"रामायणम्/अयोध्याकाण्डम्/सर्गः ४६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
[[File:Kanda 2 AYK-046-Pouran Vihaya Ramadeenam Gamanam.ogg|thumb|षड्चत्वारिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अयोध्याकाण्डम्}}
<poem>
<div class="verse">
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्चत्वारिंशः सर्गः ॥२-४६॥'''
<pre>
ततः तु तमसा तीरम् रम्यम् आश्रित्य राघवः ।
सीताम् उद्वीक्ष्य सौमित्रिम् इदम् वचनम् अब्रवीत् ॥२-४६-१॥
 
ततस्तु तमसातीरं रम्यमाश्रित्य राघवः।
इयम् अद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् ।
सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत्॥ १॥
वन वासस्य भद्रम् ते स न उत्कण्ठितुम् अर्हसि ॥२-४६-२॥
 
इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम्।
पश्य शून्यानि अरण्यानि रुदन्ति इव समन्ततः ।
वनवासस्य भद्रं ते न चोत्कण्ठितुमर्हसि॥ २॥
यथा निलयम् आयद्भिर् निलीनानि मृग द्विजैः ॥२-४६-३॥
 
पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः।
अद्य अयोध्या तु नगरी राज धानी पितुर् मम ।
यथानिलयमायद्भिर्निलीनानि मृगद्विजैः॥ ३॥
सस्त्री पुम्सा गतान् अस्मान् शोचिष्यति न सम्शयः ॥२-४६-४॥
 
अद्यायोध्या तु नगरी राजधानी पितुर्मम।
अनुरक्ता हि मनुजा राजानम् बहुभिर्गुणैः ।
सस्त्रीपुंसा गतानस्मान् शोचिष्यति न संशयः॥ ४॥
त्वाम् च माम् च नरव्याघ्र शत्रघ्नभरतौ तथा ॥२-४६-५॥
 
अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः।
पितरम् चानुशोचामि मातरम् च यशस्विनीम् ।
त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा॥ ५॥
अपि वानौध भवेताम् तु रुदन्तौ तावभीक्ष्णशः ॥२-४६-६॥
 
पितरं चानुशोचामि मातरं च यशस्विनीम्।
भरतः खलु धर्म आत्मा पितरम् मातरम् च मे ।
अपि नान्धौ भवेतां नौ रुदन्तौ तावभीक्ष्णशः॥ ६॥
धर्म अर्थ काम सहितैः वाक्यैः आश्वासयिष्यति ॥२-४६-७॥
 
भरतः खलु धर्मात्मा पितरं मातरं च मे।
भरतस्य आनृशम्सत्वम् सम्चिन्त्य अहम् पुनः पुनः ।
धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति॥ ७॥
न अनुशोचामि पितरम् मातरम् च अपि लक्ष्मण ॥२-४६-८॥
 
भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः।
त्वया कार्यम् नर व्याघ्र माम् अनुव्रजता कृतम् ।
नानुशोचामि पितरं मातरं च महाभुज॥ ८॥
अन्वेष्टव्या हि वैदेह्या रक्षण अर्थे सहायता ॥२-४६-९॥
 
त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम्।
अद्भिर् एव तु सौमित्रे वत्स्याम्य् अद्य निशाम् इमाम् ।
अन्वेष्टव्या हि वैदेह्या रक्षणार्थं सहायता॥ ९॥
एतद्द् हि रोचते मह्यम् वन्ये अपि विविधे सति ॥२-४६-१०॥
 
अद्भिरेव हि सौमित्रे वत्स्याम्यद्य निशामिमाम्।
एवम् उक्त्वा तु सौमित्रम् सुमन्त्रम् अपि राघवः ।
एतद्धि रोचते मह्यं वन्येऽपि विविधे सति॥ १०॥
अप्रमत्तः त्वम् अश्वेषु भव सौम्य इति उवाच ह ॥२-४६-११॥
 
एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः।
सो अश्वान् सुमन्त्रः सम्यम्य सूर्ये अस्तम् समुपागते ।
अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह॥ ११॥
प्रभूत यवसान् कृत्वा बभूव प्रत्यनन्तरः ॥२-४६-१२॥
 
सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते।
उपास्यतु शिवाम् सम्ध्याम् दृष्ट्वा रात्रिम् उपस्थिताम् ।
प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः॥ १२॥
रामस्य शयनम् चक्रे सूतः सौमित्रिणा सह ॥२-४६-१३॥
 
उपास्य तु शिवां संध्यां दृष्ट्वा रात्रिमुपागताम्।
ताम् शय्याम् तमसा तीरे वीक्ष्य वृक्ष दलैः कृताम् ।
रामस्य शयनं चक्रे सूतः सौमित्रिणा सह॥ १३॥
रामः सौमित्रिणाम् सार्धम् सभार्यः सम्विवेश ह ॥२-४६-१४॥
 
तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैर्वृताम्।
सभार्यम् सम्प्रसुप्तम् तम् भ्रातरम् वीक्ष्य लक्ष्मणः ।
रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह॥ १४॥
कथयाम् आस सूताय रामस्य विविधान् गुणान् ॥२-४६-१५॥
 
सभार्यं सम्प्रसुप्तं तु श्रान्तं सम्प्रेक्ष्य लक्ष्मणः।
जाग्रतः हि एव ताम् रात्रिम् सौमित्रेर् उदितः रविः ।
कथयामास सूताय रामस्य विविधान् गुणान्॥ १५॥
सूतस्य तमसा तीरे रामस्य ब्रुवतः गुणान् ॥२-४६-१६॥
 
जाग्रतोरेव तां रात्रिं सौमित्रेरुदितो रविः।
गो कुल आकुल तीरायाः तमसायाः विदूरतः ।
सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्॥ १६॥
अवसत् तत्र ताम् रात्रिम् रामः प्रकृतिभिः सह ॥२-४६-१७॥
 
गोकुलाकुलतीरायास्तमसाया विदूरतः।
उत्थाय तु महा तेजाः प्रकृतीस् ता निशाम्य च ।
अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह॥ १७॥
अब्रवीद् भ्रातरम् रामः लक्ष्मणम् पुण्य लक्षणम् ॥२-४६-१८॥
 
उत्थाय च महातेजाः प्रकृतीस्ता निशाम्य च।
अस्मद् व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्व् अपि ।
अब्रवीद् भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम्॥ १८॥
वृक्ष मूलेषु सम्सुप्तान् पश्य लक्ष्मण साम्प्रतम् ॥२-४६-१९॥
 
अस्मद्‍व्यपेक्षान् सौमित्रे निर्व्यपेक्षान् गृहेष्वपि।
यथा एते नियमम् पौराः कुर्वन्ति अस्मन् निवर्तने ।
वृक्षमूलेषु संसक्तान् पश्य लक्ष्मण साम्प्रतम्॥ १९॥
अपि प्राणान् असिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥२-४६-२०॥
 
यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने।
यावद् एव तु सम्सुप्ताः तावद् एव वयम् लघु ।
अपि प्राणान् न्यसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम्॥ २०॥
रथम् आरुह्य गच्चामः पन्थानम् अकुतः भयम् ॥२-४६-२१॥
 
यावदेव तु संसुप्तास्तावदेव वयं लघु।
अतः भूयो अपि न इदानीम् इक्ष्वाकु पुर वासिनः ।
रथमारुह्य गच्छामः पन्थानमकुतोभयम्॥ २१॥
स्वपेयुर् अनुरक्ता माम् वृष्क मूलानि सम्श्रिताः ॥२-४६-२२॥
 
अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः।
पौरा हि आत्म कृतात् दुह्खात् विप्रमोच्या नृप आत्मजैः ।
स्वपेयुरनुरक्ता मा वृक्षमूलेषु संश्रिताः॥ २२॥
न तु खल्व् आत्मना योज्या दुह्खेन पुर वासिनः ॥२-४६-२३॥
 
पौरा ह्यात्मकृताद् दुःखाद् विप्रमोच्या नृपात्मजैः।
अब्रवील् लक्ष्मणो रामम् साक्षात् धर्मम् इव स्थितम् ।
न तु खल्वात्मना योज्या दुःखेन पुरवासिनः॥ २३॥
रोचते मे महा प्राज्ञ क्षिप्रम् आरुह्यताम् इति ॥२-४६-२४॥
 
