऽयम् सर्वो बाष्पगLओ जनः ।
प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते॥ ५१॥
स त्वम् पुरुषशार्दूल किमर्थम् विक्रियाम् गतः ॥२-३४-५४॥
 
पिता हि दैवतं तात देवतानामपि स्मृतम्।
पुरम् च राष्ट्रम् च मही च केवला ।
तस्माद् दैवतमित्येव करिष्यामि पितुर्वचः॥ ५२॥
मया निसृष्टा भरताय दीयताम् ।
अहम् निदेशम् भवतः अनुपालयन् ।
वनम् गमिष्यामि चिराय सेवितुम् ॥२-३४-५५॥
 
चतुर्दशसु वर्षेषु गतेषु नृपसत्तम।
मया निसृष्टाम् भरतः महीम् इमाम् ।
पुनर्द्रक्ष्यसि मां प्राप्तं संतापोऽयं विमुच्यताम्॥ ५३॥
सशैल खण्डाम् सपुराम् सकाननाम् ।
शिवाम् सुसीमाम् अनुशास्तु केवलम् ।
त्वया यद् उक्तम् नृपते यथा अस्तु तत् ॥२-३४-५६॥
 
येन संस्तम्भनीयोऽयं सर्वो बाष्पकलो जनः।
न मे तथा पार्थिव धीयते मनो ।
स त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः॥ ५४॥
महत्सु कामेषु न च आत्मनः प्रिये ।
यथा निदेशे तव शिष्ट सम्मते ।
व्यपैतु दुह्खम् तव मत् कृते अनघ ॥२-३४-५७॥
 
पुरं च राष्ट्रं च मही च केवला
तत् अद्य न एव अनघ राज्यम् अव्ययम् ।
मया विसृष्टा भरताय दीयताम्।
न सर्व कामान् न सुखम् न मैथिलीम् ।
अहं निदेशं भवतोऽनुपालयन्
न जीवितम् त्वाम् अनृतेन योजयन् ।
वनं गमिष्यामि चिराय सेवितुम्॥ ५५॥
वृणीय सत्यम् व्रतम् अस्तु ते तथा ॥२-३४-५८॥
 
मया विसृष्टां भरतो महीमिमां
फलानि मूलानि च भक्षयन् वने ।
सशैलखण्डां सपुरोपकाननाम्।
गिरीमः च पश्यन् सरितः सराम्सि च ।
शिवासु सीमास्वनुशास्तु केवलं
वनम् प्रविश्य एव विचित्र पादपम् ।
त्वया यदुक्तं नृपते तथास्तु तत्॥ ५६॥
सुखी भविष्यामि तव अस्तु निर्वृतिः ॥२-३४-५९॥
 
न मे तथा पार्थिव धीयते मनो
एवम् स राजा व्यसनाभिपन्नः ।
महत्सु कामेषु न चात्मनः प्रिये।
शोकेन दुःखेन च ताम्यमानः ।
यथा निदेशे तव शिष्टसम्मते
आलिङ्ग्य पुत्रम् सुविनष्टसम्ज्ञो ।
व्यपैतु दुःखं तव मत्कृतेऽनघ॥ ५७॥
मोहम् गतो नैव चिचेश्ट किम्चित् ॥२-३४-६०॥
 
तदद्य नैवानघ राज्यमव्ययं
देव्यस्ततः सम्रुरुदुः समेता ।
न सर्वकामान् वसुधां न मैथिलीम्।
स्ताम् वर्जयित्वा नरदेवपत्नीम् ।
न चिन्तितं त्वामनृतेन योजयन्
रुदन् सुमन्त्रोऽपि जगाम मूर्छाम् ।
वृणीय सत्यं व्रतमस्तु ते तथा॥ ५८॥
हा हा कृतम् तत्र बभूव सर्वम् ॥२-३४-६१॥
 
फलानि मूलानि च भक्षयन् वने
गिरींश्च पश्यन् सरितः सरांसि च।
वनं प्रविश्यैव विचित्रपादपं
सुखी भविष्यामि तवास्तु निर्वृतिः॥ ५९॥
 
एवं स राजा व्यसनाभिपन्न-
स्तापेन दुःखेन च पीड्यमानः।
आलिङ्ग्य पुत्रं सुविनष्टसंज्ञो
भूमिं गतो नैव चिचेष्ट किंचित्॥ ६०॥
 
देव्यः समस्ता रुरुदुः समेता-
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥२-३४॥'''
स्तां वर्जयित्वा नरदेवपत्नीम्।
रुदन् सुमन्त्रोऽपि जगाम मूर्च्छां
हाहाकृतं तत्र बभूव सर्वम्॥ ६१॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥२-३४॥'''
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।