"रामायणम्/अयोध्याकाण्डम्/सर्गः ४२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १०:
[[File:Kanda 2 AYK-042-Dashratha Vilapaha.ogg|thumb|द्विचत्वारिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
<pre>
यावत् तु निर्यतः तस्य रजो रूपम् अदृश्यत ।
न एव इक्ष्वाकु वरः तावत् सम्जहार आत्म चक्षुषी ॥२-४२-१॥
 
<poem>
यावद् राजा प्रियम् पुत्रम् पश्यति अत्यन्त धार्मिकम् ।
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥२-४२॥'''
तावद् व्यवर्धत इव अस्य धरण्याम् पुत्र दर्शने ॥२-४२-२॥
 
यावत् तु निर्यतस्तस्य रजोरूपमदृश्यत।
न पश्यति रजो अपि अस्य यदा रामस्य भूमिपः ।
नैवेक्ष्वाकुवरस्तावत् संजहारात्मचक्षुषी॥ १॥
तदा आर्तः च विषण्णः च पपात धरणी तले ॥२-४२-३॥
 
यावद् राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम्।
तस्य दक्षिणम् अन्वगात् कौसल्या बाहुम् अन्गना ।
तावद् व्यवर्धतेवास्य धरण्यां पुत्रदर्शने॥ २॥
वामम् च अस्य अन्वगात् पार्श्वम् कैकेयी भरत प्रिया ॥२-४२-४॥
 
न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः।
ताम् नयेन च सम्पन्नो धर्मेण निवयेन च ।
तदार्तश्च निषण्णश्च पपात धरणीतले॥ ३॥
उवाच राजा कैकेयीम् समीक्ष्य व्यथित इन्द्रियः ॥२-४२-५॥
 
तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना।
कैकेयि मा मम अन्गानि स्प्राक्षीस् त्वम् दुष्ट चारिणी ।
परं चास्यान्वगात् पार्श्वं कैकेयी सा सुमध्यमा॥ ४॥
न हि त्वाम् द्रष्टुम् इच्चामि न भार्या न च बान्धवी ॥२-४२-६॥
 
तां नयेन च सम्पन्नो धर्मेण विनयेन च।
ये च त्वाम् उपजीवन्ति न अहम् तेषाम् न ते मम ।
उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः॥ ५॥
केवल अर्थ पराम् हि त्वाम् त्यक्त धर्माम् त्यजाम्य् अहम् ॥२-४२-७॥
 
कैकेयि मामकाङ्गानि मा स्प्राक्षीः पापनिश्चये।
अगृह्णाम् यच् च ते पाणिम् अग्निम् पर्यणयम् च यत् ।
नहि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी॥ ६॥
अनुजानामि तत् सर्वम् अस्मिम्ल् लोके परत्र च ॥२-४२-८॥
 
ये च त्वामनुजीवन्ति नाहं तेषां न ते मम।
भरतः चेत् प्रतीतः स्यात् राज्यम् प्राप्य इदम् अव्ययम् ।
केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम्॥ ७॥
यन् मे स दद्यात् पित्र् अर्थम् मा मा तत् दत्तम् आगमत् ॥२-४२-९॥
 
अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत्।
अथ रेणु समुध्वस्तम् तम् उत्थाप्य नर अधिपम् ।
अनुजानामि तत् सर्वमस्मिंल्लोके परत्र च॥ ८॥
न्यवर्तत तदा देवी कौसल्या शोक कर्शिता ॥२-४२-१०॥
 
भरतश्चेत् प्रतीतः स्याद् राज्यं प्राप्यैतदव्ययम्।
हत्वा इव ब्राह्मणम् कामात् स्पृष्ट्वा अग्निम् इव पाणिना ।
यन्मे स दद्यात् पित्रर्थं मा मां तद्दत्तमागमत्॥ ९॥
अन्वतप्यत धर्म आत्मा पुत्रम् सम्चिन्त्य तापसम् ॥२-४२-११॥
 