अब्रवील्लक्ष्मणो रामं साक्षाद् धर्ममिव स्थितम्।
अथ रामोऽब्रवीच्छ्रीमान् सुमन्त्रम् युज्यताम् रथः ।
रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति॥ २४॥
गमिष्यामि ततोऽरण्यम् गच्छ श्रीघ्रमितः प्रभो ॥२-४६-२५॥
 
अथ रामोऽब्रवीत् सूतं शीघ्रं संयुज्यतां रथः।
सूतः ततः सम्त्वरितः स्यन्दनम् तैः हय उत्तमैः ।
गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो॥ २५॥
योजयित्वा अथ रामाय प्रान्जलिः प्रत्यवेदयत् ॥२-४६-२६॥
 
सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः।
अयम् युक्तो महाबाहो रथस्ते रथिनाम् वर ।
योजयित्वा तु रामस्य प्राञ्जलिः प्रत्यवेदयत्॥ २६॥
त्वमारोहस्व भद्रम् ते ससीतः सहलक्ष्मणः ॥२-४६-२७॥
 
अयं युक्तो महाबाहो रथस्ते रथिनां वर।
तम् स्यन्दनमधिष्ठाय राघवः सपरिच्छदः ।
त्वरयाऽऽरोह भद्रं ते ससीतः सहलक्ष्मणः॥ २७॥
शीघ्रगामाकुलावर्ताम् तमसामतरन्नदीम् ॥२-४६-२८॥
 
तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः।
स सम्तीर्य महाबाहुः श्रीमान् शिवमकण्टकम् ।
शीघ्रगामाकुलावर्तां तमसामतरन्नदीम्॥ २८॥
प्रापद्यत महामार्गमभयम् भयदर्शिनाम् ॥२-४६-२९॥
 
स संतीर्य महाबाहुः श्रीमान् शिवमकण्टकम्।
मोहन अर्थम् तु पौराणाम् सूतम् रामः अब्रवीद् वचः ।
प्रापद्यत महामार्गमभयं भयदर्शिनाम्॥ २९॥
उदन् मुखः प्रयाहि त्वम् रथम् आस्थाय सारथे ॥२-४६-३०॥
मुहूर्तम् त्वरितम् गत्वा निर्गतय रथम् पुनः ।
यथा न विद्युः पौरा माम् तथा कुरु समाहितः ॥२-४६-३१॥
 
मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद् वचः।
रामस्य वचनम् श्रुत्वा तथा चक्रे स सारथिः ।
उदङ्मुखः प्रयाहि त्वं रथमारुह्य सारथे॥ ३०॥
प्रत्यागम्य च रामस्य स्यन्दनम् प्रत्यवेदयत् ॥२-४६-३२॥
मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः।
यथा न विद्युः पौरा मां तथा कुरु समाहितः॥ ३१॥
 
रामस्य तु वचः श्रुत्वा तथा चक्रे च सारथिः।
तौ सम्प्रयुक्तम् तु रथम् समासित्थौ ।
प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत्॥ ३२॥
तदा ससीतौ रघवम्शवर्धनौ ।
प्रचोदयामास ततस्तुरम्गमान् ।
स सारथिर्येन पथा तपोवनम् ॥२-४६-३३॥
 
तौ सम्प्रयुक्तं तु रथं समास्थितौ
ततः समास्थाय रथम् महारथःससारथिर्धाशरथिर्वनम् ययौ ।
तदा ससीतौ रघुवंशवर्धनौ।
उदङ्मुखम् तम् तु रथम् चकार स ।
प्रचोदयामास ततस्तुरंगमान्
प्रयाणमाङ्गश्यनिवितदर्शनात् ॥२-४६-३४॥
स सारथिर्येन पथा तपोवनम्॥ ३३॥
 
ततः समास्थाय रथं महारथः
ससारथिर्दाशरथिर्वनं ययौ।
उदङ्मुखं तं तु रथं चकार
प्रयाणमाङ्गल्यनिमित्तदर्शनात्॥ ३४॥
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्चत्वारिंशः सर्गः ॥२-४६॥'''
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षड्चत्वारिंशः सर्गः ॥२-४६॥'''
</poem>
 
==स्रोतः==