"ब्रह्मपुराणम्/अध्यायः १७८" इत्यस्य संस्करणे भेदः

ब्रह्मपुराणम् using AWB
No edit summary
 
पङ्क्तिः ९:
}}
{{ब्रह्मपुराणम्}}
<poem><span style="font-size: 14pt; line-height: 200%">कण्डुचरित्रवर्णनम्
<poem>
{व्यास उवाच॒ }
'''कण्डुचरित्रवर्णनम्
तस्मिन् क्षेत्रे मुनिश्रेष्ठाः सर्वसत्त्वसुखावहे।
'''व्यास उवाच
धर्मार्थकाममोक्षाणां फलदे पुरुषोत्तमे॥ १७८.१॥ 1.69.1
तस्मिन्क्षेत्रे मुनिश्रेष्ठाः सर्वसत्त्वसुखावहे।
कण्डुर्नाम महातेजा ऋषिः परमधार्मिकः।
धर्मार्थकाममोक्षाणां फलदे पुरुषोत्तमे।। १७८.१ ।। <br>
सत्यवादी शुचिर्दान्तः सर्वभूतहिते रतः॥ १७८.२॥
कण्डुर्नाम महातेजा ऋषिः परमधार्मिकः।
जितेन्द्रियो जितक्रोधो वेदवेदाङ्गपारगः।
सत्यवादी शुचिर्दान्तः सर्वभूतहिते रतः।। १७८.२ ।। <br>
अवाप परमां सिद्धिमाराध्य पुरुषोत्तमम्॥ १७८.३॥
जितेन्द्रियो जितक्रोधो वेदवेदाङ्गपारगः।
अन्येऽपि तत्र संसिद्धा मुनयः संशितव्रताः।
अवाप परमां सिद्धिमाराध्य पुरुषोत्तमम्।। १७८.३ ।। <br>
सर्वभूतहिता दान्ता जितक्रोधा विमत्सराः॥ १७८.४॥
अन्येऽपि तत्र संसिद्धा मुनयः संशितव्रताः।
{मुनय ऊचुः॒ }
सर्वभूतहिता दान्ता जितक्रोधा विमत्सराः।। १७८.४ ।। <br>
कोऽसौ कण्डुः कथं तत्र जगाम परमां गतिम्।
'''मुनय ऊचुः
श्रोतुमिच्छामहे तस्य चरितं ब्रूहि सत्तम॥ १७८.५॥
कौऽसौ कण्डुः कथं तत्र जगाम परमां गतिम्।
{व्यास उवाच॒ }
श्रोतुमिच्छामहे तस्य चरितं ब्रूहि सत्तम।। १७८.५ ।। <br>
शृणुध्वं मुनिशार्दूलाः कथां तस्य मनोहराम्।
'''व्यास उवाच
प्रवक्ष्यामि समासेन मुनेस्तस्य विचेष्टितम्॥ १७८.६॥
शृणुध्वं मुनिशार्दूलाः कथां तस्य मनोहराम्।
पवित्रे गोमतीतीरे विजने सुमनोहरे।
प्रवक्ष्यामि समासेन मुनेस्तस्य विचेष्टितम्।। १७८.६ ।। <br>
कन्दमूलफलैः पूर्णे समित्पुष्पकुशान्वितैः॥ १७८.७॥
पवित्रे गौतमीतीरे विजने सुमनोहरे।
नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते।
कन्दमूलपलैः पूर्णे समित्पुष्पकुशान्वितैः।। १७८.७ ।। <br>
नानापक्षिरुते रम्ये नानामृगगणान्विते॥ १७८.८॥
नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते।
तत्राश्रमपदं कण्डोर्बभूव मुनिसत्तमाः।
नानापक्षिरुते रम्ये नानामृगगणान्विते।। १७८.८ ।। <br>
सर्वर्तुफलपुष्पाढ्यं कदलीखण्डमण्डितम्॥ १७८.९॥
तत्राऽऽश्रमपदं कण्डोर्बभूव मुनिसत्तमाः।
तपस्तेपे मुनिस्तत्र सुमहत्परमाद्भुतम्।
सर्वर्तुफलपुष्पाढ्यं कदलीखण्डमण्डितम्।। १७८.९ ।। <br>
व्रतोपवासैर्नियमैः स्नानमौनसुसंयमैः॥ १७८.१०॥
तपस्तेपे मुनिस्तत्र सुमहत्परमाद्‌भुतम्।
ग्रीष्मे पञ्चतपा भूत्वा वर्षासु स्थण्डिलेशयः।
व्रतोपवासैर्नियमैः स्नानमौनसुसंयमैः।। १७८.१० ।। <br>
आर्द्रवासास्तु हेमन्ते स तेपे सुमहत्तपः॥ १७८.११॥
ग्रीष्मे पञ्चतपा भूत्वा वर्षासु स्थण्डिलेशयः।
दृष्ट्वा तु तपसो वीर्यं मुनेस्तस्य सुविस्मिताः।
आर्द्रवासास्तु हेमन्ते स तेपे सुमहत्तपः।। १७८.११ ।। <br>
बभूवुर्देवगन्धर्वाः सिद्धविद्याधरास्तथा॥ १७८.१२॥
दृष्ट्वा तु तपसो वीर्यं मुनेस्तस्य सुविस्मिताः।
भूमिं तथान्तरिक्षं च दिवं च मुनिसत्तमाः।
बभूवुर्देवगन्धर्वाः सिद्धविद्याधरास्तथा।। १७८.१२ ।। <br>
कण्डुः संतापयामास त्रैलोक्यं तपसो बलात्॥ १७८.१३॥
भूमिं तथाऽन्तरिक्षं च दिवं च मुनिसत्तमाः।
अहोऽस्य परमं धैर्यमहोऽस्य परमं तपः।
कण्डुः संतापयामास त्रैलोक्यं तपसो बलात्।। १७८.१३ ।। <br>
इत्यब्रुवंस्तदा दृष्ट्वा देवास्तं तपसि स्थितम्॥ १७८.१४॥
अहोऽस्य परमं धैर्यमहोऽस्य परमं तपः।
मन्त्रयामासुरव्यग्राः शक्रेण सहितास्तदा।
इत्यब्रुवंस्तदा दृष्ट्वा देवास्तं तपसि स्थितम्।। १७८.१४ ।। <br>
भयात्तस्य समुद्विग्नास्तपोविघ्नमभीप्सवः॥ १७८.१५॥
मन्त्रयामासुरव्याग्राः शक्रेण सहितास्तदा।
ज्ञात्वा तेषामभिप्रायं शक्रस्त्रिभुवनेश्वरः।
भयात्तस्य समुद्विग्नास्तपोविघ्नमभीप्सवः।। १७८.१५ ।। <br>
प्रम्लोचाख्यां वरारोहां रूपयौवनगर्विताम्॥ १७८.१६॥
ज्ञात्वा तेषाभिप्रायं शक्रस्त्रिभुवनेश्वरः।
सुमध्यां चारुजङ्घां तां पीनश्रोणिपयोधराम्।
प्रम्लोचाख्यां वरारोहां रूपयौवनगर्विताम्।। १७८.१६ ।। <br>
सर्वलक्षणसंपन्नां प्रोवाच फलसूदनः॥ १७८.१७॥
सुमध्यां चारुजङ्घां तां पीनश्रोणिपयोधराम्।
{शक्र उवाच॒ }
सर्वलक्षणसंपन्नां प्रोवाच फलसूदनः।। १७८.१७ ।। <br>
