"अष्टाध्यायी/सप्तमः अध्यायः" इत्यस्य संस्करणे भेदः

(लघु) Compacted.
(लघु) Compacted.
पङ्क्तिः २५०:
<poem>
 
७. ३. १ देविकाशिंशपादित्यवाह्दीर्घसत्त्रश्रेयसां आत् ।
७. ३. २ केकयमित्रयुप्रलयाणां य आदेरियः ।
७. ३. ३ न य्वाभ्यां पद अन्ताभ्याम् पूर्वौ तु ताभ्याम् ऐच् ।
७. ३. ४ द्वार आदीणां च ।
७. ३. ५ न्यग्रोधस्य च केवलस्य ।
७. ३. ६ न कर्मव्यतिहारे ।
७. ३. ७ सु आगत आदीणां च ।
७. ३. ८ श्व(न्)आदेरिञि ।
७. ३. ९ पद अन्तस्य अन्यतरस्यां ।
७. ३. १० उत्तरपदस्य ।
७. ३. ११ अवयवात् ऋतोः ।
७. ३. १२ सुसर्व अर्धात् जनपदस्य ।
७. ३. १३ दिशः अमद्रा- णां ।
७. ३. १४ प्राचां ग्रामनगरा- णां ।
७. ३. १५ संख्यायाः संवत्सरसंख्यस्य च ।
७. ३. १६ वर्षस्य अभविष्यति ।
७. ३. १७ परिमाण अन्तस्य असंज्ञाशाणयोः ।
७. ३. १८ जे प्रोष्ठपदाणां ।
७. ३. १९ हृद्भगसिन्धु अन्ते पूर्वादय च ।
७. ३. २० अनुशतिक आदीनां च ।
७. ३. २१ देवताद्वंद्वे च ।
७. ३. २२ न इन्द्रस्य परस्य ।
७. ३. २३ दीर्घात् च वरुणस्य ।
७. ३. २४ प्राचां नगर अन्ते ।
७. ३. २५ जङ्गलधेनुवलज अन्तस्य विभाषितं उत्तरम् ।
७. ३. २६ अर्धात् परिमा- णस्य पीर्वस्य तु वा ।
७. ३. २७ न अतः परस्य ।
७. ३. २८ प्रवाहणस्य ढे ।
७. ३. २९ तत्प्रत्ययस्य च ।
७. ३. ३० नञः शुचि ईश्वरक्षेत्रज्ञकुशलनिपुणाणां ।
७. ३. ३१ यथातथयथापुरयोः पर्याये ।
७. ३. ३२ हनः तः अचिण्- णलोः ।
७. ३. ३३ आतः युक् चिण्कृतोः ।
७. ३. ३४ न उदात्त उपदेशस्य म न्तय अणाअमेः ।
७. ३. ३५ जनिवध्योः च ।
७. ३. ३६ अर्तिह्रीव्लीरीक्नूयीक्स्मायी आतां पुक् णौ ।
७. ३. ३७ शाछासाह्वाव्यावेपां युक् ।
७. ३. ३८ वः विधूनने जुक् ।
७. ३. ३९ लीलोर्नुक् लुकौ न्यारयां स्नेहैपातने ।
७. ३. ४० भियः हेतुभये षुक् ।
७. ३. ४१ स्फायः वः ।
७. ३. ४२ शदेरगतौ तः ।
७. ३. ४३ रुहः पः अन्यतरस्यां ।
७. ३. ४४ प्रत्ययस्थात् कात् पूर्वस्य तः इत् आपि असुपः ।
७. ३. ४५ न यासयोः ।
७. ३. ४६ उदीचां आतः स्थाने यकपूर्वायाः ।
७. ३. ४७ भस्त्रा एषा अजा- ज्ञाद्वास्वा नञ्- ऊर्वा- णां अपि ।
७. ३. ४८ अभाषितपुंस्कात् च ।
७. ३. ४९ आत् आचार्या- णां ।
७. ३. ५० ठस्य इकः ।
७. ३. ५१ इसुसुक्त अन्तात् कः ।
७. ३. ५२ चजोः कु घ् इत् ण्यतोः ।
७. ३. ५३ न्यङ्कु आदीणां च ।
७. ३. ५४ हः हन्तेर्ञ्- ण्- इत्नेषु ।
७. ३. ५५ अभ्यासात् च ।
