"रामायणम्/अरण्यकाण्डम्/सर्गः ५८" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १०:
[[File:Kanda 3 ARK-058-Rama Shokaha.ogg|thumb|अष्टपञ्चाशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अरण्यकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥३-५८॥'''
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥३-५८॥'''
 
स दृष्ट्वा लक्ष्मणम्लक्ष्मणं दीनम्दीनं शून्यम्शून्यं दशरथ आत्मजः ।दशरथात्मजः।
पर्यपृच्छत धर्माअत्माधर्मात्मा वैदेहीम्वैदेहीमागतं आगतम्विना॥ विना ॥३-५८-१॥
 
प्रस्थितं दण्डकारण्यं या मामनुजगाम ह।
क्व सा लक्ष्मण वैदेही याम्यां हित्वा त्वम्त्वमिहागतः॥ इह आगतः ॥३-५८-२॥
 
राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः।
क्व सा दुःख सहायादुःखसहाया मे वैदेही तनु मध्यमातनुमध्यमा॥ ॥३-५८-३॥
 
यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम्।
प्रस्थितम् दण्डक अरण्यम् या माम् अनुजगाम ह ।
क्व सा प्राणसहाया मे सीता सुरसुतोपमा॥ ४॥
क्व सा लक्ष्मण वैदेही याम् हित्वा त्वम् इह आगतः ॥३-५८-२॥
 
पतित्वममराणां हि पृथिव्याश्चापि लक्ष्मण।
राज्य भ्रष्टस्य दीनस्य दण्डकान् परिधावतः ।
विना तां तपनीयाभां नेच्छेयं जनकात्मजाम्॥ ५॥
क्व सा दुःख सहाया मे वैदेही तनु मध्यमा ॥३-५८-३॥
 
कच्चित् जीवतिकच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम ।मम।
याम् विना न उत्सहे वीर मुहूर्तम् अपि जीवितुम् ।
कच्चित् प्रव्राजनम्प्रव्राजनं वीर न मे मिथ्या भविष्यतिभविष्यति॥ ॥३-५८-६॥
क्व सा प्राण सहाया मे सीता सुर सुत उपमा ॥३-५८-४॥
 
सीता निमित्तम्सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि ।त्वयि।
पतित्वम् अमराणाम् वा पृथिव्याः च अपि लक्ष्मण ।
कच्चित् सकामा कैकेयी सुखिता सा भविष्यति॥ ७॥
विना ताम् तपनीय आभाम् न इच्छेयम् जनक आत्मजाम् ॥३-५८-५॥
 
सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी।
कच्चित् जीवति वैदेही प्राणैः प्रियतरा मम ।
उपस्थास्यति कौसल्या कच्चित् सौम्येन -कैकयीम्॥ सौम्य न - कैकयीम् ॥३-५८-८॥
कच्चित् प्रव्राजनम् वीर न मे मिथ्या भविष्यति ॥३-५८-६॥
 
यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः।
सीता निमित्तम् सौमित्रे मृते मयि गते त्वयि ।
संवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण॥ ९॥
कच्चित् स कामा सुखिता कैकेयी सा भविष्यति ॥३-५८-७॥
 
यदि मामाश्रमगतं वैदेही नाभिभाषते।
स पुत्र राज्याम् सिद्ध अर्थाम् मृत पुत्रा तपस्विनी ।
पुनःपुरः प्रहसिता सीता विनशिष्यामि लक्ष्मणलक्ष्मण॥ ॥३-५८-१०॥
उपस्थास्यति कौसल्या कच्चित् सौम्येन - सौम्य न - कैकयीम् ॥३-५८-८॥
 
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ।वा।
यदि जीवति वैदेही गमिष्याम्य् आश्रमम् पुनः ।
त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी॥ ११॥
सुवृत्ता यदि वृत्ता सा प्राणान् त्यक्ष्यामि लक्ष्मण ॥३-५८-९॥
 
सुकुमारी च बाला च नित्यम्नित्यं च अदुःख दर्शिनी ।चादुःखभागिनी।
यदि माम् आश्रम गतम् वैदेही न अभिभाषते ।
मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः॥ १२॥
पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥३-५८-१०॥
 
सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना ।सुदुरात्मना।
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ।
वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम्॥ १३॥
त्वयि प्रमत्ते रक्षोभिः भक्षिता वा तपस्विनी ॥३-५८-११॥
 
श्रुतः चश्रुतश्च मन्ये वैदेह्या स स्वरः सदृशो मम ।मम।
सुकुमारी च बाला च नित्यम् च अदुःख दर्शिनी ।
त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः॥ १४॥
मत् वियोगेन वैदेही व्यक्तम् शोचति दुर्मनाः ॥३-५८-१२॥
 
सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने।
सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना ।
प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम्॥ १५॥
वदता लक्ष्मण इति उच्Cऐः तव अपि जनितम् भयम् ॥३-५८-१३॥
 
दुःखिताः खर घातेनखरघातेन राक्षसाः पिशित अशनाः ।पिशिताशनाः।
श्रुतः च मन्ये वैदेह्या स स्वरः सदृशो मम ।
तैः सीता निहता घोरैः भविष्यतिघोरैर्भविष्यतिसंशयःसंशयः॥ ॥३-५८-१६॥
त्रस्तया प्रेषितः त्वम् च द्रष्टुम् माम् शीघ्रम् आगतः ॥३-५८-१४॥
 
अहो अस्मिअहोऽस्मि व्यसने मग्नः सर्वथा रिपु नाशन ।रिपुनाशन।
सर्वथा तु कृतम् कष्टम् सीताम् उत्सृजता वने ।
किं त्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम्॥ १७॥
प्रतिकर्तुम् नृशंसानाम् रक्षसाम् दत्तम् अन्तरम् ॥३-५८-१५॥
 
इति सीतां वरारोहां चिन्तयन्नेव राघवः।
दुःखिताः खर घातेन राक्षसाः पिशित अशनाः ।
आजगाम जनस्थानं त्वरया सहलक्ष्मणः॥ १८॥
तैः सीता निहता घोरैः भविष्यति न संशयः ॥३-५८-१६॥
 
विगर्हमाणोऽनुजमार्तरूपं
अहो अस्मि व्यसने मग्नः सर्वथा रिपु नाशन ।
क्षुधाश्रमेणैव पिपासया च।
किम् तु इदानीम् करिष्यामि शंके प्राप्तव्यम् ईदृशम् ॥३-५८-१७॥
विनिःश्वसन् शुष्कमुखो विषण्णः
प्रतिश्रयं प्राप्य समीक्ष्य शून्यम्॥ १९॥
 
स्वमाश्रमं स प्रविगाह्य वीरो
इति सीताम् वरारोहाम् चिंतयन् एव राघवः ।
विहारदेशाननुसृत्य कांश्चित्।
आजगाम जन स्थानम् त्वरया सह लक्ष्मणः ॥३-५८-१८॥
एतत्तदित्येव निवासभूमौ
प्रहृष्टरोमा व्यथितो बभूव॥ २०॥
 
</pre>
विगर्हमाणो अनुजम् आर्त रूपम्क्षुधा श्रमेण एव पिपासया च ।
</div>
विनिःश्वसन् शुष्क मुखो विषण्णःप्रतिश्रयम् प्राप्य समीक्ष्य शून्यम् ॥३-५८-१९॥
स्वम् आश्रमम् स प्रविगाह्य वीरोविहार देशान् अनुसृत्य कांश्चित् ।
एतत् तत् इति एव निवास भूमौप्रहृष्ट रोमा व्यथितो बभूव ॥३-५८-२०॥
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥३-५८॥'''
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र]