"रामायणम्/अरण्यकाण्डम्/सर्गः ३०" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १०:
[[File:Kanda 3 ARK-030-Kharasya Vadhaha.ogg|thumb|त्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अरण्यकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिंशः सर्गः ॥३-३०॥'''
<div class="verse">
<pre>
 
भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः।
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिंशः सर्गः ॥३-३०॥'''
स्मयमान इदं वाक्यं संरब्धमिदमब्रवीत्॥ १॥
 
एतत् ते बलसर्वस्वं दर्शितं राक्षसाधम।
शक्तिहीनतरो मत्तो वृथा त्वमुपगर्जसि॥ २॥
 
एषा बाणविनिर्भिन्ना गदा भूमितलं गता।
अभिधानप्रगल्भस्य तव प्रत्ययघातिनी॥ ३॥
 
यत् त्वयोक्तं विनष्टानामिदमश्रुप्रमार्जनम्।
भित्त्वा तु ताम् गदाम् बाणैः राघवो धर्म वत्सलः ।
राक्षसानां करोमीति मिथ्या तदपि ते वचः॥ ४॥
स्मयमानः खरम् वाक्यम् संरब्धम् इदम् अब्रवीत् ॥३-३०-१॥
 
नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः।
एतत् ते बल सर्वस्वम् दर्शितम् राक्षसाधम ।
प्राणानपहरिष्यामि गरुत्मानमृतं यथा॥ ५॥
शक्ति हीनतरो मत्तो वृथा त्वम् उपगर्जसि ॥३-३०-२॥
 
अद्य ते भिन्नकण्ठस्य फेनबुद‍्बुदभूषितम्।
एषा बाण विनिर्भिन्ना गदा भूमि तलम् गता ।
विदारितस्य मद‍्बाणैर्मही पास्यति शोणितम्॥ ६॥
अभिधान प्रगल्भस्य तव प्रत्यय घातिनी ॥३-३०-३॥
 
पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः।
यत् त्वया उक्तम् विनष्टानाम् इदम् अश्रु प्रमार्जनम् ।
स्वप्स्यसे गां समाश्लिष्य दुर्लभां प्रमदामिव॥ ७॥
राक्षसानाम् करोमि इति मिथ्या तत् अपि ते वचः ॥३-३०-४॥
 
प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने।
नीचस्य क्षुद्र शीलस्य मिथ्या वृत्तस्य रक्षसः ।
भविष्यन्ति शरण्यानां शरण्या दण्डका इमे॥ ८॥
प्राणान् अपहरिष्यामि गरुत्मान् अमृतम् यथा ॥३-३०-५॥
 
जनस्थाने हतस्थाने तव राक्षस मच्छरैः।
अद्य ते भिन्न कण्ठस्य फेन बुद्बुद भूषितम् ।
निर्भया विचरिष्यन्ति सर्वतो मुनयो वने॥ ९॥
विदारितस्य मत् बाणैः मही पास्यति शोणितम् ॥३-३०-६॥
 
अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः।
पांसु रूषित सर्वान्गः स्रस्त न्यस्त भुज द्वयः ।
बाष्पार्द्रवदना दीना भयादन्यभयावहाः॥ १०॥
स्वप्स्यसे गाम् समाश्लिष्य दुर्लभाम् प्रमदाम् इव ॥३-३०-७॥
 
अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थिकाः।
प्रवृद्ध निद्रे शयिते त्वयि राक्षस पांसने ।
अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः॥ ११॥
भविष्यन्ति अशरण्यानाम् शरण्या दण्डका इमे ॥३-३०-८॥
 
नृशंसशील क्षुद्रात्मन् नित्यं ब्राह्मणकण्टक।
जनस्थाने हत स्थाने तव राक्षस मत् शरैः ।
त्वत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः॥ १२॥
निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥३-३०-९॥
 
तमेवमभिसंरब्धं ब्रुवाणं राघवं वने।
अद्य विप्रसरिष्यन्ति राक्षस्यो हत बान्धवाः ।
खरो निर्भर्त्सयामास रोषात् खरतरस्वरः॥ १३॥
बाष्प आर्द्र वदना दीना भयात् अन्य भयावहाः ॥३-३०-१०॥
 
दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः।
अद्य शोक रसज्ञाः ताः भविष्यन्ति निरर्थकाः ।
वाच्यावाच्यं ततो हि त्वं मृत्योर्वश्यो न बुध्यसे॥ १४॥
अनुरूप कुलाः पत्न्यो यासाम् त्वम् पतिः ईदृशः ॥३-३०-११॥
 
कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये।
नृशंस शील क्षुद्र आत्मन् नित्यम् ब्राह्मण कण्टक ।
कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः॥ १५॥
त्वत् कृते शन्कितैः अग्नौ मुनिभिः पात्यते हविः ॥३-३०-१२॥
 
