"कलिसन्तरणोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
पर्यटन् कलिं सन्तरेयमिति ।
स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं
तच्च्हृणुतच्छृणु येन कलिसंसारं तरिष्यसि ।
भगवत आदिपुरुषस्य नारायणस्य नामोच्चारणमात्रेण
निर्धूतकलिर्भवतीति ॥ १ ॥
निर्धृतकलिर्भवतीति ॥ १ ॥
 
नारदः पुनः पप्रच्छ तन्नाम किमिति । स होवाच हिरण्यगर्भः ।
"https://sa.wikisource.org/wiki/कलिसन्तरणोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्