"अष्टाध्यायी/सप्तमः अध्यायः" इत्यस्य संस्करणे भेदः

(लघु) Compacted.
(लघु) Compacted.
पङ्क्तिः १२५:
<poem>
 
७. २. १ सिचि वृद्धिः परस्मैपदेषु ।
७. २. २ अतः र्ल अन्तस्य ।
७. २. ३ वदव्रजहलन्तस्य अचः ।
७. २. ४ न इटि ।
७. २. ५ ह्म्य् अन्त क्षणश्वसजागृ- णिश्वि एत् इतां ।
७. २. ६ ऊर्णोतेर्विभाषा ।
७. २. ७ अतः हलादेर्लघोः ।
७. २. ८ न इट् वशि कृति ।
७. २. ९ तितुत्रतथसिसुसरकसेषु च ।
७. २. १० एक अचः उपदेशे अनुदात्तात् ।
७. २. ११ श्रि उकः किति ।
७. २. १२ सनि ग्रहगुहोः च ।
७. २. १३ कृसृभृवृस्तुद्रुस्रुश्रुवः लिटि ।
७. २. १४ श्वि ईत् इत् अः निष्ठायां ।
७. २. १५ यस्य विभाषा ।
७. २. १६ आत् इत् अः च ।
७. २. १७ विभाषा भाव आदिकर्मणोः ।
७. २. १८ क्षुब्धस्वान्तध्वान्तलग्नम्लिष्- टविरिब्धफाण्- टबा- ढानि मन्थमनः तमः सक्त अविस्पष्- टस्वर अणायासभृशेषु ।
७. २. १९ धृसिशसी वैयात्ये ।
७. २. २० दृ- ढः स्थूलबलयोः ।
७. २. २१ प्रभौ परिवृ- ढः ।
७. २. २२ कृच्छ्र गहनयोः कषः ।
७. २. २३ घुषिरविशब्दने ।
७. २. २४ अर्देः सम् निविभ्यः ।
७. २. २५ अभेः च आविदूर्ये ।
७. २. २६ णेरध्ययने वृत्तं ।
७. २. २७ वा दान्तशान्तपूर्- णदस्तस्पष्- टछन्नज्ञप्ताः ।
७. २. २८ रुषि अमत्वरसंघुष आस्वणां ।
७. २. २९ हृषेर्लोमसु ।
७. २. ३० अपचितः च ।
७. २. ३१ ह्रु ह्वरेः छन्दसि ।
७. २. ३२ अपरिह्वृतः च ।
७. २. ३३ सोमे ह्वरितः ।
७. २. ३४ ग्रसितस्कभितस्तभित उत्तभित चत्तविकस्तविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरुत्रीर्- उज्ज्वलितिक्षरितिक्षमितिवमिति अमिति इतिच ।
७. २. ३५ आर्धधातुकस्य इट् वलादेः ।
७. २. ३६ स्नुक्रमोरणात्मनेपदनिमित्ते ।
७. २. ३७ ग्रहः अलिटि दीर्घः ।
७. २. ३८ वृ ॠतः वा ।
७. २. ३९ न लिङि ।
७. २. ४० सिचि च परस्मैपदेषु ।
७. २. ४१ इट् सनि वा ।
७. २. ४२ लिङ्सिचोरात्मनेपदेषु ।
७. २. ४३ ऋतः च संयोग आदेः ।
७. २. ४४ स्वरतिसूतिसूयतिधूञ् ऊत् इतः वा ।
७. २. ४५ रध आदिभ्यः च ।
७. २. ४६ निरः कुषः ।
७. २. ४७ इट् निष्ठायां ।
७. २. ४८ ति इषसहलुभरुषरिषः ।
७. २. ४९ सनि इव् अन्त ऋधभ्रस्जदन्भुश्रिस्वृयु ऊर्णुभरज्ञपिसणां ।
७. २. ५० क्लिशः क्त्वानिष्ठयोः ।
७. २. ५१ पूङः च ।
७. २. ५२ वसति क्षुधोरिट् ।
