"अष्टाध्यायी/सप्तमः अध्यायः" इत्यस्य संस्करणे भेदः

(लघु) भागों का शीर्षक बदला ।
(लघु) Compacted.
पङ्क्तिः १५:
<poem>
 
७. १. १ युवोरनाकौ ।
७. १. २ आयनेय्- ईणीयियः फढखछघां प्रत्यय आदीणाम् ।
७. १. ३ झः अन्तः ।
७. १. ४ अत् अभ्यस्तात् ।
७. १. ५ आत्मनेपदेषु अनतः ।
७. १. ६ शीङः रुट् ।
७. १. ७ वेत्तेर्विभाषा ।
७. १. ८ बहुलं छन्दसि ।
७. १. ९ अतः भिसः ऐः ।
७. १. १० बहुलं छन्दसि ।
७. १. ११ न इदम् अदसोरकोः ।
७. १. १२ टा- ङसि- ङसां इन आत्स्याः ।
७. १. १३ ङेर्यः ।
७. १. १४ सर्वनाम्नः स्मै ।
७. १. १५ ङसि- ङ्योः स्मात्स्मिनौ ।
७. १. १६ पूर्व आदिभ्यः नवह्यः आ ।
७. १. १७ जसः शी ।
७. १. १८ औङः आपः ।
७. १. १९ नपुंसकात् च ।
७. १. २० जः शसोः शिः ।
७. १. २१ अष्टाभ्यः औश् ।
७. १. २२ षड्भ्यः लुक् ।
७. १. २३ सु अमोर्नपुंसकात् ।
७. १. २४ अतः अं ।
७. १. २५ अद्ड् डतर आदिभ्यः पञ्चभ्यः ।
७. १. २६ न इतरात् छन्दसि ।
७. १. २७ युष्मद् अस्मद्भ्यां ङसः अश् ।
७. १. २८ ङेप्रथमयोरं ।
७. १. २९ शसः न ।
७. १. ३० भ्यसः भ्यं ।
७. १. ३१ पञ्चम्याः अत् ।
७. १. ३२ एकवचनस्य च ।
७. १. ३३ सामः आकं ।
७. १. ३४ आतः औ णलः ।
७. १. ३५ तुह्योः तातङ् आशिषि न्यारयां ।
७. १. ३६ विदेः शतुर्वसुः ।
७. १. ३७ संआसे अनञ्पूर्वे क्त्वः ल्यप् ।
७. १. ३८ क्त्वा अपि छन्दसि ।
७. १. ३९ सुपां सुलुक्पूर्वसवर्ण आआत्शेया- डा- ड्यायाच् आलः ।
७. १. ४० अमः मश् ।
७. १. ४१ लोपः तः आत्मनेपदेषु ।
७. १. ४२ ध्वमः ध्वात् ।
७. १. ४३ यजध्वैनं इति च ।
७. १. ४४ तस्य तात् ।
७. १. ४५ तप्तनप्तनथणाः च ।
७. १. ४६ इत् अन्तः मसि ।
७. १. ४७ क्त्वः यक् ।
७. १. ४८ इष्- ट्वीनं इति च ।
७. १. ४९ स्नात्वी आदयः च ।
७. १. ५० आत् जसेरसुक् ।
७. १. ५१ अश्वक्षीरवृषलवणाणां आत्मप्रीतौ क्यचि ।
७. १. ५२ आमि सर्वनाम्नः सुट् ।
७. १. ५३ त्रेः त्रयः ।
७. १. ५४ ह्रस्वनदी आपः नुट् ।
७. १. ५५ षट्चतुर्भ्यः च ।
७. १. ५६ श्रीग्रामण्योः छन्दसि ।
७. १. ५७ गोः पाद अन्ते ।
७. १. ५८ इत् इतः नुं धातोः ।
७. १. ५९ शे मुचादीणां ।
७. १. ६० मस्जिनशोर्झलि ।
७. १. ६१ रधिजभोरचि ।
७. १. ६२ न इटि अलिटि रधेः ।
७. १. ६३ रभेरशप् लिटोः ।
७. १. ६४ लभेः च ।
७. १. ६५ आङः यि ।
७. १. ६६ उपात् प्रशंशायां ।
७. १. ६७ उपसर्गात् खल्घञोः ।
७. १. ६८ न सुदुर्भ्यां केवलाभ्यां ।
७. १. ६९ विभाषा चिण्- णमुलोः ।
७. १. ७० उक् इतचां सर्वनामस्थाने अधातोः ।
७. १. ७१ युजेरसंआसे ।
७. १. ७२ नपुंसकस्य झल् अचः ।
७. १. ७३ इकः अचि विभक्तौ ।
७. १. ७४ तृतीया आदिषु भाषितपुंस्कात् पुंवत् आलवस्य ।
७. १. ७५ अस्थिदधिसक्थि अक्ष्- णां अनङ् उदात्तः ।
७. १. ७६ छन्दसि अपि दृश्यते ।
७. १. ७७ ई च द्विवचने ।
७. १. ७८ न अभ्यस्तात्शतुः ।
७. १. ७९ वा नपुंसकस्य ।
७. १. ८० आत् शीनद्योर्नुं ।
७. १. ८१ शप्श्यनोर्नित्यं ।
७. १. ८२ सौ अनडुहः ।
७. १. ८३ दृश् स्ववः स्वतवसां छन्दसि ।
७. १. ८४ दिवः औत् ।
७. १. ८५ पथि(न्)मथि(न्)ऋभुक्षां आत् ।
७. १. ८६ इतः अत् सर्वनामस्थाने ।
७. १. ८७ थः न्थः ।
७. १. ८८ भस्य टेर्लोपः ।
७. १. ८९ पुंसः असुङ् ।
७. १. ९० गोतः ण्- इत् ।
७. १. ९१ णल् उत्तमः वा ।
७. १. ९२ सख्युरसम्बुद्धौ ।
७. १. ९३ अनङ् सौ ।
७. १. ९४ ऋत् उशनः पुरुदंशसनेहसां च ।
७. १. ९५ तृच् वत् क्रोष्- टुः ।
७. १. ९६ स्त्रियां च ।
७. १. ९७ विभाषा तृतीयाआदिषु अचि ।
७. १. ९८ चतुरनडुहोरां उदात्तः ।
७. १. ९९ अं सम्बुद्धौ ।
७. १. १०० ॠतः इत् धातोः ।
७. १. १०१ उपधायाः च ।
७. १. १०२ उत् ओष्ठ्यपूर्वस्य ।
७. १. १०३ बहुलं छन्दसि ।
 
</poem>
"https://sa.wikisource.org/wiki/अष्टाध्यायी/सप्तमः_अध्यायः" इत्यस्माद् प्रतिप्राप्तम्