"रामायणम्/अरण्यकाण्डम्/सर्गः ६८" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १०:
[[File:Kanda 3 ARK-068-Rama Jataayu Samvadaha.ogg|thumb|अष्टषष्ठितमः सर्गः श्रूयताम्|center]]
{{रामायणम्/अरण्यकाण्डम्}}
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टषष्ठितमः सर्गः ॥३-६८॥'''
<div class="verse">
<pre>
 
रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम्।
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टषष्ठितमः सर्गः ॥३-६८॥'''
सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत्॥ १॥
 
ममायं नूनमर्थेषु यतमानो विहंगमः।
रामः प्रेक्ष्य तु तम् गृध्रम् भुवि रौद्रेण पातितम् ।
राक्षसेन हतः संख्ये प्राणांस्त्यजति मत्कृते॥ २॥
सौमित्रिम् मित्र संपन्नम् इदम् वचनम् अब्रवीत् ॥३-६८-१॥
 
अतिखिन्नः शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते।
मम अयम् नूनम् अर्थेषु यतमानो विहंगमः ।
तथा स्वरविहीनोऽयं विक्लवं समुदीक्षते॥ ३॥
राक्षसेन हतः संख्ये प्राणान् त्यजति मत् कृते ॥३-६८-२॥
 
जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः।
अति खिन्नः शरीरे अस्मिन् प्राणो लक्ष्मण विद्यते ।
सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः॥ ४॥
तथा स्वर विहीनो अयम् विक्लवम् समुदीक्षते ॥३-६८-३॥
 
किंनिमित्तो जहारार्यां रावणस्तस्य किं मया।
जटायो यदि शक्नोषि वाक्यम् व्याहरितुम् पुनः ।
अपराधं तु यं दृष्ट्वा रावणेन हृता प्रिया॥ ५॥
सीताम् आख्याहि भद्रम् ते वधम् आख्याहि च आत्मनः ॥३-६८-४॥
 
कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम्।
किम् निमित्तो जहार आर्याम् रावणः तस्य किम् मया ।
सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम॥ ६॥
अपराधम् तु यम् दृष्ट्वा रावणेन हृता प्रिया ॥३-६८-५॥
 
कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः।
कथम् तत् चन्द्र संकाशम् मुखम् आसीत् मनोहरम् ।
क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः॥ ७॥
सीतया कानि च उक्तानि तस्मिन् काले द्विजोत्तम ॥३-६८-६॥
 
तमुद्वीक्ष्य स धर्मात्मा विलपन्तमनाथवत्।
कथम् वीर्यः कथम् रूपः किम् कर्मा स च राक्षसः ।
वाचा विक्लवया राममिदं वचनमब्रवीत्॥ ८॥
क्व च अस्य भवनम् तात ब्रूहि मे परिपृच्छतः ॥३-६८-७॥
 
सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना।
तम् उद्वीक्ष्य सः धर्मात्मा विलपन्तम् अनाथवत् ।
मायामास्थाय विपुलां वातदुर्दिनसंकुलाम्॥ ९॥
वाचा विक्लवया रामम् इदम् वचनम् अब्रवीत् ॥३-६८-८॥
 
परिक्लान्तस्य मे तात पक्षौ छित्त्वा निशाचरः।
सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना ।
सीतामादाय वैदेहीं प्रयातो दक्षिणामुखः॥ १०॥
मायाम् आस्थाय विपुलाम् वात दुर्दिन संकुलाम् ॥३-६८-९॥
 
उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव।
परिक्लांतस्य मे तात पक्षौ चित्त्वा निशाचरः ।
पश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान्॥ ११॥
सीताम् आदाय वैदेहीम् प्रयातो दक्षिणा मुखः ॥३-६८-१०॥
 
येन याति मुहूर्तेन सीतामादाय रावणः।
उपरुध्यन्ति मे प्राणा दृष्टिर् भ्रमति राघव ।
विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते॥ १२॥
पश्यामि वृक्षान् सौवर्णान् उशीर कृत मूर्धजान् ॥३-६८-११॥
 
