"अष्टाध्यायी/सप्तमः अध्यायः" इत्यस्य संस्करणे भेदः

(लघु) Compacted.
(लघु) Compacted.
पङ्क्तिः ३७७:
<poem>
 
७. ४. १ णौ चङि उपधायाः ह्रस्वः ।
७. ४. २ न अच् लोपि(न्)शासु ऋत् इतां ।
७. ४. ३ भ्राजभासभाषदीपजीवमीलपीडां अन्यारयाम् ।
७. ४. ४ लोपः पिबतेरीत् च अभ्यासस्य ।
७. ४. ५ तिष्ठतेरित् ।
७. ४. ६ जिघ्रतेर्वा ।
७. ४. ७ उरृत् ।
७. ४. ८ नित्यं छन्दसि ।
७. ४. ९ दयतेर्दिगि लिटि ।
७. ४. १० ऋतः च संयोग आदेर्गुणः ।
७. ४. ११ ऋच्छति ऋ ॠतां ।
७. ४. १२ शॄदॄपॄआं ह्रस्वः वा ।
७. ४. १३ के अणः ।
७. ४. १४ न कपि ।
७. ४. १५ आपः अन्यतरस्यां ।
७. ४. १६ ऋदृशः अङि गुणः ।
७. ४. १७ अस्यतेः थुक् ।
७. ४. १८ श्वयतेरः ।
७. ४. १९ पतः पुं ।
७. ४. २० वचः उं ।
७. ४. २१ शीङः सार्वध्दातुके गुणः ।
७. ४. २२ अयङ् यि क्- ङ्- इति ।
७. ४. २३ उपसर्गात् ह्रस्वः ऊहतेः ।
७. ४. २४ एतेर्लिङि ।
७. ४. २५ अकृत्सार्वधातुकयोः दीर्घः ।
७. ४. २६ च्व् औ च ।
७. ४. २७ रीङ् ऋतः ।
७. ४. २८ रिङ् श्सयक्लिङ्क्षु ।
७. ४. २९ गुणः अर्तिसंयोगआद्योः ।
७. ४. ३० यङि च ।
७. ४. ३१ ई घ्राध्मोः ।
७. ४. ३२ अस्य च्वौ ।
७. ४. ३३ खचि च ।
७. ४. ३४ अशनाय उदन्यध्दनायाः बुभ्क्षापिपासागर्धेषु ।
७. ४. ३५ न छन्दसि अपुत्रस्य ।
७. ४. ३६ दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति ।
७. ४. ३७ अश्व अघस्य आत् ।
७. ४. ३८ देवसुम्नयोर्यजुषि काठके ।
७. ४. ३९ कवि अध्वरपृतनस्य ऋचि लोपः ।
७. ४. ४० द्यतिस्यतिमास्थां इत् ति किति ।
७. ४. ४१ शाछोरन्यतरस्यां ।
७. ४. ४२ दधातेर्हिः ।
७. ४. ४३ जहातेश्च क्त्वि ।
७. ४. ४४ विभाषा छन्दसि ।
७. ४. ४५ सुधितवसुधितनेमधितधिष्वधिषीय च ।
७. ४. ४६ दः दद् घोः ।
७. ४. ४७ अचः उपसर्गात् तः ।
७. ४. ४८ अपः भि ।
७. ४. ४९ सः सि आर्धधातुके ।
७. ४. ५० तासस्त्योर्लोपः ।
७. ४. ५१ रि च ।
७. ४. ५२ ह एति ।
७. ४. ५३ यि इवर्णयोर्दीधीवेव्योः ।
७. ४. ५४ सनि मीमा- घुरभलभशकपतपदां अचः इः ।
७. ४. ५५ आप्- ज्ञपि ऋधां ईत् ।
७. ४. ५६ दम्भः इत् च ।
७. ४. ५७ मुचः अकर्मकस्य गुणः वा ।
७. ४. ५८ अत्र लोपः अभ्यासस्य ।
७. ४. ५९ ह्रस्वः ।
७. ४. ६० हलादिः शेषः ।
७. ४. ६१ शर्पूर्वाः खयः ।
७. ४. ६२ कुहोः चुः ।
७. ४. ६३ न कवतेर्यङि ।
७. ४. ६४ कृषेश् छन्दसि ।
७. ४. ६५ दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्ते अलर्षिआपणीफणत्संसनिष्यदत्करिक्रत्कनिक्रदत्भरिभ्रत्दविध्वतः दविद्युतत्तरित्रतः सरीसृपतम्वरीवृजत्मर्मृज्य आगनीगन्ति इति च ।
७. ४. ६६ उरत् ।
७. ४. ६७ द्युतिस्वाप्योः सम्प्रसारणं ।
७. ४. ६८ व्यथः लिटि ।
७. ४. ६९ दीर्घः इणः किति ।
७. ४. ७० अतः आदेः ।
७. ४. ७१ तस्मात् नुट् द्विहलः ।
७. ४. ७२ अश्नोतेः च ।
७. ४. ७३ भवतेरः ।
७. ४. ७४ ससूव इति निगमे ।
७. ४. ७५ निजां त्रया- णां गुणः श्लौ ।
७. ४. ७६ भृञां इत् ।
७. ४. ७७ अर्तिपिपर्त्योश्च ।
७. ४. ७८ बहुलं छन्दसि ।
७. ४. ७९ सनि अतः ।
७. ४. ८० ओः पुयण् जि अपरे ।
७. ४. ८१ स्रवतिशृ- णोतिद्रवतिप्रवतिप्लवतिच्यवतीणां वा ।
७. ४. ८२ गुणः यङ्लुकोः ।
७. ४. ८३ दीर्घः अकितः ।
७. ४. ८४ नीक् वञ्चुस्रन्सुध्वन्सुभ्रन्शुकसपतपदस्कन्दां ।
७. ४. ८५ नुक् अतः अनुनासिक न्तस्य ।
७. ४. ८६ जपजभदहदशभञ्जपश्सां च ।
७. ४. ८७ चरफलोः च ।
७. ४. ८८ उत् परस्य अतः ।
७. ४. ८९ ति च ।
७. ४. ९० रीक् ऋत् उपधस्य च ।
७. ४. ९१ रुक् रिकौ च लुकि ।
७. ४. ९२ ऋतः च ।
७. ४. ९३ सन्वत् लघुनि चङ्परे अनच् लोपे ।
७. ४. ९४ दीर्घः लघोः ।
७. ४. ९५ अत् स्मृद् ऋलपॄत्वरप्रथम्रदस्त् ऋलपॄस्पशां ।
७. ४. ९६ विभाषा वेष्टिचेष्ट्योः ।
७. ४. ९७ ई च गणः ।
 
</poem>
"https://sa.wikisource.org/wiki/अष्टाध्यायी/सप्तमः_अध्यायः" इत्यस्माद् प्रतिप्राप्तम्