प्रम्लोचे गच्छ शीघ्रं त्वं यदासौ तप्यते मुनिः।
'''शक्र उवाच
विघ्नार्थं तस्य तपसः क्षोभयस्वांशु सुप्रभे॥ १७८.१८॥
प्रम्लोचे गच्छ शीघ्रं त्वं यदाऽसौ तप्यते मुनिः।
{प्रम्लोचोवाच॒ }
विघ्नार्थं तस्य तपसः क्षोभयस्वां(स्वाऽऽ)शु सुप्रभे।। १७८.१८ ।। <br>
तव वाक्यं सुरश्रेष्ठ करोमि सततं प्रभो।
'''प्रम्लोचोवाच
किंतु शङ्का ममैवात्र जीवितस्य च संशयः॥ १७८.१९॥
तव वाक्यं सुरश्रेष्ठ करोमि सततं प्रभो।
बिभेमि तं मुनिवरं ब्रह्मचर्यव्रते स्थितम्।
किंतु शङ्का ममैवात्र जीवितस्य च संशयः।। १७८.१९ ।। <br>
अत्युग्रं दीप्ततपसं ज्वलनार्कसमप्रभम्॥ १७८.२०॥
बिभेमि तं मुनिवरं ब्रह्मचर्यव्रते स्थितम्।
ज्ञात्वा मां स मुनिः क्रोधाद्विघ्नार्थं समुपागताम्।
अत्युग्रं दीप्ततपसं ज्वलनार्कसमप्रभम्।। १७८.२० ।। <br>
कण्डुः परमतेजस्वी शापं दास्यति दुःसहम्॥ १७८.२१॥
ज्ञात्वा मां स मुनिः क्रोधाद्विघ्नार्थं समुपागताम्।
उर्वशी मेनका रम्भा घृताची पुञ्जिकस्थला।
कण्डुः परमतेजस्वी शापं दास्यति दुःसहम्।। १७८.२१ ।। <br>
विश्वाची सहजन्या च पूर्वचित्तिस्तिलोत्तमा॥ १७८.२२॥
उर्वशी मेनका रम्भा घृताची पुञ्जिकस्थला।
अलम्बुषा मिश्रकेशी शशिलेखा च वामना।
विश्वाची सहजन्या च पूर्वचित्तिस्तिलोत्तमा।। १७८.२२ ।। <br>
अन्याश्चाप्सरसः सन्ति रूपयौवनगर्विताः॥ १७८.२३॥
अलम्बुषा मिश्रकेशी शशिलेखा च वामना।
सुमध्याश्चारुवदनाः पीनोन्नतपयोधराः।
अन्याश्चाप्सरसः सन्ति रूपयौवनगर्विताः।। १७८.२३ ।। <br>
कामप्रधानकुशलास्तास्तत्र संनियोजय॥ १७८.२४॥
सुमध्याश्चारुवदनाः पीनोन्नतपयोधराः।
{ब्रह्मोवाच॒ }
कामप्रधानकुशलास्तास्तत्र संनियोजय।। १७८.२४ ।। <br>
तस्यास्तद्वचनं श्रुत्वा पुनः प्राह शचीपतिः।
'''ब्रह्मोवाच
तिष्ठन्तु नाम चान्यास्तास्त्वं चात्र कुशला शुभे॥ १७८.२५॥
तस्यास्तद्वचनं श्रुत्वा पुनः प्राह शचीपतिः।
कामं वसन्तं वायुं च सहायार्थे ददामि ते।
तिष्ठन्तु नाम चान्यास्तास्त्वं चात्र कुशला शुभे।। १७८.२५ ।। <br>
तैः सार्धं गच्छ सुश्रोणि यत्रास्ते स महामुनिः॥ १७८.२६॥
कामं वसन्तं वायुं च सहायार्थे ददामि ते।
शक्रस्य वचनं श्रुत्वा तदा सा चारुलोचना।
तैः सार्धं गच्छ सुश्रोणि यत्राऽऽस्ते स महामुनिः।। १७८.२६ ।। <br>
जगामाकाशमार्गेण तैः सार्धं चाश्रमं मुनेः॥ १७८.२७॥
शक्रस्य वचनं श्रुत्वा तदा सा चारुलोचना।
गत्वा सा तत्र रुचिरं ददर्श वनमुत्तमम्।
जगामाऽऽकाशमार्गेण तैः सार्धं चाऽऽश्रमं मुनेः।। १७८.२७ ।। <br>
मुनिं च दीप्ततपसमाश्रमस्थमकल्मषम्॥ १७८.२८॥
गत्वा सा तत्र रुचिरं ददर्श वनमुत्तमम्।
अपश्यत्सा वनं रम्यं तैः सार्धं नन्दनोपमम्।
मुनिं च दीप्ततपसमाश्रमस्थमकल्मषम्।। १७८.२८ ।। <br>
सर्वर्तुवरपुष्पाढ्यं शाखामृगगणाकुलम्॥ १७८.२९॥
अपश्यत्सा वनं रम्यं तैः सार्धं नन्दनोपमम्।
पुण्यं पद्मबलोपेतं सपल्लवमहाबलम्।
सर्वर्तुवरपुष्पाढ्यं शाखामृगगणाकुलम्।। १७८.२९ ।। <br>
श्रोत्ररम्यान् सुमधुराञ्शब्दान् खगमुखेरितान्॥ १७८.३०॥
पुण्यं पद्‌मबलोपेतं सपल्लवमहाबलम्।
सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान्।
श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान्।। १७८.३० ।। <br>
अपश्यत्पादपांश्चैव विहंगैरनुनादितान्॥ १७८.३१॥
सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमज्ज्वलान्।
आम्रानाम्रातकान् भव्यान्नारिकेरान् सतिन्दुकान्।
अपश्यत्पादपांश्चैव विहङ्गैरनुनादितान्।। १७८.३१ ।। <br>
अथ बिल्वांस्तथा जीवान् दाडिमान् बीजपूरकान्॥ १७८.३२॥
आम्रानाम्रातकान्भव्यान्नारिकेरान्सतिन्दुकान्।
पनसांल्लकुचान्नीपाञ्शिरीषान् सुमनोहरान्।
अथ बिल्वांस्तथाजीवान्दाडिमान्बीजपूरकान्।। १७८.३२ ।। <br>
पारावतांस्तथा कोलानरिमेदाम्लवेतसान्॥ १७८.३३॥
पनसांल्लकुचान्नीपाञ्शिरीषान्सुमनोहरान्।
भल्लातकानामलकाञ्शतपर्णांश्च किंशुकान्।
पारावतांस्तथा कोलानरिमेदाम्लवेतसान्।। १७८.३३ ।। <br>
इङ्गुदान् करवीरांश्च हरीतकीविभीतकान्॥ १७८.३४॥
भल्लातकानामलकाञ्शतपर्णांश्च किशुकान्।
एतानन्यांश्च सा वृक्षान् ददर्श पृथुलोचना।
इङ्गुदान्करवीरांश्च हरीतकीविभीतकान्।। १७८.३४ ।। <br>
तथैवाशोकपुंनाग केतकीबकुलानथ॥ १७८.३५॥
एतानन्यांश्च सा वृक्षान्ददर्श पृथुलोचना।
पारिजातान् कोविदारान्मन्दारेन्दीवरांस्तथा।
तथैवाशोकपुन्नागकेतकीबकुलानथ।। १७८.३५ ।। <br>