एवमुक्त्वा ततो रामं संरुध्य भृकुटिं ततः।
तम् एवम् अभिसंरब्धम् ब्रुवाणम् राघवम् रणे ।
स ददर्श महासालमविदूरे निशाचरः॥ १६॥
खरो निर्भर्त्सयामास रोषात् खरतर स्वरः ॥३-३०-१३॥
 
रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन्।
दृढम् खलु अवलिप्तो असि भयेषु अपि च निर्भयः ।
स तमुत्पाटयामास संदष्टदशनच्छदम्॥ १७॥
वाच्य अवाच्यम् ततो हि त्वम् मृत्यु वश्यो न बुध्यसे ॥३-३०-१४॥
 
तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः।
काल पाश परिक्षिप्ता भवंति पुरुषा हि ये ।
राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत्॥ १८॥
कार्य अकार्यम् न जानन्ति ते निरस्त षड् इन्द्रियाः ॥३-३०-१५॥
 
तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान्।
एवम् उक्त्वा ततो रामम् संरुध्य भृकुटिम् ततः ।
रोषमाहारयत् तीव्रं निहन्तुं समरे खरम्॥ १९॥
स ददर्श महा सालम् अविदूरे निशाचरः ॥३-३०-१६॥
रणे प्रहरणस्य अर्थे सर्वतो हि अवलोकयन् ।
 
जातस्वेदस्ततो रामो रोषरक्तान्तलोचनः।
स तम् उत्पाटयामास संदष्ट दशन च्छदम् ॥३-३०-१७॥
निर्बिभेद सहस्रेण बाणानां समरे खरम्॥ २०॥
तम् समुत्क्षिप्य बाहुभ्याम् विनर्दित्वा महाबलः ।
रामम् उद्दिश्य चिक्षेप हतः त्वम् इति च अब्रवीत् ॥३-३०-१८॥
 
तस्य बाणान्तराद् रक्तं बहु सुस्राव फेनिलम्।
तम् आपतन्तम् बाण ओघैः च्छित्त्वा रामः प्रतापवान् ।
गिरेः प्रस्रवणस्येव धाराणां च परिस्रवः॥ २१॥
रोषम् आहारयत् तीव्रम् निहंतुम् समरे खरम् ॥३-३०-१९॥
 
विकलः स कृतो बाणैः खरो रामेण संयुगे।
जात स्वेदः ततो रामो रोषात् रक्त अन्त लोचनः ।
मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद् द्रुतम्॥ २२॥
निर्बिभेद सहस्रेण बाणानाम् समरे खरम् ॥३-३०-२०॥
 
तमापतन्तं संक्रुद्धं कृतास्त्रो रुधिराप्लुतम्।
तस्य बाण अंतरात् रक्तम् बहु सुस्राव फेनिलम् ।
अपासर्पद् द्वित्रिपदं किंचित्त्वरितविक्रमः॥ २३॥
गिरेः प्रस्रवणस्य इव धाराणाम् च परिस्रवः ॥३-३०-२१॥
 
ततः पावकसंकाशं वधाय समरे शरम्।
विकल स कृतो बाणैः खरो रामेण संयुगे ।
खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम्॥ २४॥
मत्तो रुधिर गन्धेन तम् एव अभ्यद्रवत् द्रुतम् ॥३-३०-२२॥
 
स तद् दत्तं मघवता सुरराजेन धीमता।
तम् आपतंतम् संरब्धम् कृत अस्त्रो रुधिर आप्लुतम् ।
संदधे च स धर्मात्मा मुमोच च खरं प्रति॥ २५॥
अपसर्पत् द्वि त्रि पदम् किंचित् त्वरित विक्रमः ॥३-३०-२३॥
 
स विमुक्तो महाबाणो निर्घातसमनिःस्वनः।
ततः पावक संकाशम् वधाय समरे शरम् ।
रामेण धनुरायम्य खरस्योरसि चापतत्॥ २६॥
खरस्य रामो जग्राह ब्रह्म दण्डम् इव अपरम् ॥३-३०-२४॥
 
स पपात खरो भूमौ दह्यमानः शराग्निना।
स तत् दत्तम् मघवता सुर राजेन धीमता ।
रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथान्धकः॥ २७॥
संदधे च स धर्मात्मा मुमोच च खरम् प्रति ॥३-३०-२५॥
 
स वृत्र इव वज्रेण फेनेन नमुचिर्यथा।
स विमुक्तो महाबाणो निर्घात सम निःस्वनः ।
बलो वेन्द्राशनिहतो निपपात हतः खरः॥ २८॥
रामेण धनुरायम्य खरस्य उरसि च आपतत् ॥३-३०-२६॥
 
एतस्मिन्नन्तरे देवाश्चारणैः सह संगताः।
स पपात खरो भूमौ दह्यमानः शर अग्निना ।
दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः॥ २९॥
रुद्रेण एव विनिर्दग्धः श्वेत अरण्ये यथा अन्धकः ॥३-३०-२७॥
 
