"रामायणम्/अरण्यकाण्डम्/सर्गः ३६" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १०:
[[File:Kanda 3 ARK-036-Sahayyartham Ravana Prathana.ogg|thumb|षट्त्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अरण्यकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्त्रिंशः सर्गः ॥३-३६॥'''
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्त्रिंशः सर्गः ॥३-३६॥'''
 
मारीच श्रूयताम्श्रूयतां तात वचनम्वचनं मम भाषतः ।भाषतः।
आर्तो अस्मिआर्तोऽस्मि मम च आर्तस्यचार्तस्य भवान् हि परमा गतिःगतिः॥ ॥३-३६-१॥
 
जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम।
दूषणः चदूषणश्च महाबाहुः स्वसा शूर्पणखा च मेमे॥ ॥३-३६-२॥
 
त्रिशिराश्च महाबाहू राक्षसः पिशिताशनः।
अन्ये च बहवः शूरा लब्धलक्षा निशाचराः॥ ३॥
 
वसन्ति मन्नियोगेन अधिवासं च राक्षसाः।
बाधमाना महारण्ये मुनीन् ये धर्मधर्मचारिणः॥ चारिणः ॥३-३६-४॥
 
चतुर्दश सहस्राणि रक्षसाम्रक्षसां भीम कर्मणाम् ।भीमकर्मणाम्।
शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम्॥ ५॥
 
जानीषेते त्वम्त्विदानीं जनस्थाने भ्रातावसमाना यत्र खरो मम ।महाबलाः।
सङ्गताः परमायत्ता रामेण सह संयुगे॥ ६॥
दूषणः च महाबाहुः स्वसा शूर्पणखा च मे ॥३-३६-२॥
त्रिशिराः च महातेजा राक्षसः पिशित अशनः ।
अन्ये च बहवः शूरा लब्ध लक्षा निशाचराः ॥३-३६-३॥
वसन्ति मत् नियोगेन अधिवासम् च राक्षसः ।
बाधमाना महारण्ये मुनीन् ये धर्म चारिणः ॥३-३६-४॥
 
नानाशस्त्रप्रहरणाः खरप्रमुखराक्षसाः।
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।
तेन संजातरोषेण रामेण रणमूर्धनि॥ ७॥
शूराणाम् लब्ध लक्षाणाम् खर चित्त अनुवर्तिनाम् ॥३-३६-५॥
ते तु इदानीम् जनस्थाने वसमाना महाबलाः ।
 
अनुक्त्वा परुषं किंचिच्छरैर्व्यापारितं धनुः।
संगताः परम आयत्ता रामेण सह संयुगे ॥३-३६-६॥
चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम्॥ ८॥
नाना शस्त्र प्रहरणाः खर प्रमुख राक्षसः ।
 
निहतानि शरैर्दीप्तैर्मानुषेण पदातिना।
तेन संजात रोषेण रामेण रण मूर्धनि ॥३-३६-७॥
खरश्च निहतः संख्ये दूषणश्च निपातितः॥ ९॥
अनुक्त्वा परुषम् किंचित् शरैर् व्यापारितम् धनुः ।
 
हत्वा त्रिशिरसम्त्रिशिरसं च अपिचापि निर्भया दण्डकाः कृताः ।कृताः।
चतुर्दश सहस्राणि रक्षसाम् उग्र तेजसाम् ॥३-३६-८॥
पित्रा निरस्तः क्रुद्धेन सभार्यः भार्यःक्षीणजीवितः॥ क्षीण जीवितः ॥३-३६-१०॥
निहतानि शरैः दीप्तैः मानुषेण पदातिना ।
 
स हन्ता तस्य सैन्यस्य रामः क्षत्रिय पांसनः ।क्षत्रियपांसनः।
खरः च निहतः संख्ये दूषणः च निपातितः ॥३-३६-९॥
अशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः॥ ११॥
हत्वा त्रिशिरसम् च अपि निर्भया दण्डकाः कृताः ।
 
त्यक्तधर्मा त्वधर्मात्मा भूतानामहिते रतः।
पित्रा निरस्तः क्रुद्धेन स भार्यः क्षीण जीवितः ॥३-३६-१०॥
येन वैरं विनारण्ये सत्त्वमास्थाय केवलम्॥ १२॥
स हन्ता तस्य सैन्यस्य रामः क्षत्रिय पांसनः ।
 