पाटलाः पुष्पिता रम्या देवदारुद्रुमांस्तथा॥ १७८.३६॥
पारिजातान्कोविदारान्मन्दारेन्दीवरांस्तथा।
शालांस्तालांस्तमालांश्च निचुलांल्लोमकांस्तथा।
पाटलाः पुष्पिता रम्या देवदारुद्रुमास्तथा।। १७८.३६ ।। <br>
अन्यांश्च पादपश्रेष्ठानपश्यत्फलपुष्पितान्॥ १७८.३७॥
शालांस्तालांस्तमालांश्च निचुलाँल्लोमकांस्तथा।
चकोरैः शतपत्त्रैश्च भृङ्गराजैस्तथा शुकैः।
अन्यांश्च पादपश्रेष्ठानपश्यत्फलपुष्पितान्।। १७८.३७ ।। <br>
कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः॥ १७८.३८॥
चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः।
प्रियपुत्रैश्चातकैश्च तथान्यैर्विविधैः खगैः।
कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः।। १७८.३८ ।। <br>
श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितम्॥ १७८.३९॥
प्रियपुत्रैश्चातकैश्च तथाऽन्यैर्विविधैः खगैः।
सरांसि च मनोज्ञानि प्रसन्नसलिलानि च।
श्रोत्ररम्यं सुमधुरं कूजद्‌भिश्चाप्यधिष्ठितम्।। १७८.३९ ।। <br>
कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः॥ १७८.४०॥
सरांसि च मनोज्ञानि प्रसन्नसलिलानि च।
कह्लारैः कमलैश्चैव आचितानि समन्ततः।
कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः।। १७८.४० ।। <br>
कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः॥ १७८.४१॥
कह्लारैः कमलैश्चैव आचितानि समन्ततः।
कारण्डवैर्बकैर्हंसैः कूर्मैर्मद्गुभिरेव च।
कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः।। १७८.४१ ।। <br>
एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः॥ १७८.४२॥
कारण्डवैर्बकैर्हसैः कूर्मैर्मद्‌गुभिरेव च।
क्रमेणैव तथा सा तु वनं बभ्राम तैः सह।
एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः।। १७८.४२ ।। <br>
एवं दृष्ट्वा वनं रम्यं तैः सार्धं परमाद्भुतम्॥ १७८.४३॥
क्रमेणैव तथा सा तु वनं बभ्राम तैः सह।
विस्मयोत्फुल्लनयना सा बभूव वराङ्गना।
एवं दृष्ट्वा वनं रम्यं तैः सार्धं परमाद्‌भुतम्।। १७८.४३ ।। <br>
प्रोवाच वायुं कामं च वसन्तं च द्विजोत्तमाः॥ १७८.४४॥
विस्मयोत्फुल्लनयना सा बभूव वराङ्गना।
{प्रम्लोचोवाच॒ }
प्रोवाच वायुं कामं च वसन्तं च द्विजोत्तमाः।। १७८.४४ ।। <br>
कुरुध्वं मम साहाय्यं यूयं सर्वे पृथक्पृथक्॥* १७८.४५॥
'''प्रम्लोचोवाच
{ब्रह्मोवाच॒ }
कुरुध्वं मम साहाय्यं यूयं सर्वे पृथक्पृथक्।। १७८.४५ ।। <br>
एवमुक्त्वा तदा सा तु तथेत्युक्ता सुरैर्द्विजाः।
'''ब्रह्मोवाच
प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः॥ १७८.४६॥
एवमुक्त्वा तदा सा तु तथेत्युक्ता सुरैर्द्विजाः।
अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम्।
प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः।। १७८.४६ ।। <br>
स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम्॥ १७८.४७॥
अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम्।
ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः।
स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम्।। १७८.४७ ।। <br>
तथाप्यद्य करिष्यामि कामबाणक्षतान्तरम्॥ १७८.४८॥
ब्रह्मा जनार्दनोवाऽपि यदि वा नीललोहितः।
इत्युक्त्वा प्रययौ साथ यत्रासौ तिष्ठते मुनिः।
तथाऽऽप्यद्य करिष्यामि कामबाणक्षतान्तरम्।। १७८.४८ ।। <br>
मुनेस्तपःप्रभावेण प्रशान्तश्वापदाश्रमम्॥ १७८.४९॥
इत्युक्त्वा प्रययौ साऽथ यत्रासौ तिष्ठते मुनिः।
सा पुंस्कोकिलमाधुर्ये नदीतीरे व्यवस्थिता।
मुनेस्तपःप्रभावेण प्रशान्तश्वापदाश्रमम्।। १७८.४९ ।। <br>
स्तोकमात्रं स्थिता तस्मादगायत वराप्सराः॥ १७८.५०॥
सा पुंस्कोकिलमाधुर्ये नदीतीरे व्यवस्थिता।
ततो वसन्तः सहसा बलं समकरोत्तदा।
स्तोकमात्रं स्थिता तस्मादगायत वराऽप्सराः।। १७८.५० ।। <br>
कोकिलारावमधुरमकालिकमनोहरम्॥ १७८.५१॥
ततो वसन्तः सहसा बलं समकरोत्तदा।
ववौ गन्धवहश्चैव मलयाद्रिनिकेतनः।
कोकिलारावमधुरमकालिकमनोहरम्।। १७८.५१ ।। <br>
पुष्पानुच्चावचान्मेध्यान् पातयंश्च शनैः शनैः॥ १७८.५२॥
ववौ गन्धवहश्चैव मलयाद्रिनिकेतनः।
पुष्पबाणधरश्चैव गत्वा तस्य समीपतः।
पुष्पानुच्चावचान्मेध्यान्पातयंश्च शनैः शनैः।। १७८.५२ ।। <br>
मुनेश्च क्षोभयामास कामस्तस्यापि मानसम्॥ १७८.५३॥
पुष्पबाणधरश्चैव गत्वा तस्य समीपतः।
ततो गीतध्वनिं श्रुत्वा मुनिर्विस्मितमानसः।
