"रामायणम्/अयोध्याकाण्डम्/सर्गः ३७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १०:
[[File:Kanda 2 AYK-037-Chira Paridhanam.ogg|thumb|सप्तत्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
महा मात्र वचः श्रुत्वा रामः दशरथम् तदा ।
अन्वभाषत वाक्यम् तु विनयज्ञो विनीतवत् ॥२-३७-१॥
 
<poem>
त्यक्त भोगस्य मे राजन् वने वन्येन जीवतः ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥२-३७॥'''
किम् कार्यम् अनुयात्रेण त्यक्त सन्गस्य सर्वतः ॥२-३७-२॥
 
महामात्रवचः श्रुत्वा रामो दशरथं तदा।
यो हि दत्त्वा द्विप श्रेष्ठम् कक्ष्यायाम् कुरुते मनः ।
अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत्॥ १॥
रज्जु स्नेहेन किम् तस्य त्यजतः कुन्जर उत्तमम् ॥२-३७-३॥
 
त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः।
तथा मम सताम् श्रेष्ठ किम् ध्वजिन्या जगत् पते ।
किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः॥ २॥
सर्वाणि एव अनुजानामि चीराणि एव आनयन्तु मे ॥२-३७-४॥
 
यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः।
खनित्र पिटके च उभे मम आनयत गच्चतः ।
रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्॥ ३॥
चतुर् दश वने वासम् वर्षाणि वसतः मम ॥२-३७-५॥
 
तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते।
अथ चीराणि कैकेयी स्वयम् आहृत्य राघवम् ।
सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे॥ ४॥
उवाच परिधत्स्व इति जन ओघे निरपत्रपा ॥२-३७-६॥
 
खनित्रपिटके चोभे समानयत गच्छत।
स चीरे पुरुष व्याघ्रः कैकेय्याः प्रतिगृह्य ते ।
चतुर्दश वने वासं वर्षाणि वसतो मम॥ ५॥
सूक्ष्म वस्त्रम् अवक्षिप्य मुनि वस्त्राणि अवस्त ह ॥२-३७-७॥
 
अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्।
लक्ष्मणः च अपि तत्र एव विहाय वसने शुभे ।
उवाच परिधत्स्वेति जनौघे निरपत्रपा॥ ६॥
तापसाच् चादने चैव जग्राह पितुर् अग्रतः ॥२-३७-८॥
 
स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते।
अथ आत्म परिधान अर्थम् सीता कौशेय वासिनी ।
सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह॥ ७॥
समीक्ष्य चीरम् सम्त्रस्ता पृषती वागुराम् इव ॥२-३७-९॥
 
लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे।
सा व्यपत्रपमाणा इव प्रतिगृह्य च दुर्मनाः ।
तापसाच्छादने चैव जग्राह पितुरग्रतः॥ ८॥
गन्धर्व राज प्रतिमम् भर्तारम् इदम् अब्रवीत् ॥२-३७-१०॥
अश्रुसंपूर्ण्नेत्रा च धर्मज्ञा धर्मदर्शिनी ।
गन्धर्वराजप्रतिमम् भर्तारमिदमब्रवीत् ॥२-३७-११॥
 
अथात्मपरिधानार्थं सीता कौशेयवासिनी।
कथम् नु चीरम् बध्नन्ति मुनयो वन वासिनः ।
सम्प्रेक्ष्य चीरं संत्रस्ता पृषती वागुरामिव॥ ९॥
इति ह्यकुशला सीता सामुमोह मुहुर्मुहुः ॥२-३७-१२॥
 
सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः।
कृत्वा कण्ठे च सा चीरम् एकम् आदाय पाणिना ।
कैकेय्याः कुशचीरे ते जानकी शुभलक्षणा॥ १०॥
तस्थौ हि अकुषला तत्र व्रीडिता जनक आत्मज ॥२-३७-१३॥
 
अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी।
तस्याः तत् क्षिप्रम् आगम्य रामः धर्मभृताम् वरः ।
गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत्॥ ११॥
चीरम् बबन्ध सीतायाः कौशेयस्य उपरि स्वयम् ॥२-३७-१४॥
 