कर्णनासापहारेण भगिनी मे विरूपिता।
अशीलः कर्कशः तीक्ष्णो मूर्खो लुब्धो अजित इन्द्रियः ॥३-३६-११॥
अस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम्॥ १३॥
त्यक्त धर्मः तु अधर्म आत्मा भूतानाम् अहिते रतः ।
 
आनयिष्यामि विक्रम्य सहायः तत्रसहायस्तत्र मे भव ।भव।
येन वैरम् विना अरण्ये सत्त्वम् आश्रित्य केवलम् ॥३-३६-१२॥
त्वया हि अहम्ह्यहं सहायेन पार्श्वस्थेन महाबलमहाबल॥ ॥३-३६-१४॥
कर्ण नास अपहारेण भगिनी मे विरूपिता ।
तस्य भार्याम् जनस्थानात् सीताम् सुर सुत उपमाम् ॥३-३६-१३॥
आनयिष्यामि विक्रम्य सहायः तत्र मे भव ।
 
भ्रातृभिश्च सुरान् सर्वान् नाहमत्राभिचिन्तये।
त्वया हि अहम् सहायेन पार्श्वस्थेन महाबल ॥३-३६-१४॥
तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस॥ १५॥
भ्रातृभिः च सुरान् युद्धे समग्रान् न अभिचिंतये ।
तत् सहायो भव त्वम् मे समर्थो हि असि राक्षस ॥३-३६-१५॥
 
वीर्ये युद्धे च दर्पे च न हिह्यस्ति अस्ति सदृशः तव ।सदृशस्तव।
उपायतो महान् शूरो महामहामायाविशारदः॥ माय विशारदः ॥३-३६-१६॥
 
एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर।
एतत् अर्थम् अहम् प्राप्तः त्वत् समीपम् निशाचर ।
शृणु तत् कर्म साहाय्ये यत् कार्यम्कार्यं वचनात्वचनान्मम॥ मम ॥३-३६-१७॥
 
सौवर्णः त्वम्सौवर्णस्त्वं मृगो भूत्वा चित्रो रजत बिन्दुभिः ।रजतबिन्दुभिः।
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चरचर॥ ॥३-३६-१८॥
 
त्वाम्त्वां तु निःसंशयम्निःसंशयं सीता दृष्ट्वा तु मृग रूपिणम् ।मृगरूपिणम्।
गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति॥ १९॥
गृह्यताम् इति भर्तारम् लक्ष्मणम् च अभिधास्यति ॥३-३६-१९॥
 
ततः तयोः अपायेततस्तयोरपाये तु शून्ये सीताम् यथा सुखम्सीतां यथासुखम्।
निराबाधो हरिष्यामि राहुःराहुश्चन्द्रप्रभामिव॥ चन्द्र प्रभाम् इव ॥३-३६-२०॥
 
ततः पश्चात् सुखम्सुखं रामे भार्या आहरण कर्शिते ।भार्याहरणकर्शिते।
विस्रब्धम्विश्रब्धं प्रहरिष्यामि कृतकृतार्थेनान्तरात्मना॥ अर्थेन अन्तर् आत्मना ॥३-३६-२१॥
 
तस्य राम कथाम्रामकथां श्रुत्वा मारीचस्य महात्मनः ।महात्मनः।
शुष्कम्शुष्कं समभवत्समभवद् वक्त्रम्वक्त्रं परित्रस्तो बभूव च॥ ॥३-३६-२२॥
 
ओष्टौओष्ठौ परिलिहन् शुष्कौ नेत्रैः अनिमिषैः इव ।नेत्रैरनिमिषैरिव।
मृतभूत इवार्तस्तु रावणं समुदैक्षत॥ २३॥
मृत भूत इव आर्तः तु रावणम् समुत् ईक्षतः ॥३-३६-२३॥
 
स रावणं त्रस्तविषण्णचेता
स रावणम् त्रस्त विषण्ण चेतामहावने राम पराक्रमज्ञः ।
महावने रामपराक्रमज्ञः।
कृत अंजलिः तत्त्वम् उवाच वाक्यम्हितम् च तस्मै हितम् आत्मनः च ॥३-३६-२४॥
कृताञ्जलिस्तत्त्वमुवाच वाक्यं
हितं च तस्मै हितमात्मनश्च॥ २४॥
</pre>
</div>
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये अरण्यकाण्डे षट्त्रिंशः सर्गः ॥३-३६॥'''
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र]