मुनेश्च क्षोभयामास कामस्तस्यापि मानसम्।। १७८.५३ ।। <br>
जगाम यत्र सा सुभ्रूः कामबाणप्रपीडितः॥ १७८.५४॥
ततो गीतध्वनिं श्रुत्वा मुनिर्विस्मितमानसः।
दृष्ट्वा तामाह संदृष्टो विस्मयोत्फुल्ललोचनः।
जगाम यत्र सा सुभ्रः कामबाणप्रपीडितः।। १७८.५४ ।। <br>
भ्रष्टोत्तरीयो विकलः पुलकाञ्चितविग्रहः॥ १७८.५५॥
दृष्ट्वा तामाह संदृष्टो विस्मयोत्फुल्ललोचनः।
{ऋषिरुवाच॒ }
भ्रष्टोत्तरीयो विकलः पुलकाञ्चितविग्रहः।। १७८.५५ ।। <br>
कासि कस्यासि सुश्रोणि सुभगे चारुहासिनि।
'''ऋषिरुवाच
मनो हरसि मे सुभ्रु ब्रूहि सत्यं सुमध्यमे॥ १७८.५६॥
काऽसि कस्यासि सुश्रोयणि सुभगे चारुहासिनि।
{प्रम्लोचोवाच॒ }
मनो हरसि मे सुभ्रु ब्रूहि सत्यं सुमध्यमे।। १७८.५६ ।। <br>
तव कर्मकरा चाहं पुष्पार्थमहमागता।
'''प्रम्लोचोवाच
आदेशं देहि मे क्षिप्रं किं करोमि तवाज्ञया॥ १७८.५७॥
तव कर्मकरा चाहं पुष्पार्थमहमागता।
{व्यास उवाच॒ }
आदेशं देहि मे क्षिप्रं किं करोमि तवाऽऽज्ञया।। १७८.५७ ।। <br>
श्रुत्वैवं वचनं तस्यास्त्यक्त्वा धैर्यं विमोहितः।
'''व्यास उवाच
आदाय हस्ते तां बालां प्रविवेश स्वमाश्रमम्॥ १७८.५८॥
श्रुत्वैवं वचनं तस्यास्त्यक्त्वा धैर्यं विमोहितः।
ततः कामश्च वायुश्च वसन्तश्च द्विजोत्तमाः।
आदाय हस्ते तां बालां प्रविवेश स्वमाश्रमम्।। १७८.५८ ।। <br>
जग्मुर्यथागतं सर्वे कृतकृत्यास्त्रिविष्टपम्॥ १७८.५९॥
ततः कामश्च वायुश्च वसन्तश्च द्विजोत्तमाः।
शशंसुश्च हरिं गत्वा तस्यास्तस्य च चेष्टितम्।
जग्मुर्यथागतं सर्वे कृतकृत्यास्त्रिविष्टपम्।। १७८.५९ ।। <br>
श्रुत्वा शक्रस्तदा देवाः प्रीताः सुमनसोऽभवन्॥ १७८.६०॥
शशंसुश्च हिरं गत्वा तस्यास्तस्य च चेष्टितम्।
स च कण्डुस्तया सार्धं प्रविशन्नेव चाश्रमम्।
श्रुत्वा शक्रस्तदा देवाः प्रीताः सुमनसोऽभवन्।। १७८.६० ।। <br>
आत्मनः परमं रूपं चकार मदनाकृति॥ १७८.६१॥
स च कण्डुस्तया सार्धं प्रविशन्नेव चाऽऽश्रमम्।
रूपयौवनसंपन्नमतीव सुमनोहरम्।
आत्मनः परमं रूपं चकार मदनाकति।। १७८.६१ ।। <br>
दिव्यालंकारसंयुक्तं षोडशवत्सराकृति॥ १७८.६२॥
रूपयौवनसंपन्नमतीव सुमनोहरम्।
दिव्यवस्त्रधरं कान्तं दिव्यस्रग्गन्धभूषितम्।
दिव्यालंकारसंयुक्तं षोडशवत्सराकृति।। १७८.६२ ।। <br>
सर्वोपभोगसंपन्नं सहसा तपसो बलात्॥ १७८.६३॥
दिव्यवस्त्रधरं कान्तं दिव्यस्रग्गन्धभूषितम्।
दृष्ट्वा सा तस्य तद्वीर्यं परं विस्मयमागता।
सर्वोपभोगसंपन्नं सहसा तपसो बलात्।। १७८.६३ ।। <br>
अहोऽस्य तपसो वीर्यमित्युक्त्वा मुदिताभवत्॥ १७८.६४॥
दृष्ट्वा सा तस्य तद्वीर्यं परं विस्मयमागता।
स्नानं संध्यां जपं होमं स्वाध्यायं देवतार्चनम्।
अहोऽस्य तपसो वीर्यमित्युक्त्वा मुदिताऽभव्त।। १७८.६४ ।। <br>
व्रतोपवासनियमं ध्यानं च मुनिसत्तमाः॥ १७८.६५॥
स्नानं संध्यां जपं तद्वीर्यं परं विस्मयमागता।
त्यक्त्वा स रेमे मुदितस्तया सार्धमहर्निशम्।
अहोऽस्य तपसो वीर्यमित्युक्त्वा मुदिताऽभवत्।। १७८.६५ ।। <br>
मन्मथाविष्टहृदयो न बुबोध तपःक्षयम्॥ १७८.६६॥
त्यक्त्वा स रेमे मुदितस्तया सार्धमहर्निशम्।
संध्यारात्रिदिवापक्ष मासर्त्वयनहायनम्।
मन्मताविष्टहृदयो न बुबोध तपःक्षयम्।। १७८.६६ ।। <br>
न बुबोध गतं कालं विषयासक्तमानसः॥ १७८.६७॥
संध्यारात्रिदिवापक्षमासर्त्वयनहायनम्।
सा च तं कामजैर्भावैर्विदग्धा रहसि द्विजाः।
न बुबोध गतं कालं विषयासक्तमानसः।। १७८.६७ ।। <br>
वरयामास सुश्रोणिः प्रलापकुशला तदा॥ १७८.६८॥
सा च तं कामजैर्भावैर्विदग्धा रहसि द्विजाः।
एवं कण्डुस्तया सार्धं वर्षाणामधिकं शतम्।
वरयामास सुश्रोणिः प्रलापकुशला तदा।। १७८.६८ ।। <br>
अतिष्ठन्मन्दरद्रोण्यां ग्राम्यधर्मरतो मुनिः॥ १७८.६९॥
एवं कण्डुस्तया सार्धं वर्षाणामधिकं शतम्।
सा तं प्राह महाभागं गन्तुमिच्छाम्यहं दिवम्।
अतिष्ठन्मन्दरद्रोण्यां ग्राम्यधर्मरतो मुनिः।। १७८.६९ ।। <br>
प्रसादसुमुखो ब्रह्मन्ननुज्ञातुं त्वमर्हसि॥ १७८.७०॥
सा तं प्राह महाभागं गन्तुमिच्छाम्यहं दिवम्।
तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः।
प्रसादसुमुखो ब्रह्मन्ननुज्ञातुं त्वमर्हसि।। १७८.७० ।। <br>
दिनानि कतिचिद्भद्रे स्थीयतामित्यभाषत॥ १७८.७१॥
तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः।
एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः।
दिनानि कतिचिद्भद्रे स्थीयतामित्यभाषत।। १७८.७१ ।। <br>
