"रामायणम्/अयोध्याकाण्डम्/सर्गः ४७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १०:
[[File:Kanda 2 AYK-047-Pouranam Prathya Gamanam.ogg|thumb|सप्तचत्वारिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अयोध्याकाण्डम्}}
<poem>
<div class="verse">
'''इति वाल्मीकि रामायणे आदि काव्येश्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-४७॥'''
<pre>
प्रभातायाम् तु शर्वर्याम् पौराः ते राघवो विना ।
शोक उपहत निश्चेष्टा बभूवुर् हत चेतसः ॥२-४७-१॥
 
प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना।
शोकज अश्रु परिद्यूना वीक्षमाणाः ततः ततः ।
शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः॥ १॥
आलोकम् अपि रामस्य न पश्यन्ति स्म दुह्खिताः ॥२-४७-२॥
 
शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः।
ते विषादार्तवदना रहितास्तेन धिमता ।
आलोकम् अपिआलोकमपि रामस्य न पश्यन्ति स्म दुह्खिताःदुःखिताः॥ ॥२-४७-२॥
कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥२-४७-३॥
 
ते विषादार्तवदना रहितास्तेन धिमता ।धीमता।
धिगस्तु खलु निद्राम् ताम् ययापहृतचेतसः ।
कृपणाः करुणा वाचो वदन्ति स्म मनस्विनःमनीषिणः॥ ॥२-४७-३॥
नाद्य पश्यामहे रामम् पृथूरस्कम् महाभुजम् ॥२-४७-४॥
 
धिगस्तु खलु निद्रां तां ययापहतचेतसः।
कथम् नाम महाबाहुः स तथाऽवितथक्रियः ।
नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम्॥ ४॥
भक्तम् जनम् परित्यज्य प्रवासम् राघवो गतः ॥२-४७-५॥
 
कथं रामो महाबाहुः स तथावितथक्रियः।
यो नः सदा पालयति पिता पुत्रानिवौरसान् ।
भक्तं जनमभित्यज्य प्रवासं तापसो गतः॥ ५॥
कथम् रघूणाम् स श्रेष्ठस्त्यक्त्वा नो विपिनम् गतः ॥२-४७-६॥
 
यो नः सदा पालयति पिता पुत्रानिवौरसान् ।पुत्रानिवौरसान्।
इहैव निधनम् यामो महाप्रस्थानमेव वा ।
कथम्कथं रघूणाम्रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनम्विपिनं गतःगतः॥ ॥२-४७-६॥
रामेण रहितानाम् हि किमर्थम् जीवितम् हि नः ॥२-४७-७॥
 
इहैव निधनम्निधनं यामोयाम महाप्रस्थानमेव वा ।वा।
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च ।
रामेण रहितानां नो किमर्थं जीवितं हितम्॥ ७॥
तैः प्रज्वाल्य चिताम् सर्वे प्रविशामोऽथ पावकम् ॥२-४७-८॥
 
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च ।च।
किम् व्ख्स्यामो महाबाहुरनसूयः प्रियम्वद ।
तैः प्रज्वाल्य चिताम्चितां सर्वे प्रविशामोऽथप्रविशामोऽथवा पावकम्वयम्॥ ॥२-४७-८॥
नीतः स राघवोऽस्माभिर्ति वक्तुम् कथम् क्षमम् ॥२-४७-९॥
 
किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः।
सा नूनम् नगरी दीना दृष्ट्वाऽस्मान् राघवम् विना ।
नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम्॥ ९॥
भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥२-४७-१०॥
 
सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना।
निर्यातास्तेन वीरेण सह नित्यम् जितात्मना ।
भविष्यति निरानन्दा सस्त्रीबालवयोधिकासस्त्रीबालवयोऽधिका॥ ॥२-४७-१०॥
विहिनास्तेन च पुनः कथम् पश्याम ताम् पुरीम् ॥२-४७-११॥
 
निर्यातास्तेन वीरेण सह नित्यम्नित्यं जितात्मना ।महात्मना।
इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः ।
विहीनास्तेन च पुनः कथं द्रक्ष्याम तां पुरीम्॥ ११॥
विलपन्तिस्म दुःखर्ता विवत्सा इव धेनवः ॥२-४७-१२॥
 
इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः ।जनाः।
ततः मार्ग अनुसारेण गत्वा किम्चित् क्षणम् पुनःमार्ग नाशात् विषादेन महता समभिप्लुतः ॥२-४७-१३॥
विलपन्ति स्म दुःखार्ता हृतवत्सा इवाग्र्यगाः॥ १२॥
 
ततो मार्गानुसारेण गत्वा किंचित् ततः क्षणम्।
रथस्य मार्ग नाशेन न्यवर्तन्त मनस्विनः ।
मार्गनाशाद् विषादेन महता समभिप्लुताः॥ १३॥
किम् इदम् किम् करिष्यामः दैवेन उपहताइति ॥२-४७-१४॥
 
रथमार्गानुसारेण न्यवर्तन्त मनस्विनः।
ततः यथा आगतेन एव मार्गेण क्लान्त चेतसः ।
किमिदं किं करिष्यामो दैवेनोपहता इति॥ १४॥
अयोध्याम् अगमन् सर्वे पुरीम् व्यथित सज्जनाम् ॥२-४७-१५॥
 
तदा यथागतेनैव मार्गेण क्लान्तचेतसः।
आलोक्य नगरीम् ताम् च क्षयव्याकुलमानसाः ।
अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम्॥ १५॥
आवर्तयन्त तऽश्रूणि नयनैः शोकपीडितैः ॥२-४७-१६॥
 
आलोक्य नगरीं तां च क्षयव्याकुलमानसाः।
एषा रामेण नगरी रहिता नातिशोभते ।
आवर्तयन्त तऽश्रूणितेऽश्रूणि नयनैः शोकपीडितैःशोकपीडितैः॥ ॥२-४७-१६॥
आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ॥२-४७-१७॥
 
एषा रामेण नगरी रहिता नातिशोभते ।नातिशोभते।
चन्द्रहीनमिवाकाशम् तोयहीनमिवार्णवम् ।
आपगा गरुडेनेव ह्रदादुद्‍धृतपन्नगा॥ १७॥
अपश्यन्निहतानन्दम् नगरम् ते विचेतसः ॥२-४७-१८॥
 
चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम्।
ते तानि वेश्मानि महाधनानि ।
अपश्यन् निहतानन्दं नगरं ते विचेतसः॥ १८॥
दुःखेन दुःखोपहता विशन्तः ।
नैव प्रजज्ञुः स्वजनम् जनम् वा ।
निरीक्षमाणाः प्रविणष्टहर्षाः ॥२-४७-१९॥
 
ते तानि वेश्मानि महाधनानि
दुःखेन दुःखोपहता विशन्तः ।विशन्तः।
नैव प्रजग्मुः स्वजनं परं वा
निरीक्ष्यमाणाः प्रविनष्टहर्षाः॥ १९॥
 
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-४७॥'''
 
</poem>
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-४७॥'''
 
==स्रोतः==