अथ रेणुसमुद‍्ध्वस्तं समुत्थाप्य नराधिपम्।
निवृत्य एव निवृत्य एव सीदतः रथ वर्त्मसु ।
न्यवर्तत तदा देवी कौसल्या शोककर्शिता॥ १०॥
राज्ञो न अतिबभौ रूपम् ग्रस्तस्य अम्शुमतः यथा ॥२-४२-१२॥
 
हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना।
विललाप च दुह्ख आर्तः प्रियम् पुत्रम् अनुस्मरन् ।
अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य राघवम्॥ ११॥
नगर अन्तम् अनुप्राप्तम् बुद्ध्वा पुत्रम् अथ अब्रवीत् ॥२-४२-१३॥
 
निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु।
वाहनानाम् च मुख्यानाम् वहताम् तम् मम आत्मजम् ।
राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा॥ १२॥
पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥२-४२-१४॥
 
विललाप स दुःखार्तः प्रियं पुत्रमनुस्मरन्।
स नूनम् क्वचित् एव अद्य वृक्ष मूलम् उपाश्रितः ।
नगरान्तमनुप्राप्तं बुद्‍ध्वा पुत्रमथाब्रवीत्॥ १३॥
काष्ठम् वा यदि वा अश्मानम् उपधाय शयिष्यते ॥२-४२-१५॥
उत्थास्यति च मेदिन्याः कृपणः पाम्शु गुण्ठितः ।
विनिह्श्वसन् प्रस्रवणात् करेणूनाम् इव ऋषभः ॥२-४२-१६॥
 
वाहनानां च मुख्यानां वहतां तं ममात्मजम्।
उत्थास्यति च मेदिन्याः कृपणः पाम्सुगुण्ठितः ।
पदानि पथि दृश्यन्ते स महात्मा न दृश्यते॥ १४॥
विनिःस्वसन् प्रस्रवणात्क रेणूनामि वर्ष्भः ॥२-४२-१७॥
 
यः सुखेनोपधानेषु शेते चन्दनरूषितः।
द्रक्ष्यन्ति नूनम् पुरुषा दीघ बाहुम् वने चराः ।
वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः॥ १५॥
रामम् उत्थाय गच्चन्तम् लोक नाथम् अनाथवत् ॥२-४२-१८॥
स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः।
काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते॥ १६॥
 
उत्थास्यति च मेदिन्याः कृपणः पांसुगुण्ठितः।
सकामा भव कैकेयि विधवा राज्यम् आवस ।
विनिःश्वसन् प्रस्रवणात् करेणूनामिवर्षभः॥ १७॥
कण्टकाक्रमण क्लान्तावनमद्य गमिष्यति ॥२-४२-१९॥
 
द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः।
अनभिज्ञा वनानाम् सा नूनम् भयमुपैष्यति ।
राममुत्थाय गच्छन्तं लोकनाथमनाथवत्॥ १८॥
श्वापदान्र्धितम् श्रुत्वा गमिभीरम् रोमहर्ष्णम् ॥२-४२-२०॥
 
सा नूनं जनकस्येष्टा सुता सुखसदोचिता।
सकामा भवकैकेयि विधवा राज्य मावस ।
कण्टकाक्रमणक्लान्ता वनमद्य गमिष्यति॥ १९॥
न हि तम् पुरुष व्याघ्रम् विना जीवितुम् उत्सहे ॥२-४२-२१॥
 
अनभिज्ञा वनानां सा नूनं भयमुपैष्यति।
इति एवम् विलपन् राजा जन ओघेन अभिसम्वृतः ।
श्वपदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम्॥ २०॥
अपस्नातैव अरिष्टम् प्रविवेश पुर उत्तमम् ॥२-४२-२२॥
 
सकामा भव कैकेयि विधवा राज्यमावस।
शून्य चत्वर वेश्म अन्ताम् सम्वृत आपण देवताम् ।
नहि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे॥ २१॥
क्लान्त दुर्बल दुह्ख आर्ताम् न अत्याकीर्ण महा पथाम् ।
ताम् अवेक्ष्य पुरीम् सर्वाम् रामम् एव अनुचिन्तयन् ।
विलपन् प्राविशद् राजा गृहम् सूर्यैव अम्बुदम् ॥२-४२-२३॥
 