बुभुजे विषयांस्तन्वी तेन सार्धं महात्मना॥ १७८.७२॥
एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः।
अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम्।
बुभुजे विषयांस्तन्वी तेन सार्धं महात्मना।। १७८.७२ ।। <br>
उक्तस्तयेति स पुनः स्थीयतामित्यभाषत॥ १७८.७३॥
अनुज्ञां देहि भगवन्व्रजामि त्रिदशालयम्।
पुनर्गते वर्षशते साधिके सा शुभानना।
उक्तस्तयेति स पुनः स्थीयतामित्यभाषत।। १७८.७३ ।। <br>
याम्यहं त्रिदिवं ब्रह्मन् प्रणयस्मितशोभनम्॥ १७८.७४॥
पुनर्गते वर्षशते साधिके सा शुभानना।
उक्तस्तयैवं स मुनिः पुनराहायतेक्षणाम्।
याम्यहं त्रिदिवं ब्रह्मन्प्रणयस्मितशोभनम्।। १७८.७४ ।। <br>
इहास्यतां मया सुभ्रु चिरं कालं गमिष्यसि॥ १७८.७५॥
उक्तस्तयैवं स मुनिः पुनराहाऽऽयतेक्षणाम्।
तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः।
इहाऽऽस्यातं मया सुभ्रु चिरं कालं गमिष्यसि।। १७८.७५ ।। <br>
शतद्वयं किंचिदूनं वर्षाणां समतिष्ठत॥ १७८.७६॥
तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः।
गमनाय महाभागो देवराजनिवेशनम्।
शतद्वयं किंचिदूनं वर्षाणां समतिष्ठत।। १७८.७६ ।। <br>
प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत॥ १७८.७७॥
गमनाय महाभागो देवराजनिवेशनम्।
तस्य शापभयाद्भीरुर्दाक्षिण्येन च दक्षिणा।
प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत।। १७८.७७ ।। <br>
प्रोक्ता प्रणयभङ्गार्ति वेदिनी न जहौ मुनिम्॥ १७८.७८॥
तस्य शापभयाद्भीरुर्दाक्षिण्येन च दक्षिणा।
तया च रमतस्तस्य परमर्षेरहर्निशम्।
प्रोक्ता प्रणयभङ्गार्तिवेदिनी न जहौ मुनिम्।। १७८.७८ ।। <br>
नवं नवमभूत्प्रेम मन्मथासक्तचेतसः॥ १७८.७९॥
तया च रमतस्तस्य परमर्षेरहर्निशम्।
एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः।
नवं नवमभूत्प्रेम मन्मथासक्तचेतसः।। १७८.७९ ।। <br>
निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा॥ १७८.८०॥
एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः।
इत्युक्तः स तया प्राह परिवृत्तमहः शुभे।
निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा।। १७८.८० ।। <br>
संध्योपास्तिं करिष्यामि क्रियालोपोऽन्यथा भवेत्॥ १७८.८१॥
इत्युक्तः स तया प्राह परिवृत्तमहः शुभे।
ततः प्रहस्य मुदिता सा तं प्राह महामुनिम्।
संध्योपास्ति करिष्यामि क्रियालोपोऽन्यथा भवेत्।। १७८.८१ ।। <br>
किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव।
ततः प्रहस्य मुदिता सा तं प्राह महामुनिम्।
गतमेतन्न कुरुते विस्मयं कस्य कथ्यते॥ १७८.८२॥
किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव।।
{मुनिरुवाच॒ }
गतमेतन्न कुरुते विस्मयं कस्य कथ्यते।। १७८.८२ ।। <br>
प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम्।
'''मुनिरुवाच
मया दृष्टासि सुश्रोणि प्रविष्टा च ममाश्रमम्॥ १७८.८३॥
प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम्।
इयं च वर्तते संध्या परिणाममहो गतम्।
मया दृष्टाऽसि सुश्रोणि प्रविष्ट च ममाऽऽश्रमम्।। १७८.८३ ।। <br>
अवहासः किमर्थोऽयं सद्भावः कथ्यतां मम॥ १७८.८४॥
इयं च वर्तते संध्या परिणाममहो गतम्।
{प्रम्लोचोवाच॒ }
अवहासः किमर्थोऽयं सद्भावं कथ्यतां मम।। १७८.८४ ।। <br>
प्रत्यूषस्यागता ब्रह्मन् सत्यमेतन्न मे मृषा।
'''प्रम्लोचोवाच
किंत्वद्य तस्य कालस्य गतान्यब्दशतानि ते॥ १७८.८५॥
प्रत्यूषस्यागता ब्रह्मन्सत्यमेतन्न मे मृषा।
ततः ससाध्वसो विप्रस्तां पप्रच्छायतेक्षणाम्।
किं त्वद्य तस्य कालस्य गतान्यब्दशतानि ते।। १७८.८५ ।। <br>
कथ्यतां भीरु कः कालस्त्वया मे रमतः सदा॥ १७८.८६॥
ततः ससाध्वसो विप्रस्तां पप्रच्छाऽऽयतेक्षणाम्।
{प्रम्लोचोवाच॒ }
कथ्यतां भीरु कः कालस्त्वया मे रमतः सदा।। १७८.८६ ।। <br>
सप्तोत्तराण्यतीतानि नववर्षशतानि च।
'''प्रम्लोचोवाच
मासाश्च षट्तथैवान्यत्समतीतं दिनत्रयम्॥ १७८.८७॥
सप्तोत्तराण्यतीतानि नववर्षशतानि च।
{ऋषिरुवाच॒ }
मासाश्च षट्‌तथैवान्यत्समतीतं दिनत्रयम्।। १७८.८७ ।। <br>
सत्यं भीरु वदस्येतत्परिहासोऽथवा शुभे।
'''ऋषिरुवाच
दिनमेकमहं मन्ये त्वया सार्धमिहोषितम्॥ १७८.८८॥
सत्यं भीरु वदस्येतत्परिहासोऽथवा शुभे।
{प्रम्लोचोवाच॒ }
दिनमेकमहं मन्ये त्वया सार्धमिहोषितम्।। १७८.८८ ।। <br>
