"रामायणम्/अयोध्याकाण्डम्/सर्गः ४०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १०:
[[File:Kanda 2 AYK-040-Jana Kroshaha.ogg|thumb|चत्वारिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
अथ रामः च सीता च लक्ष्मणः च कृत अन्जलिः ।
उपसम्गृह्य राजानम् चक्रुर् दीनाः प्रदक्षिणम् ॥२-४०-१॥
 
<poem>
तम् च अपि समनुज्ञाप्य धर्मज्ञः सीतया सह ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चत्वारिंशः सर्गः ॥२-४०॥'''
राघवः शोक सम्मूढो जननीम् अभ्यवादयत् ॥२-४०-२॥
 
अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः।
अन्वक्षम् लक्ष्मणो भ्रातुः कौसल्याम् अभ्यवादयत् ।
उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम्॥ १॥
अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥२-४०-३॥
 
तं चापि समनुज्ञाप्य धर्मज्ञः सह सीतया।
तम् वन्दमानम् रुदती माता सौमित्रिम् अब्रवीत् ।
राघवः शोकसम्मूढो जननीमभ्यवादयत्॥ २॥
हित कामा महा बाहुम् मूर्ध्नि उपाघ्राय लक्ष्मणम् ॥२-४०-४॥
 
अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत्।
सृष्टः त्वम् वन वासाय स्वनुरक्तः सुहृज् जने ।
अपि मातुः सुमित्राया जग्राह चरणौ पुनः॥ ३॥
रामे प्रमादम् मा कार्षीः पुत्र भ्रातरि गच्चति ॥२-४०-५॥
 
तं वन्दमानं रुदती माता सौमित्रिमब्रवीत्।
व्यसनी वा समृद्धो वा गतिर् एष तव अनघ ।
हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम्॥ ४॥
एष लोके सताम् धर्मः यज् ज्येष्ठ वशगो भवेत् ॥२-४०-६॥
 
सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने।
इदम् हि वृत्तम् उचितम् कुलस्य अस्य सनातनम् ।
रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति॥ ५॥
दानम् दीक्षा च यज्ञेषु तनु त्यागो मृधेषु च ॥२-४०-७॥
 
व्यसनी वा समृद्धो वा गतिरेष तवानघ।
लक्स्मणम् त्वेवम्क्त्वा सा सम्सिद्धम् प्रियराघवम् ।
एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत्॥ ६॥
सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम् ॥२-४०-८॥
 
इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्।
रामम् दशरथम् विद्धि माम् विद्धि जनक आत्मजाम् ।
दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु हि॥ ७॥
अयोध्याम् अटवीम् विद्धि गच्च तात यथा सुखम् ॥२-४०-९॥
 
लक्ष्मणं त्वेवमुक्त्वासौ संसिद्धं प्रियराघवम्।
ततः सुमन्त्रः काकुत्स्थम् प्रान्जलिर् वाक्यम् अब्रवीत् ।
सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम्॥ ८॥
विनीतः विनयज्ञः च मातलिर् वासवम् यथा ॥२-४०-१०॥
 
रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्।
रथम् आरोह भद्रम् ते राज पुत्र महा यशः ।
अयोध्यामटवीं विद्धि गच्छ तात यथासुखम्॥ ९॥
क्षिप्रम् त्वाम् प्रापयिष्यामि यत्र माम् राम वक्ष्यसि ॥२-४०-११॥
 
ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत्।
चतुर् दश हि वर्षाणि वस्तव्यानि वने त्वया ।
विनीतो विनयज्ञश्च मातलिर्वासवं यथा॥ १०॥
तानि उपक्रमितव्यानि यानि देव्या असि चोदितः ॥२-४०-१२॥
 
रथमारोह भद्रं ते राजपुत्र महायशः।
तम् रथम् सूर्य सम्काशम् सीता हृष्टेन चेतसा ।
क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसे॥ ११॥
आरुरोह वर आरोहा कृत्वा अलम्कारम् आत्मनः ॥२-४०-१३॥
 
चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया।
तथैव आयुध जातानि भ्रातृभ्याम् कवचानि च ।
तान्युपक्रमितव्यानि यानि देव्या प्रचोदितः॥ १२॥
रथ उपस्थे प्रतिन्यस्य सचर्म कठिनम् च तत् ॥२-४०-१४॥
 
तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा।
वनवासम् हि सम्ख्यय वासाम्स्याभरणानि च ।
आरुरोह वरारोहा कृत्वालंकारमात्मनः॥ १३॥
भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥२-४०-१५॥
 
वनवासं हि संख्याय वासांस्याभरणानि च।
तथैवायुधजालानि भ्रातृभ्याम् कवचानि च ।
भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ॥ १४॥
रथोपस्थे प्रतिन्यस्य सचर्म कठिनम् च तत् ॥२-४०-१६॥
सीता तृतीयान् आरूढान् दृष्ट्वा धृष्टम् अचोदयत् ।
सुमन्त्रः सम्मतान् अश्वान् वायु वेग समान् जवे ॥२-४०-१७॥
 
तथैवायुधजातानि भ्रातृभ्यां कवचानि च।
प्रयाते तु महा अरण्यम् चिर रात्राय राघवे ।
रथोपस्थे प्रविन्यस्य सचर्म कठिनं च यत्॥ १५॥
बभूव नगरे मूर्च्चा बल मूर्च्चा जनस्य च ॥२-४०-१८॥
 
अथो ज्वलनसंकाशं चामीकरविभूषितम्।
तत् समाकुल सम्भ्रान्तम् मत्त सम्कुपित द्विपम् ।
तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ॥ १६॥
हय शिन्जित निर्घोषम् पुरम् आसीन् महा स्वनम् ॥२-४०-१९॥
 
सीतातृतीयानारूढान् दृष्ट्वा रथमचोदयत्।
ततः सबाल वृद्धा सा पुरी परम पीडिता ।
सुमन्त्रः सम्मतानश्वान् वायुवेगसमाञ्जवे॥ १७॥
रामम् एव अभिदुद्राव घर्म आर्तः सलिलम् यथा ॥२-४०-२०॥
 
प्रयाते तु महारण्यं चिररात्राय राघवे।
पार्श्वतः पृष्ठतः च अपि लम्बमानाः तत् उन्मुखाः ।
बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च॥ १८॥
बाष्प पूर्ण मुखाः सर्वे तम् ऊचुर् भृश दुह्खिताः ॥२-४०-२१॥
 
तत् समाकुलसम्भ्रान्तं मत्तसंकुपितद्विपम्।
सम्यच्च वाजिनाम् रश्मीन् सूत याहि शनैः शनैः ।
हयसिञ्जितनिर्घोषं पुरमासीन्महास्वनम्॥ १९॥
मुखम् द्रक्ष्यामि रामस्य दुर्दर्शम् नो भविष्यति ॥२-४०-२२॥
 
ततः सबालवृद्धा सा पुरी परमपीडिता।
आयसम् हृदयम् नूनम् राम मातुर् असम्शयम् ।
राममेवाभिदुद्राव घर्मार्तः सलिलं यथा॥ २०॥
यद् देव गर्भ प्रतिमे वनम् याति न भिद्यते ॥२-४०-२३॥
 
पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः।
कृत कृत्या हि वैदेही चाया इव अनुगता पतिम् ।
बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिःस्वनाः॥ २१॥
न जहाति रता धर्मे मेरुम् अर्क प्रभा यथा ॥२-४०-२४॥
 
संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः।
अहो लक्ष्मण सिद्ध अर्थः सतताम् प्रिय वादिनम् ।
मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति॥ २२॥
भ्रातरम् देव सम्काशम् यः त्वम् परिचरिष्यसि ॥२-४०-२५॥
 
आयसं हृदयं नूनं राममातुरसंशयम्।
महति एषा हि ते सिद्धिर् एष च अभ्युदयो महान् ।
यद् देवगर्भप्रतिमे वनं याति न भिद्यते॥ २३॥
एष स्वर्गस्य मार्गः च यद् एनम् अनुगच्चसि ॥२-४०-२६॥
 
कृतकृत्या हि वैदेही छायेवानुगता पतिम्।
एवम् वदन्तः ते सोढुम् न शेकुर् बाष्पम् आगतम् ।
न जहाति रता धर्मे मेरुमर्कप्रभा यथा॥ २४॥
अथ राजा वृतः स्त्रीभिर् दीनाभिर् दीन चेतनः ॥२-४०-२७॥
 
अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम्।
अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः ।
भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि॥ २५॥
निर्जगाम प्रियम् पुत्रम् द्रक्ष्यामि इति ब्रुवन् गृहात् ॥२-४०-२८॥
 
महत्येषा हि ते बुद्धिरेष चाभ्युदयो महान्।
शुश्रुवे च अग्रतः स्त्रीनाम् रुदन्तीनाम् महा स्वनः ।
एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि॥ २६॥
यथा नादः करेणूनाम् बद्धे महति कुन्जरे ॥२-४०-२९॥
 
एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम्।
पिता च राजा काकुत्स्थः श्रीमान् सन्नः तदा बभौ ।
नरास्तमनुगच्छन्ति प्रियमिक्ष्वाकुनन्दनम्॥ २७॥
परिपूर्णः शशी काले ग्रहेण उपप्लुतः यथा ॥२-४०-३०॥
 
अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः।
स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः ।
निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात्॥ २८॥
सूतम् सम्चोदयामास त्वरितम् वाह्यतामिति ॥२-४०-३१॥
 
शुश्रुवे चाग्रतः स्त्रीणां रुदतीनां महास्वनः।
रामो याहीति सूतम् तम् तिष्ठेति स जनस्तदा ।
यथा नादः करेणूनां बद्धे महति कुञ्जरे॥ २९॥
उभयम् नाशकत्सूतः कर्तुमध्वनि चोदितः ॥२-४०-३२॥
 
पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदा बभौ।
निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः ।
परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा॥ ३०॥
पतितैरभ्यवहितम् प्रशशाम महीरजः ॥२-४०-३३॥
 
स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः।
रुदिताश्रुपरिद्यूनम् हाहाकृतमचेतनम् ।
सूतं संचोदयामास त्वरितं वाह्यतामिति॥ ३१॥
प्रयाणे राघवस्यासीत्पुरम् परमपीडितम् ॥२-४०-३४॥
 
रामो याहीति तं सूतं तिष्ठेति च जनस्तथा।
सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम् ।
उभयं नाशकत् सूतः कर्तुमध्वनि चोदितः॥ ३२॥
मीनसम्क्षोभचलितैः सलिलम् पङ्कजैरिव ॥२-४०-३५॥
 
निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः।
दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतम् पुरम् ।
पतितैरभ्यवहितं प्रणनाश महीरजः॥ ३३॥
निपपातैव दुःखेन हतमूल इव द्रुमः ॥२-४०-३६॥
 
रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम्।
ततओ हल हला शब्दो जज्ञे रामस्य पृष्ठतः ।
प्रयाणे राघवस्यासीत् पुरं परमपीडितम्॥ ३४॥
नराणाम् प्रेक्ष्य राजानम् सीदन्तम् भृश दुह्खितम् ॥२-४०-३७॥
 
सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम्।
हा राम इति जनाः केचित् राम माता इति च अपरे ।
मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव॥ ३५॥
अन्तः पुरम् समृद्धम् च क्रोशन्तम् पर्यदेवयन् ॥२-४०-३८॥
 
दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम्।
अन्वीक्षमाणो रामः तु विषण्णम् भ्रान्त चेतसम् ।
निपपातैव दुःखेन कृत्तमूल इव द्रुमः॥ ३६॥
राजानम् मातरम् चैव ददर्श अनुगतौ पथि ॥२-४०-३९॥
 
ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः।
स बद्ध इव पाशेन किशोरो मातरम् यथा ।
नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम्॥ ३७॥
धर्मपाशेन सम्क्षिप्तः प्रकाशम् नाभुदैक्षत ॥२-४०-४०॥
 
हा रामेति जनाः केचिद् राममातेति चापरे।
पदातिनौ च यान अर्हाव् अदुह्ख अर्हौ सुख उचितौ ।
अन्तःपुरसमृद्धं च क्रोशन्तं पर्यदेवयन्॥ ३८॥
दृष्ट्वा सम्चोदयाम् आस शीघ्रम् याहि इति सारथिम् ॥२-४०-४१॥
 
अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्।
न हि तत् पुरुष व्याघ्रः दुह्खदम् दर्शनम् पितुः ।
राजानं मातरं चैव ददर्शानुगतौ पथि॥ ३९॥
मातुः च सहितुम् शक्तः तोत्र अर्दितैव द्विपः ॥२-४०-४२॥
 
स बद्ध इव पाशेन किशोरो मातरं यथा।
प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् ।
धर्मपाशेन संयुक्तः प्रकाशं नाभ्युदैक्षत॥ ४०॥
बद्धवत्सा यथा धेनू राममाताभ्याधावत ॥२-४०-४३॥
 
पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ।
तथा रुदन्तीम् कौसल्याम् रथम् तम् अनुधावतीम् ।
दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम्॥ ४१॥
क्रोशन्तीम् राम राम इति हा सीते लक्ष्मण इति च ॥२-४०-४४॥
रामलक्ष्मणसीतार्थम् स्रवन्तीम् वारि नेत्रजम् ।
असकृत् प्रैक्षत तदा नृत्यन्तीम् इव मातरम् ॥२-४०-४५॥
 
नहि तत् पुरुषव्याघ्रो दुःखजं दर्शनं पितुः।
तिष्ठ इति राजा चुक्रोष याहि याहि इति राघवः ।
मातुश्च सहितुं शक्तस्तोत्त्रैर्नुन्न इव द्विपः॥ ४२॥
सुमन्त्रस्य बभूव आत्मा चक्रयोः इव च अन्तरा ॥२-४०-४६॥
 
प्रत्यगारमिवायान्ती सवत्सा वत्सकारणात्।
न अश्रौषम् इति राजानम् उपालब्धो अपि वक्ष्यसि ।
बद्धवत्सा यथा धेनू राममाताभ्यधावत॥ ४३॥
चिरम् दुह्खस्य पापिष्ठम् इति रामः तम् अब्रवीत् ॥२-४०-४७॥
 
तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम्।
रामस्य स वचः कुर्वन्न् अनुज्ञाप्य च तम् जनम् ।
क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च॥ ४४॥
व्रजतः अपि हयान् शीघ्रम् चोदयाम् आस सारथिः ॥२-४०-४८॥
 
रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम्।
न्यवर्तत जनो राज्ञो रामम् कृत्वा प्रदक्षिणम् ।
असकृत् प्रैक्षत स तां नृत्यन्तीमिव मातरम्॥ ४५॥
मनसा अपि अश्रु वेगैः च न न्यवर्तत मानुषम् ॥२-४०-४९॥
 
तिष्ठेति राजा चुक्रोश याहि याहीति राघवः।
यम् इच्चेत् पुनर् आयान्तम् न एनम् दूरम् अनुव्रजेत् ।
सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा॥ ४६॥
इति अमात्या महा राजम् ऊचुर् दशरथम् वचः ॥२-४०-५०॥
 
नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि।
तेषाम् वचः सर्व गुण उपपन्नम् ।
चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत्॥ ४७॥
प्रस्विन्न गात्रः प्रविषण्ण रूपः ।
निशम्य राजा कृपणः सभार्यो ।
व्यवस्थितः तम् सुतम् ईक्षमाणः ॥२-४०-५१॥
 
स रामस्य वचः कुर्वन्ननुज्ञाप्य च तं जनम्।
व्रजतोऽपि हयान् शीघ्रं चोदयामास सारथिः॥ ४८॥
 
न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम्।
मनसाप्याशुवेगेन न न्यवर्तत मानुषम्॥ ४९॥
 
यमिच्छेत् पुनरायातं नैनं दूरमनुव्रजेत्।
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चत्वारिंशः सर्गः ॥२-४०॥'''
इत्यमात्या महाराजमूचुर्दशरथं वचः॥ ५०॥
 
तेषां वचः सर्वगुणोपपन्नः
प्रस्विन्नगात्रः प्रविषण्णरूपः।
निशम्य राजा कृपणः सभार्यो
व्यवस्थितस्तं सुतमीक्षमाणः॥ ५१॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चत्वारिंशः सर्गः ॥२-४०॥'''
</poem>
 
==स्रोतः==