७. ३. ५६ हेरचङि ।
७. ३. ५७ सन्लिटोर्जेः ।
७. ३. ५८ विभाषा चेः ।
७. ३. ५९ न कु आदेः ।
७. ३. ६० अजिवृज्योः च ।
७. ३. ६१ भुजन्युब्जौ पाणि उपतापयोः ।
७. ३. ६२ प्रयाज अनुयाजौ यज्ञ ङ्गे ।
७. ३. ६३ वञ्चेर्गतौ ।
७. ३. ६४ ओकः उचः के ।
७. ३. ६५ ण्ये आवश्यके ।
७. ३. ६६ यजयाचरुचप्रवच ऋचः च ।
७. ३. ६७ वचः अशब्दसंज्नायां ।
७. ३. ६८ प्रयोज्यनियोज्यौ शक्य अर्थे ।
७. ३. ६९ भोज्यं भक्ष्ये ।
७. ३. ७० घोर्लोपः लेटि वा ।
७. ३. ७१ ओतः श्यनि ।
७. ३. ७२ क्सस्य अचि ।
७. ३. ७३ लुक् वा दुहदिहलिहगुहां आत्मनेअदे दन्त्ये ।
७. ३. ७४ शंआं अष्टाणां दीर्घः श्यनि ।
७. ३. ७५ ष्ठिवुक्लमिआचंआं श्- इति ।
७. ३. ७६ क्रमः परस्मपदेषु ।
७. ३. ७७ इषुगमियंआं छः ।
७. ३. ७८ पाघ्राध्मास्थाम्नादाण्दृशि अर्तिसर्तिशदसदां पिबजिघ्रधमतिष्थमनयच्छपश्यऋच्छधौशीयसीदाः ।
७. ३. ७९ ज्ञाजनोर्जा ।
७. ३. ८० पूआदीणां ह्रस्वः ।
७. ३. ८१ मीनातेर्निगमे ।
७. ३. ८२ मिदेर्गुणः ।
७. ३. ८३ जुसि च ।
७. ३. ८४ सार्वधातुक आर्धहातुअयः ।
७. ३. ८५ जाग्रः अविचिण्- णल्- ङ्- इत्सु ।
७. ३. ८६ पुक् अन्तलघु उपधस्य च ।
७. ३. ८७ न अभ्यस्तस्य अचि पिति सार्वधातुके ।
७. ३. ८८ भूसुवोः तिङि ।
७. ३. ८९ उतः वृद्धिर्लुकि हलि ।
७. ३. ९० ऊर्णोतेर्विभाषा ।
७. ३. ९१ गुणः अपृक्ते ।
७. ३. ९२ तृणहः इं ।
७. ३. ९३ ब्रुवः ईट् ।
७. ३. ९४ यङः वा ।
७. ३. ९५ तुरुस्तुशमि अमः सार्वधातुके ।
७. ३. ९६ अस्तिसिचः अपृक्ते ।
७. ३. ९७ बहुलं छन्दसि ।
७. ३. ९८ रुदः च पञ्चभ्यः ।
७. ३. ९९ अट् गार्ग्यगालवयोः ।
७. ३. १०० अदः सर्वेषां ।
७. ३. १०१ अतः दीर्घः यञि ।
७. ३. १०२ सुपि च ।
७. ३. १०३ बहुवचने झलि एत् ।
७. ३. १०४ ओसि च ।
७. ३. १०५ आङि च आपः ।
७. ३. १०६ सम्बुद्धौ च ।
७. ३. १०७ अम्बा अर्थनद्योर्ह्रस्वः ।
७. ३. १०८ ह्रस्वस्य गुणः ।
७. ३. १०९ जसि च ।
७. ३. ११० ऋतः ङिसर्वनामस्थानयोः ।
७. ३. १११ घेर्ङ्- इति ।
७. ३. ११२ आट् नद्याः ।
७. ३. ११३ याट् आपः ।
७. ३. ११४ सर्वनाम्नः स्याट् ह्रस्वः ह् च ।
७. ३. ११५ विभाषा द्वितीयातृ- ईयाह्यां ।
७. ३. ११६ ङेरां नदी आप् नीभ्यः ।
७. ३. ११७ इत् उत् भ्यां ।
७. ३. ११८ औत् ।
७. ३. ११९ अत् च घेः ।
७. ३. १२० आङः ना अस्त्रियां ।
 
</poem>
"https://sa.wikisource.org/wiki/अष्टाध्यायी/सप्तमः_अध्यायः" इत्यस्माद् प्रतिप्राप्तम्