वदिष्याम्यनृतं ब्रह्मन् कथमत्र तवान्तिके।
प्रम्लोचोवाच
विशेषादद्य भवता पृष्टा मार्गानुगामिना॥ १७८.८९॥
वदिष्याम्यनृतं ब्रह्मन्कथमत्र तवान्तिके।
{व्यास उवाच॒ }
विशेषादद्य भवता पृष्टा मार्गानुगामिना।। १७८.८९ ।। <br>
निशम्य तद्वचस्तस्याः स मुनिर्द्विजसत्तमाः।
'''व्यास उवाच
धिग्धिङ्मामित्यनाचारं विनिन्द्यात्मानमात्मना॥ १७८.९०॥
निशम्य तद्वचस्तस्याः स मुनिर्द्विजसत्तमाः।
{मुनिरुवाच॒ }
धिग्धिङ्मामित्यनाचारं विनिन्द्याऽऽत्मानमात्मना।। १७८.९० ।। <br>
तपांसि मम नष्टानि हतं ब्रह्मविदां धनम्।
हृतो विवेकः केनापि योषिन्मोहाय निर्मिता।।निर्मिता॥ १७८.९१ ।। <br>९१॥
ऊर्मिषट्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे।
गतिरेषा कृता येन धिक्तं काममहाग्रहम्।।काममहाग्रहम्॥ १७८.९२ ।। <br>९२॥
व्रतानि सर्ववेदाश्च कारणान्यखिलानि च।
नरकग्राममार्गेण कामेनाद्य हतानि मे।।मे॥ १७८.९३ ।। <br>९३॥
विनिन्द्येत्थं स धर्मज्ञः स्वरयमात्मानमात्मना। स्वयमात्मानमात्मना १७८.९४
तामप्सरसमासीनामिदं वचनमब्रवीत्।।वचनमब्रवीत् १७८.९४ ।। <br>
{ऋषिरुवाच॒ }
'''ऋषिरुवाच
गच्छ पापे यथाकामं यत्कार्यं तत्त्वातत्त्वया कृतम्। कृतम् १७८.९४
देवराजस्य यत्क्षोभं कुर्वन्त्या भावचेष्टितैः।।भावचेष्टितैः १७८.९५ ।। <br>९४
न त्वां करोम्यहं भस्म क्रोधतीव्रेण वह्निना।
सतां साप्तपदं मैत्र्यमुषितोऽहं त्वया सह।।सह॥ १७८.९६ ।। <br>९५॥
अथवा तव दोषः कः किंवाकिं वा कुर्यामहं तव।
ममैव दोषो नितरां येनाहमर्जितेन्द्रिययः।।येनाहमजितेन्द्रियः॥ १७८.९७ ।। <br>९६॥
यथा शक्रप्रियार्थिन्या कृतो मत्तपसो व्ययः।
त्वया दृष्टिमहामोह मनुनाहं जुगुप्सितः॥ १७८.९७॥
त्वया दृष्टिमहामोहमनुनाऽहं जुगुप्सितः।। १७८.९८ ।। <br>
'''{व्यास उवाच उवाच॒ }
यावदित्थं स विप्रर्षिस्तां व्रवीतिब्रवीति सुमध्यमाम्।
तावत्स्खलत्स्वेदजला सा बभूवातिवेपथुः॥ १७८.९८॥
तावत्स्खलत्‌वेदजला सा बभूवातिवेपथुः।। १७८.९९ ।। <br>
प्रवेपमानां स च तां स्विन्नगात्रलतां सतीम्।
गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः।।मुनिसत्तमः॥ १७८.१०० ।। <br>९९॥
सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात्।
आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः।।तरुपल्लवैः॥ १७८.१०१ ।। <br>१००॥
वृक्षाद्धृक्षंवृक्षाद्वृक्षं ययौ बाला उदग्रारुणपल्लवैः।
निर्ममार्ज च गात्राणि गलत्स्वेदजलानि वै।।वै॥ १७८.१०२ ।। <br>१०१॥
ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः।
निर्जगाम सरोमाञ्चस्वेदरूपीसरोमाञ्च तदङ्गतः।।स्वेदरूपी तदङ्गतः॥ १७८.१०३ ।। <br>१०२॥
तं वृक्षा जगृहुर्गर्भमेकं चक्रे च मारुतः।
सोमेनाऽऽप्यायितोसोमेनाप्यायितो गोभिः स तदा ववृधेववृद्धे शनैः।।शनैः॥ १७८.१०४ ।। <br>१०३॥
मारिषा नाम कन्याऽभूद्धृक्षाणांकन्याभूद्वृक्षाणां चारुलोचना।
प्राचेतसानां सा भार्या दक्षस्य जननी द्विजाः।।द्विजाः॥ १७८.१०५ ।। <br>१०४॥
स चापि भगवान्कण्डुःभगवान् कण्डुः क्षीणे तपसि सत्तमः।
पुरुषोत्तमाख्यं भो विप्रा विष्णोरायतनं ययौ।।ययौ॥ १७८.१०६ ।। <br>१०५॥
ददर्श परमं क्षेत्रं मुक्तिदं भुवभुवि दुर्लभम्।
दक्षिणस्योदधेस्तीरे सर्वकामफलप्रदम्।।सर्वकामफलप्रदम्॥ १७८.१०७ ।। <br>१०६॥
सुरम्यं वालुकाकीर्णं केतकीवनशोभितम्।
नानाद्रुमलताकीर्णं नानापक्षिरुतं शिवम्।।शिवम्॥ १७८.१०८ ।। <br>१०७॥
सर्वत्र सुखसंचारं सर्वर्तुकुसुमान्वितम्।
सर्वसौख्यप्रदं नृणांनॄणां धन्यं सर्वगुणाकरम्।।सर्वगुणाकरम्॥ १७८.१०९ ।। <br>१०८॥
भृगवाद्यैःभृग्वाद्यैः सेवितं पूर्वं मुनिसिद्धवरैस्तथा।
गन्धर्वैः किनरैर्यक्षैस्तथाऽन्यैर्मोक्षकाङ्क्षिभिः।।किंनरैर्यक्षैस्तथान्यैर्मोक्षकाङ्क्षिभिः॥ १७८.११० ।। <br>१०९॥
ददर्श च हरिं तत्र देवैः सर्वैरलंकृतम्।
ब्राह्मणाद्यैस्तथा वर्णैराश्रमस्थैर्निषेवितम्।।वर्णैराश्रमस्थैर्निषेवितम्॥ १७८.१११ ११०॥
दृष्ट्वैव स तदा क्षेत्रं देवं च पुरुषोत्तमम्।
कृतकृत्यमिवात्मानं मेने स मुनिसत्तमः॥ १७८.१११॥
कृतकृत्यमिवाऽऽत्मानं मेने स मुनिसत्तमः।। १७८.११२ ।। <br>
तत्रैकाग्रमना भूत्वा चकाराऽऽराधनंचकाराराधनं हरेः।
ब्रह्मपारमयं कुर्वञ्जपमेकाग्रमानसः।। कुर्वञ्जपमेकाग्रमानसः।
ऊर्ध्वबाहुर्महायोगी स्थित्वासौ मुनिसत्तमः॥ १७८.११२॥
ऊर्ध्वंबाहुर्महायोगी स्थित्वाऽसौ मुनिसत्तमः।। १७८.११३ ।। <br>