विन्दो नाम मुहूर्तोऽसौ न च काकुत्स्थ सोऽबुधत् ।
येन याति मुहूर्तेन सीताम् आदाय रावणः ।
त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः।
विप्रनष्टम् धनम् क्षिप्रम् तत् स्वामि प्रतिपद्यते ॥३-६८-१२॥
झषवद् बडिशं गृह्य क्षिप्रमेव विनश्यति॥ १३॥
विन्दो नाम मुहूर्तो असौ स च काकुत्स्थ न अबुधत् ।
 
न च त्वया व्यथा कार्या जनकस्य सुतां प्रति।
त्वत् प्रियाम् जानकीम् हृत्वा रावणो राक्षसेश्वर ।
वैदेह्या रंस्यसे क्षिप्रं हत्वा तं रणमूर्धनि॥ १४॥
झषवत् बडिशम् गृह्य क्षिप्रम् एव विनश्यति ॥३-६८-१३॥
 
असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः।
न च त्वया व्यथा कार्या जनकस्य सुताम् प्रति ।
आस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम्॥ १५॥
वैदेह्या रंस्यसे क्षिप्रम् हत्वा तम् रणमूर्धनि ॥३-६८-१४॥
 
पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च।
असंमूढस्य गृध्रस्य रामम् प्रति अनुभाषतः ।
इत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः॥ १६॥
आस्यात् सुस्राव रुधिरम् म्रियमाणस्य स अमिषम् ॥३-६८-१५॥
 
ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः।
पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च ।
त्यक्त्वा शरीरं गृध्रस्य प्राणा जग्मुर्विहायसम्॥ १७॥
इति उक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥३-६८-१६॥
 
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तथा।
ब्रूहि ब्रूहि इति रामस्य ब्रुवाणस्य कृतांजलेः ।
विक्षिप्य च शरीरं स्वं पपात धरणीतले॥ १८॥
त्यक्त्वा शरीरम् गृध्रस्य जग्मुः प्राणा विहायसम् ॥३-६८-१७॥
 
तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम्।
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा ।
रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत्॥ १९॥
विक्षिप्य च शरीरम् स्वम् पपात धरणी तले ॥३-६८-१८॥
 
बहूनि रक्षसां वासे वर्षाणि वसता सुखम्।
तम् गृध्रम् प्रेक्ष्य ताम्र अक्षम् गत असुम् अचलोपमम् ।
अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा॥ २०॥
रामः सु बहुभिः दुह्खैः दीनः सौमित्रिम् अब्रवीत् ॥३-६८-१९॥
 
अनेकवार्षिको यस्तु चिरकालसमुत्थितः।
बहूनि रक्षसाम् वासे वर्षाणि वसता सुखम् ।
सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः॥ २१॥
अनेन दण्डकारण्ये विशीर्णम् इह पक्षिणा ॥३-६८-२०॥
 
पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे।
अनेक वार्षिको यः तु चिर काल समुत्थितः ।
सीतामभ्यवपन्नो हि रावणेन बलीयसा॥ २२॥
सो अयम् अद्य हतः शेते कालो हि दुर्अतिक्रमः ॥३-६८-२१॥
 
गृध्रराज्यं परित्यज्य पितृपैतामहं महत्।
पश्य लक्ष्मण गृध्रो अयम् उपकारी हतः च मे ।
मम हेतोरयं प्राणान् मुमोच पतगेश्वरः॥ २३॥
सीताम् अभ्यवपन्नो हि रावणेन बलीयसा ॥३-६८-२२॥
 
सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः।
गृध्र राज्यम् परित्यज्य पितृ पैतामहम् महत् ।
शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि॥ २४॥
मम हेतोः अयम् प्राणान् मुमोच पतगेश्वरः ॥३-६८-२३॥
 
सीताहरणजं दुःखं न मे सौम्य तथागतम्।
सर्वत्र खलु दृश्यन्ते साधवो धर्म चारिणः ।
यथा विनाशो गृध्रस्य मत्कृते च परंतप॥ २५॥
शूराः शरण्याः सौमित्रे तिर्यक् योनि गतेषु अपि ॥३-६८-२४॥
 
राजा दशरथः श्रीमान् यथा मम महायशाः।
सीता हरणजं दुःखम् न मे सौम्य तथा गतम् ।
पूजनीयश्च मान्यश्च तथायं पतगेश्वरः॥ २६॥
यथा विनाशो गृध्रस्य मत् कृते च परंतप ॥३-६८-२५॥
 
