"ऋग्वेदः सूक्तं १०.१८४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५०:
गर्भम् । ते । अश्विनौ । देवौ । आ । धत्ताम् । पुष्करऽस्रजा ॥२
 
हे “सिनीवालि एतत्संज्ञे देवि “गर्भं “धेहि । निषिक्तं गर्भं धारय । हे “सरस्वति त्वं च निषिक्तं गर्भं धारय । हे जाये “पुष्करस्रजा पुष्करमालिनौ स्वर्णकमलाभरणौ “अश्विनौ देव "ते तव "गर्भम् “ “धत्ता“धत्तां प्रक्षिपताम् । कुरुतामित्यर्थः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८४" इत्यस्माद् प्रतिप्राप्तम्