{मुनय ऊचुः॒ }
ब्रह्मपारं मुने श्रोतुमिच्छामः परमं शुभम्।
ब्रह्मपारं मुने श्रोतुमिच्छामः परमं शुभम्।
जपता कण्डुना देवो येनाऽराध्यत केशवः।। १७८.११४ ।। <br>
जपता कण्डुना देवो येनाराध्यत केशवः॥ १७८.११३॥
'''व्यास उवाच
{व्यास उवाच॒ }
पारं परं विष्णुरपारपारः, परः परेभ्यः परमात्मरूपः।
पारं परं विष्णुरपारपारः १७८.११४
स ब्रह्मपारः परपारभूतः, परः पराणामपि पारपारः।। १७८.११५ ।। <br>
परः परेभ्यः परमात्मरूपः १७८.११४
स कारणं पारणसंश्रितोऽपि, तस्यापि हेतुः परहेतुहेतुः।
स ब्रह्मपारः परपारभूतः १७८.११४
कार्योऽपि चैष सह कर्मकर्तृ...रूपैरनेकैरवतीह सर्वम्।। १७८.११६ ।। <br>
परः पराणामपि पारपारः १७८.११४
ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो, ब्रह्म प्रजानां पतिरच्युतोऽसौ।
स कारणं कारणसंश्रितोऽपि १७८.११५
ब्रह्माव्ययं नित्यमजं स विष्णुरपक्षयाद्यैरखिलैरसङ्गः।। १७८.११७ ।। <br>
तस्यापि हेतुः परहेतुहेतुः १७८.११५
ब्रह्माक्षरमजं नित्यं यथाऽसौ पुरुषोत्तमः।
कार्योऽपि चैष सह कर्मकर्तृ १७८.११५
तथा रागादयो दोषाः प्रयान्तु प्रशमं मम।। १७८.११८ ।। <br>
रूपैरनेकैरवतीह सर्वम् १७८.११५
'''व्यास उवाच
ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो १७८.११६
श्रुत्वा तस्य मुनेर्जप्यं ब्रह्मपारं द्विजोत्तमाः।
ब्रह्म प्रजानां पतिरच्युतोऽसौ १७८.११६
भक्तिं च परमां ज्ञात्वा सुदृढां पुरुषोत्तमः।। १७८.११९ ।। <br>
ब्रह्माव्ययं नित्यमजं स विष्णुर् १७८.११६
प्रीत्या स परया देवस्तदाऽसौ भक्तवत्सलः।
अपक्षयाद्यैरखिलैरसङ्गः १७८.११६
गत्वा तस्य समीपं तु प्रोवाच मधुसूदनः।। १७८.१२० ।। <br>
ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः।
मेघगम्भीरया वाचा दिशः संनादयन्निव।
तथा रागादयो दोषाः प्रयान्तु प्रशमं मम॥ १७८.११७॥
आरुह्य गरुडं विप्रा विनताकुलनन्दनम्।। १७८.१२१ ।। <br>
{व्यास उवाच॒ }
'''श्रीभगवानुवाच
श्रुत्वा तस्य मुनेर्जाप्यं ब्रह्मपारं द्विजोत्तमाः।
मुने ब्रूहि परं कार्यं यत्ते मनसि वर्तते।
भक्तिं च परमां ज्ञात्वा सुदृढां पुरुषोत्तमः॥ १७८.११८॥
वरदोऽहमनुप्राप्तो वरं वरय सुव्रत।। १७८.१२२ ।। <br>
प्रीत्या स परया देवस्तदासौ भक्तवत्सलः।
श्रुत्वैवं वचनं तस्य देवदेवस्य चक्रिणः।
गत्वा तस्य समीपं तु प्रोवाच मधुसूदनः॥ १७८.११९॥
चक्षुरुन्मील्य सहसा ददर्श पुरतो हरिम्।। १७८.१२३ ।। <br>
मेघगम्भीरया वाचा दिशः संनादयन्निव।
अतसीपुष्पसंकाशं पद्‌मपत्रायतेक्षणम्।
आरुह्य गरुडं विप्रा विनताकुलनन्दनम्॥ १७८.१२०॥
शङ्खचक्रगदापाणिं मुकुटाङ्गदधारिणम्।। १७८.१२४ ।। <br>
{श्रीभगवानुवाच॒ }
चतुर्बाहुमुदाराङ्गं पीतवस्त्रधरं शुभम्।
मुने ब्रूहि परं कार्यं यत्ते मनसि वर्तते।
श्रीवत्सलक्ष्मसंयुक्तं वनमालाविभूषितम्।। १७८.१२५ ।। <br>
वरदोऽहमनुप्राप्तो वरं वरय सुव्रत॥ १७८.१२१॥
सर्वलक्षणसंयुक्तं सर्वरत्नविभूषितम्।
श्रुत्वैवं वचनं तस्य देवदेवस्य चक्रिणः।
दिव्यचन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम्।। १७८.१२६ ।। <br>
चक्षुरुन्मील्य सहसा ददर्श पुरतो हरिम्॥ १७८.१२२॥
ततः स विस्मयाविष्टो रोमाञ्चिततूरुहः।
अतसीपुष्पसंकाशं पद्मपत्त्रायतेक्षणम्।
दण्डवत्प्रणिपत्योर्व्यां प्रणाममकरोत्तदा।। १७८.१२७ ।। <br>
शङ्खचक्रगदापाणिं मुकुटाङ्गदधारिणम्॥ १७८.१२३॥
अद्य मे सफलं जन्म अद्य मे सफलं तपः।
चतुर्बाहुमुदाराङ्गं पीतवस्त्रधरं शुभम्।
इत्युक्त्वा मुनिशार्दूलास्तं स्तोतुमुपचक्रमे।। १७८.१२८ ।। <br>
श्रीवत्सलक्ष्मसंयुक्तं वनमालाविभूषितम्॥ १७८.१२४॥
'''कण्डुरुवाच
सर्वलक्षणसंयुक्तं सर्वरत्नविभूषितम्।
नारायण हरे कृष्म श्रीवत्साङ्क जगत्पते।
दिव्यचन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम्॥ १७८.१२५॥
जगद्‌बीज जगद्धाम जगत्साक्षिन्नमोऽस्तु ते।। १७८.१२९ ।। <br>
ततः स विस्मयाविष्टो रोमाञ्चिततनूरुहः।
अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम।
दण्डवत्प्रणिपत्योर्व्यां प्रणाममकरोत्तदा॥ १७८.१२६॥
पुण्डरीकाक्ष गोविन्द लोकनाथ नमोऽस्तु ते।। १७८.१३० ।। <br>
अद्य मे सफलं जन्म अद्य मे सफलं तपः।
हिरण्यगर्भ श्रीनाथ पद्मनाथ सनातन।
इत्युक्त्वा मुनिशार्दूलास्तं स्तोतुमुपचक्रमे॥ १७८.१२७॥
भूगर्भ घ्रुव ईशान हृषीकेश नमोऽस्तु ते।। १७८.१३१ ।। <br>
{कण्डुरुवाच॒ }
अनाद्यन्तामृताजेय जय त्वं जयतां वर।