रामस्योपरि संहृष्टा ववर्षुर्विस्मितास्तदा।
स वृत्र इव वज्रेण फेनेन नमुचिर् यथाअ ।
अर्धाधिकमुहूर्तेन रामेण निशितैः शरैः॥ ३०॥
बलो वा इन्द्र अशनि हतो निपपात हतः खरः ॥३-३०-२८॥
 
चतुर्दश सहस्राणि रक्षसां कामरूपिणाम्।
एतस्मिन् अंतरे देवाः चारणयोः सह संगताः ।
खरदूषणमुख्यानां निहतानि महामृधे॥ ३१॥
दुन्दुभिः च अभिनिघ्नंतः पुष्प वर्ष समंततः ॥३-३०-२९॥
रामस्य उपरि संहृष्टा ववर्षुः विस्मिताः तदा ।
 
अहो बत महत्कर्म रामस्य विदितात्मनः।
अर्थ अधिक मुहूर्तेन रामेण निशितैः शरैः ॥३-३०-३०॥
अहो वीर्यमहो दार्ढ्यं विष्णोरिव हि दृश्यते॥ ३२॥
चतुर् दश सहस्राणि रक्ष्साम् काम रूपिणाम् ।
खर दूषण मुख्यानाम् निहतानि महामृधे ॥३-३०-३१॥
 
इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम्।
अहो बत महत् कर्म रामस्य विदित आत्मनः ।
ततो राजर्षयः सर्वे संगताः परमर्षयः॥ ३३॥
अहो वीर्यम् अहो दार्ढ्यम् विष्णोः इव हि दृश्यते ॥३-३०-३२॥
इति एवम् उक्त्वा ते सर्वे ययुः देवा यथा आगतम्।
 
सभाज्य मुदिता रामं सागस्त्या इदमब्रुवन्।
ततो राज ऋषयः सर्वे सम्गताः परम ऋषयः ॥३-३०-३३॥
एतदर्थं महातेजा महेन्द्रः पाकशासनः॥ ३४॥
सभाज्य मुदिता रामम् स अगस्त्या इदम् अब्रुवन् ।
 
शरभङ्गाश्रमं पुण्यमाजगाम पुरंदरः।
एतत् अर्थम् महातेजा महेन्द्रः पाक शासनः ॥३-३०-३४॥
आनीतस्त्वमिमं देशमुपायेन महर्षिभिः॥ ३५॥
शरभंग आश्रमम् पुण्यम् आजगाम पुरंदरः ।
 
एषां वधार्थं शत्रूणां रक्षसां पापकर्मणाम्।
आनीतः त्वम् इमम् देशम् उपायेन महर्षिभिः ॥३-३०-३५॥
तदिदं नः कृतं कार्यं त्वया दशरथात्मज॥ ३६॥
एषाम् वध अर्थम् शत्रूणाम् रक्षसाम् पाप कर्मणाम् ।
 
स्वधर्मं प्रचरिष्यन्ति दण्डकेषु महर्षयः।
तत् इदम् नः कृतम् कार्यम् त्वया दशरथ आत्मज ॥३-३०-३६॥
एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया॥ ३७॥
स्व धर्मम् प्रचरिष्यन्ति दण्डकेषु महर्षयः ।
 
गिरिदुर्गाद् विनिष्क्रम्य संविवेशाश्रमे सुखी
एतस्मिन् अनंतरे वीरो लक्ष्मणः सह सीतया ॥३-३०-३७॥
ततो रामस्तु विजयी पूज्यमानो महर्षिभिः॥ ३८॥
गिरि दुर्गात् विनिष्क्रम्य संविवेश आश्रमम् सुखी ।
 
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः।
ततो रामः तु विजयी पूज्यमानो महर्षिभिः ॥३-३०-३८॥
तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्॥ ३९॥
प्रविवेश आश्रमम् वीरो लक्ष्मणेन अभिपूजितः ।
 
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे।
तम् दृष्ट्वा शत्रु हंतारम् महर्षीणाम् सुख आवहम् ॥३-३०-३९॥
मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान्।
बभूव हृष्टा वैदेही भर्तारम् परिष्वजे ।
रामं चैवाव्ययं दृष्ट्वा तुतोष जनकात्मजा॥ ४०॥
 
ततस्तु तं राक्षससङ्घमर्दनं
मुदा परमया युक्ता दृष्ट्वा रक्षो गणान् हतान् ।
सम्पूज्यमानं मुदितैर्महात्मभिः।
रामम् च एव अव्ययम् दृष्टा तुतोष जनक आत्मजा ॥३-३०-४०॥
पुनः परिष्वज्य मुदान्वितानना
बभूव हृष्टा जनकात्मजा तदा॥ ४१॥
 
</pre>
ततः तु तम् राक्षस संघ मर्दनम्स पूज्यमानम् मुदितैः महात्मभिः ।
</div>
पुनः परिष्वज्य मुदा अन्वित आननाबभूव हृष्टा जनक आत्मजा तदा ॥३-३०-४१॥
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये अरण्यकाण्डे त्रिंशः सर्गः ॥३-३०॥'''
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र]