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम्।
राजा दशरथः श्रीमान् यथा मम मया यशाः ।
गृध्रराजं दिधक्ष्यामि मत्कृते निधनं गतम्॥ २७॥
पूजनीयः च मान्यः च तथा अयम् पतगेश्वरः ॥३-६८-२६॥
 
नाथं पतगलोकस्य चितिमारोपयाम्यहम्।
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् ।
इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा॥ २८॥
गृध्र राजम् दिधक्षामि मत् कृते निधनम् गतम् ॥३-६८-२७॥
 
या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः।
नाथम् पतग लोकस्य चिताम् आरोपयामि अहम् ।
अपरावर्तिनां या च या च भूमिप्रदायिनाम्॥ २९॥
इमम् धक्ष्यामि सौमित्रे हतम् रौद्रेण रक्षसा ॥३-६८-२८॥
 
मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्।
या गतिः यज्ञ शीलानाम् आहित अग्नेः च या गतिः ।
गृध्रराज महासत्त्व संस्कृतश्च मया व्रज॥ ३०॥
अ पर आवर्तिनाम् या च या च भूमि प्रदायिनाम् ॥३-६८-२९॥
मया त्वम् समनुज्ञातो गच्छ लोकान् अनुत्तमान् ।
गृध्र राज महा सत्त्व संस्कृतः च मया व्रज ॥३-६८-३०॥
 
एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम्।
एवम् उक्त्वा चिताम् दीप्ताम् आरोप्य पतगेश्वरम् ।
ददाह रामो धर्मात्मा स्वस्वबन्धुमिव बन्धुम्दुःखितः॥ इव दुःखितः ॥३-६८-३१॥
 
रामोऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान्।
रामो अथ सह सौमित्रिः वनम् यात्वा स वीर्यवान् ।
स्थूलान् हत्वा महामहारोहीननुतस्तार रोहीन्तं अनुद्विजम्॥ तस्तार तम् द्विजम् ॥३-६८-३२॥
 
रोहिमांसानि चोद‍्धृत्य पेशीकृत्वा महायशाः।
रोहि मांसानि च उद्धृत्य पेशी कृत्वा महायशाः ।
शकुनाय ददौ रामो रम्ये हरितहरितशाद्वले॥ शाद्वले ॥३-६८-३३॥
 
यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः ।द्विजातयः।
तत् स्वर्गस्वर्गगमनं गमनम्पित्र्यं पित्र्यम् क्षिप्रम्तस्य रामो जजाप ह॥ ॥३-६८-३४॥
 
ततो गोदावरीम्गोदावरीं गत्वा नदीम्नदीं नर वर आत्मजौ ।नरवरात्मजौ।
उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ॥ ३५॥
उदकम् चक्रतुः तस्मै गृध्र राजाय तौ उभौ ॥३-६८-३५॥
 
शास्त्रदृष्टेन विधिना जलं गृध्राय राघवौ।
शास्त्र दृष्टेन विधिना जले गृधाय राघवौ ।
स्नात्वा तौ गृध्रगृध्रराजाय राजायउदकं उदकम्चक्रतुस्तदा॥ चक्रुः तदा ॥३-६८-३६॥
 
गृध्र राजःगृध्रराजः कृतवान् यशस्करम्यशस्करं
सु दुष्करम्सुदुष्करं कर्म रणे निपातितः ।निपातितः।
महर्षिकल्पेन च संस्कृतस्तदा
महर्षि कल्पेन च संस्कृतः तदा
जगाम पुण्यां गतिमात्मनः शुभाम्॥ ३७॥
जगाम पुण्याम् गतिम् आत्मनः शुभाम् ॥३-६८-३७॥
 
कृतोदकौ तौतावपि अपि पक्षि सत्तमेपक्षिसत्तमे
स्थिराम्स्थिरांबुद्धिम्बुद्धिं प्रणिधाय जग्मुतुः ।जग्मतुः।
प्रवेश्य सीता अधिगमनेसीताधिगमे ततो मनो
वनं सुरेन्द्राविव विष्णुवासवौ॥ ३८॥
वनम् सुरेन्द्रौ इव विष्णु वासवौ ॥३-६८-३८॥
</pre>
</div>
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये अरण्यकाण्डे अष्टषष्ठितमः सर्गः ॥३-६८॥'''
 
==स्रोतः==