कथं नु चीरं बघ्नन्ति मुनयो वनवासिनः।
रामम् प्रेक्ष्य तु सीतायाः बध्नन्तम् चीरमुत्तमम् ।
इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः॥ १२॥
अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ॥२-३७-१५॥
 
कृत्वा कण्ठे स्म सा चीरमेकमादाय पाणिना।
उचुश्च परमायस्ता रामम् ज्वलिततेजसम् ।
तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा॥ १३॥
वत्स नैवम् नियुक्तेयम् वनवासे मनस्विनी ॥२-३७-१६॥
 
तस्यास्तत् क्षिप्रमागत्य रामो धर्मभृतां वरः।
पितुर्वाक्यानुरोधेन गतस्य विजनम् वनम् ।
चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्॥ १४॥
तावद्दर्शनमस्या नः सफलम् भवतु प्रभो ॥२-३७-१७॥
 
रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम्।
लक्ष्मणेन सहायेन वनम् गच्छस्व पुत्रक ।
अन्तःपुरचरा नार्यो मुमुचुर्वारि नेत्रजम्॥ १५॥
नेयमर्हति कल्याणी वस्तुम् तापसवद्वने ॥२-३७-१८॥
 
ऊचुश्च परमायत्ता रामं ज्वलिततेजसम्।
कुरु नो याचनाम् पुत्र! सीता तिष्ठतु भामिनी ।
वत्स नैवं नियुक्तेयं वनवासे मनस्विनी॥ १६॥
धर्मनित्यः स्वयम् स्थातुम् न हीदानीम् त्वमिच्छसि ॥२-३७-१९॥
 
पितुर्वाक्यानुरोधेन गतस्य विजनं वनम्।
तासामेवम्विधा वाचः शृण्वन् दशरथात्मजः ।
तावद् दर्शनमस्या नः सफलं भवतु प्रभो॥ १७॥
बबन्धैव तदा चीरम् सीतया तुल्यशीलया ॥२-३७-२०॥
 
लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक।
चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः ।
नेयमर्हति कल्याणि वस्तुं तापसवद् वने॥ १८॥
निवार्य सीताम् कैकेयीम् वसिष्ठो वाक्यमब्रवीत् ॥२-३७-२१॥
 
कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी।
अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपाम्सनि ।
धर्मनित्यः स्वयं स्थातुं न हीदानीं त्वमिच्छसि॥ १९॥
वञ्यित्वा च राजानम् न प्रमाणेऽवतिष्ठसे ॥२-३७-२२॥
 
तासामेवंविधा वाचः शृण्वन् दशरथात्मजः।
न गन्तव्यम् वनम् देव्या सीतया शीलवर्जिते ।
बबन्धैव तथा चीरं सीतया तुल्यशीलया॥ २०॥
अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥२-३७-२३॥
 
चीरे गृहीते तु तया सबाष्पो नृपतेर्गुरुः।
आत्मा हि दाराः सर्वेषाम् दारसम्ग्रहवर्तिनाम् ।
निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत्॥ २१॥
आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥२-३७-२४॥
 
अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि।
अथ यास्यति वैदेही वनम् रामेण सम्गता ।
वञ्चयित्वा तु राजानं न प्रमाणेऽवतिष्ठसि॥ २२॥
वयमप्यनुयास्यामः पुरम् चेदम् गमिष्यति ॥२-३७-२५॥
 
न गन्तव्यं वनं देव्या सीतया शीलवर्जिते।
अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः ।
अनुष्ठास्यति रामस्य सीता प्रकृतमासनम्॥ २३॥
सहोपजीव्यम् राष्ट्रम् च पुरम् च सपरिच्छदम् ॥२-३७-२६॥
 
आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनाम्।
भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः ।
आत्मेयमिति रामस्य पालयिष्यति मेदिनीम्॥ २४॥
वने वसन्तम् काकुत्थ्समनुवत्स्यति पूर्वजम् ॥२-३७-२७॥
 
अथ यास्यति वैदेही वनं रामेण संगता।
ततह् शून्याम् गतजनाम् वसुधाम् पादपैः सह ।
वयमत्रानुयास्यामः पुरं चेदं गमिष्यति॥ २५॥
त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥२-३७-२८॥
 
अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः।
न हि तद्भविता राष्ट्रम् यत्र रामो न भूपतिः ।
सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम्॥ २६॥
तद्वनम् भविता राष्ट्रम् यत्र रामो निवत्स्यति ॥२-३७-२९॥
 
भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः।
न ह्यदत्ताम् महीम् पित्रा भरतः शास्तुमर्हति ।
वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम्॥ २७॥
त्वयि वा पुत्रवद्वस्तुम् यदि जातो महीपतेः ॥२-३७-३०॥
 
ततः शून्यां गतजनां वसुधां पादपैः सह।
यद्यपि त्वम् क्षितितलाद्गगनम् चोत्पतिष्यसि ।
त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता॥ २८॥
पितुर्व्म्शचरित्रज्ञः सोऽन्यथा न करिष्यति ॥२-३७-३१॥
 
न हि तद् भविता राष्ट्रं यत्र रामो न भूपतिः।
तत्त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम् ।
तद् वनं भविता राष्ट्रं यत्र रामो निवत्स्यति॥ २९॥
लोके हि स न विद्येत यो न राममनुव्रतः ॥२-३७-३२॥
 
न ह्यदत्तां महीं पित्रा भरतः शास्तुमिच्छति।
द्रक्ष्यस्यद्यैव कैकेयि पशुव्याLअमृगद्विजान् ।
त्वयि वा पुत्रवद् वस्तुं यदि जातो महीपतेः॥ ३०॥
गच्छतः सह रामेण पादपाम्श्च तदुन्मुखान् ॥२-३७-३३॥
 
यद्यपि त्वं क्षितितलाद् गगनं चोत्पतिष्यसि।
अथोत्तमान्याभरणानि देवि ।
पितृवंशचरित्रज्ञः सोऽन्यथा न करिष्यति॥ ३१॥
देहि स्नुषायै व्यपनीय चीरम् ।
न चीरमस्याः प्रविधीयतेति ।
न्यवारयत् तद्वसनम् वसिष्ठः ॥२-३७-३४॥
 
तत् त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम्।
एकस्य रामस्य वने निवास ।
लोके नहि स विद्येत यो न राममनुव्रतः॥ ३२॥
स्त्वया वृतह् केकयराजपुत्रि ।
विभूषितेयम् प्रतिकर्मनित्या ।
वसत्वरण्ये सह राघवेण ॥२-३७-३५॥
 
द्रक्ष्यस्यद्यैव कैकेयि पशुव्यालमृगद्विजान्।
यानैश्च मुख्यैः परिचारकैश्च ।
गच्छतः सह रामेण पादपांश्च तदुन्मुखान्॥ ३३॥
सुसम्वृता गच्छतु राजपुत्री ।
वस्रैश्च सर्वैः सहितैर्विधानै ।
र्नेयम् वृता ते वरसम्प्रदाने ॥२-३७-३६॥
 
अथोत्तमान्याभरणानि देवि
तस्मिम्स्तथा जल्पति विप्रमुख्ये ।
देहि स्नुषायै व्यपनीय चीरम्।
गुरौ नृपस्याप्रतिमप्रभावे ।
न चीरमस्याः प्रविधीयतेति
नैव स्म सीता विनिवृत्तभावा ।
न्यवारयत् तद् वसनं वसिष्ठः॥ ३४॥
प्रियस्य भर्तुः प्रतिकारकामा ॥२-३७-३७॥
 
एकस्य रामस्य वने निवास-
स्त्वया वृतः केकयराजपुत्रि।
विभूषितेयं प्रतिकर्मनित्या
वसत्वरण्ये सह राघवेण॥ ३५॥
 
यानैश्च मुख्यैः परिचारकैश्च
सुसंवृता गच्छतु राजपुत्री।
वस्त्रैश्च सर्वैः सहितैर्विधानै-
र्नेयं वृता ते वरसम्प्रदाने॥ ३६॥
 
तस्मिंस्तथा जल्पति विप्रमुख्ये
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥२-३७॥'''
गुरौ नृपस्याप्रतिमप्रभावे।
नैव स्म सीता विनिवृत्तभावा
प्रियस्य भर्तुः प्रतिकारकामा॥ ३७॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥२-३७॥'''
</poem>
 
==स्रोतः==