इत्येवं विलपन् राजा जनौघेनाभिसंवृतः।
महा ह्रदम् इव अक्षोभ्यम् सुपर्णेन हृत उरगम् ।
अपस्नात इवारिष्टं प्रविवेश गृहोत्तमम्॥ २२॥
रामेण रहितम् वेश्म वैदेह्या लक्ष्मणेन च ॥२-४२-२४॥
 
शून्यचत्वरवेश्मान्तां संवृतापणवेदिकाम्।
अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः ।
क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम्॥ २३॥
उवाच मृदुमन्धार्थम् वचनम् दीन मस्वरम् ॥२-४२-२५॥
तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन्।
विलपन् प्राविशद् राजा गृहं सूर्य इवाम्बुदम्॥ २४॥
 
महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम्।
कौसल्याया गृहम् शीघ्रम् राम मातुर् नयन्तु माम् ।
रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च॥ २५॥
इति ब्रुवन्तम् राजानम् अनयन् द्वार दर्शितः ॥२-४२-२६॥
 
अथ गद्‍गदशब्दस्तु विलपन् वसुधाधिपः।
इति ब्रुवन्तम् राजान मनयन् द्वार्दर्शिनः ।
उवाच मृदु मन्दार्थं वचनं दीनमस्वरम्॥ २६॥
कौसल्याया गृहम् तत्र न्यवेश्यत विनीतवत् ॥२-४२-२७॥
 
कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम्।
ततः तत्र प्रविष्टस्य कौसल्याया निवेशनम् ।
नह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति॥ २७॥
अधिरुह्य अपि शयनम् बभूव लुलितम् मनः ॥२-४२-२८॥
 
इति ब्रुवन्तं राजानमनयन् द्वारदर्शिनः।
पुत्रद्वयविहीनम् च स्नुषयापि विवर्जितम् ।
कौसल्याया गृहं तत्र न्यवेस्यत विनीतवत्॥ २८॥
अपश्यद्भवनम् राजा नष्टचन्ध्रमिवाम्बरम् ॥२-४२-२९॥
 
ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम्।
तच् च दृष्ट्वा महा राजो भुजम् उद्यम्य वीर्यवान् ।
अधिरुह्यापि शयनं बभूव लुलितं मनः॥ २९॥
उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् ॥२-४२-३०॥
 
पुत्रद्वयविहीनं च स्नुषया च विवर्जितम्।
सुखिता बत तम् कालम् जीविष्यन्ति नर उत्तमाः ।
अपश्यद् भवनं राजा नष्टचन्द्रमिवाम्बरम्॥ ३०॥
परिष्वजन्तः ये रामम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-४२-३१॥
 
तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान्।
अथ रात्र्याम् प्रपन्नायाम् कालरात्र्यामिआत्मनः ।
उच्चैःस्वरेण प्राक्रोशद्धा राम विजहासि नौ॥ ३१॥
अर्धरात्रे दशरथह् कौसल्यामिदमब्रवीत् ॥२-४२-३२॥
 
सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः।
रामम् मेऽनुगता दृष्टिरद्यापि न निवर्तते ।
परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम्॥ ३२॥
न त्वाम् पश्यामि कौसल्ये साधु माम् पाणिना स्पृश ॥२-४२-३३॥
 
अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः।
तम् रामम् एव अनुविचिन्तयन्तम् ।
अर्धरात्रे दशरथः कौसल्यामिदमब्रवीत्॥ ३३॥
समीक्ष्य देवी शयने नर इन्द्रम् ।
उप उपविश्य अधिकम् आर्त रूपाउप ।
विनिह्श्वसन्ती विललाप कृच्च्रम् ॥२-४२-३४॥
 
न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश।
रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते॥ ३४॥
 
तं राममेवानुविचिन्तयन्तं
समीक्ष्य देवी शयने नरेन्द्रम्।
उपोपविश्याधिकमार्तरूपा
विनिश्वसन्तं विललाप कृच्छ्रम्॥ ३५॥
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये अयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥२-४२॥'''
</poem>
 
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।