७. २. ५३ अञ्चेः पूजायां ।
७. २. ५४ लुभः विमोचने ।
७. २. ५५ जृलपॄव्रश्च्योः क्त्वि ।
७. २. ५६ उत् इतः वा ।
७. २. ५७ से असिचि कृतचृतछृदतृदनृतः ।
७. २. ५८ गमेरिट् परस्मैपदेषु ।
७. २. ५९ न वृत् भ्यश्चतुर्भ्यः ।
७. २. ६० तासि च क्ल्पः ।
७. २. ६१ अचः तस्वत् थलि अनिटः नित्यं ।
७. २. ६२ उपदेशे अत् वतः ।
७. २. ६३ ऋतः भारद्वाजस्य ।
७. २. ६४ बभूथ आततन्थजगृभ्मववर्थ ति निगमे ।
७. २. ६५ विभाषा सृजिदृषोः ।
७. २. ६६ इट् अत्ति अर्ति व्ययतिणां ।
७. २. ६७ वसु एक अच् आत् घसां ।
७. २. ६८ विभाषा गमहनविदविशां ।
७. २. ६९ सनिंससनिवांसं ।
७. २. ७० ऋत् हनोः स्ये ।
७. २. ७१ अञ्जेः सिचि ।
७. २. ७२ स्तुसुधूञ्भ्यः परस्मैपदेषु ।
७. २. ७३ यमरमनम आतां सक् च ।
७. २. ७४ स्मिपूङ् ऋ अञ्जू अशां सनि ।
७. २. ७५ किरः च पञ्चभ्यः ।
७. २. ७६ रुदादिभ्यः सार्वधतुके ।
७. २. ७७ ईशः से ।
७. २. ७८ ईड जनोर्ध्वे च ।
७. २. ७९ लिङः सलोपः अनन्त्यस्य ।
७. २. ८० अतः या इयः ।
७. २. ८१ आतः ङ्- इतः ।
७. २. ८२ आने मुक् ।
७. २. ८३ ईत् आसः ।
७. २. ८४ अष्तनः आ विभक्तौ ।
७. २. ८५ रायः हलि ।
७. २. ८६ युष्मद् अस्मदोरणादेशे ।
७. २. ८७ द्वितीयायां च ।
७. २. ८८ प्रथमायाः च द्विवचने भाषायां ।
७. २. ८९ यः अचि ।
७. २. ९० शेषे लोपः ।
७. २. ९१ मपर्यन्तस्य ।
७. २. ९२ युव आवौ द्विवचने ।
७. २. ९३ यूववयौ जसि ।
७. २. ९४ त्व अहौ सौ ।
७. २. ९५ तुभ्यमह्यौ ङयि ।
७. २. ९६ तवममौ ङसि ।
७. २. ९७ त्वमौ एकवचने ।
७. २. ९८ प्रतय उत्तरपदयोः च ।
७. २. ९९ त्रिचतुरोः स्त्रियां तिसृचत्सृ ।
७. २. १०० अचि र ऋतः ।
७. २. १०१ जरायाः जरसन्यतरस्यां ।
७. २. १०२ त्यदादीणां अः ।
७. २. १०३ किमः कः ।
७. २. १०४ कु तिहोः ।
७. २. १०५ क्व अति ।
७. २. १०६ तदोः सः सौ अनन्त्ययोः ।
७. २. १०७ अदसः औ सुलोपः च ।
७. २. १०८ इदमः मः ।
७. २. १०९ दः च ।
७. २. ११० यः सौ ।
७. २. १११ इदः अय् पुंसि ।
७. २. ११२ अन आपि अकः ।
७. २. ११३ हलि लोपः ।
७. २. ११४ मृजेर्वृद्धिः ।
७. २. ११५ अचः ञ्- ण्- इति ।
७. २. ११६ अतः उपधायाः ।
७. २. ११७ तद्धितेषु अचां आदेः ।
७. २. ११८ किति च ।
 
</poem>
"https://sa.wikisource.org/wiki/अष्टाध्यायी/सप्तमः_अध्यायः" इत्यस्माद् प्रतिप्राप्तम्