नारायण हरे कृष्ण श्रीवत्साङ्क जगत्पते।
अजिताखण्ड श्रीकृष्ण श्रीनिवास नमोऽस्तु ते।। १७८.१३२ ।। <br>
जगद्बीज जगद्धाम जगत्साक्षिन्नमोऽस्तु ते॥ १७८.१२८॥
पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित।
अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम।
दुःखार्तिनाशन हरे जलशायिन्नमोऽस्तु ते।। १७८.१३३ ।। <br>
पुण्डरीकाक्ष गोविन्द लोकनाथ नमोऽस्तु ते॥ १७८.१२९॥
भूतपाव्यक्त भूतेश भूततत्त्वैरनाकुल।
हिरण्यगर्भ श्रीनाथ पद्मनाथ सनातन।
भूताधिवास भूतात्मन्भूतगर्भ नमोऽस्तु ते।। १७८.१३४ ।। <br>
भूगर्भ ध्रुव ईशान हृषीकेश नमोऽस्तु ते॥ १७८.१३०॥
यज्ञ यज्वन्यज्ञधर यज्ञधाताऽभयप्रद।
अनाद्यन्तामृताजेय जय त्वं जयतां वर।
यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमोऽस्तु ते।। १७८.१३५ ।। <br>
अजिताखण्ड श्रीकृष्ण श्रीनिवास नमोऽस्तु ते॥ १७८.१३१॥
क्षेत्रज्ञ क्षेत्रभृत्क्षेत्री क्षेत्रहा क्षेत्रकृद्वशी।
पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित।
क्षेत्रात्मन्क्षेत्ररहित क्षेत्रस्रष्ट्रे नमोऽस्तु ते।। १७८.१३६ ।।
दुःखार्तिनाशन हरे जलशायिन्नमोऽस्तु ते॥ १७८.१३२॥
गुणालय गुणावास गुणाश्रय गुणावह।
भूतपाव्यक्त भूतेश भूततत्त्वैरनाकुल।
गुणभोक्तृ गुणाराम गुमत्यागिन्नमोऽस्तु ते।। १७८.१३७ ।। <br>
भूताधिवास भूतात्मन् भूतगर्भ नमोऽस्तु ते॥ १७८.१३३॥
त्वं विष्णुस्त्वं हरिश्चक्री त्वं जिष्णुस्त्वं जनार्दनः।
यज्ञयज्वन् यज्ञधर यज्ञधाताभयप्रद।
त्वं बूतस्त्वं वषट्कारस्त्वं भव्यस्त्वं भवत्प्रभुः।। १७८.१३८ ।। <br>
यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमोऽस्तु ते॥ १७८.१३४॥
त्वं भूतकृत्तवमव्यक्तस्त्वं भवो भूतभृद्भवान्।
क्षेत्रज्ञः क्षेत्रभृत्क्षेत्री क्षेत्रहा क्षेत्रकृद्वशी।
त्वं बूतभावनो देवस्त्वामाहुरजमीश्वरम्।। १७८.१३९ ।। <br>
क्षेत्रात्मन् क्षेत्ररहित क्षेत्रस्रष्ट्रे नमोऽस्तु ते॥ १७८.१३५॥
त्वमनन्तः कृतज्ञस्त्वं प्रकृतिस्त्वं वृषाकपिः।
गुणालय गुणावास गुणाश्रय गुणावह।
त्वं रुद्रस्त्वं दुराधर्षस्त्वममोघस्त्वमीश्वरः।। १७८.१४० ।। <br>
गुणभोक्तृ गुणाराम गुणत्यागिन्नमोऽस्तु ते॥ १७८.१३६॥
त्वं विश्वकर्मा जिष्णुस्त्वं त्वं शंभुस्त्वं वृषाकृतिः।
त्वं विष्णुस्त्वं हरिश्चक्री त्वं जिष्णुस्त्वं जनार्दनः।
त्वं शंकरस्त्वमुशना त्वं सत्यं त्वं तपो जनः।। १७८.१४१ ।। <br>
त्वं भूतस्त्वं वषट्कारस्त्वं भव्यस्त्वं भवत्प्रभुः॥ १७८.१३७॥
त्वमादित्यस्त्वमोंक्रस्त्वं प्राणस्त्वं तमिस्रहा।
त्वं भूतकृत्त्वमव्यक्तस्त्वं भवो भूतभृद्भवान्।
त्वं पर्जन्यस्त्वं प्रथितस्त्वं त्वं ज्येष्ठस्त्वं परायणः।। १७८.१४२ ।। <br>
त्वं भूतभावनो देवस्त्वामाहुरजमीश्वरम्॥ १७८.१३८॥
त्वमादित्यस्त्वमोंकारस्त्वं प्राणस्त्वं तमिस्रहा।
त्वमनन्तः कृतज्ञस्त्वं प्रकृतिस्त्वं वृषाकपिः।
त्वं पर्जन्यस्त्वं प्रथितस्त्वं वेधास्त्वं सुरेश्वरः।। १७८.१४३ ।। <br>
त्वं रुद्रस्त्वं दुराधर्षस्त्वममोघस्त्वमीश्वरः॥ १७८.१३९॥
त्वमृग्यजुः सामचैव त्वमात्मा संमतो भवान्।
त्वं विश्वकर्मा जिष्णुस्त्वं त्वं शंभुस्त्वं वृषाकृतिः।
त्वमग्निस्त्वं च पवनस्त्वमापो वसुधा भवान्।। १७८.१४४ ।। <br>
त्वं स्रष्टाशंकरस्त्वमुशना त्वं तथा भोक्ता होतासत्यं त्वं तपो हविःजनः॥ क्रतुः। १७८.१४०॥
त्वं विश्वजेता त्वं शर्म त्वं शरण्यस्त्वमक्षरम्।
त्वं प्रभुस्त्वं विभुः श्रेष्ठस्त्वं लोकपतिरच्युतः।। १७८.१४५ ।। <br>
त्वं शंभुस्त्वं स्वयंभूश्च त्वं ज्येष्ठस्त्वं परायणः॥ १७८.१४१॥
त्वं सर्वदर्शनः श्रीमांस्त्वं सर्वदमनोऽरिहा।
त्वमादित्यस्त्वमोंकारस्त्वं प्राणस्त्वं तमिस्रहा।
त्वमहास्त्वं तथारात्रिस्त्वामाहुर्वत्सरं बुधाः।। १७८.१४६ ।। <br>
त्वं पर्जन्यस्त्वं प्रथितस्त्वं वेधास्त्वं सुरेश्वरः॥ १७८.१४२॥
त्वं कालस्त्वं कला काष्ठा त्वं मुहूर्तः क्षणालवाः।
त्वमृग्यजुः साम चैव त्वमात्मा संमतो भवान्।
त्वं बालस्त्वं तथा वृद्धस्त्वं पुमान्स्त्री नपुंसकः।। १७८.१४७ ।। <br>
त्वमग्निस्त्वं च पवनस्त्वमापो वसुधा भवान्॥ १७८.१४३॥
त्वं विश्वयोनिस्त्वं चक्षुस्त्वं वेदाङ्गं त्वमव्ययः।
त्वं स्रष्टा त्वं तथा भोक्ता होता त्वं च हविः क्रतुः।
त्वं वेदवेदस्त्वं धाता विधाता त्वं समाहितः।। १७८.१४८ ।। <br>
त्वं प्रभुस्त्वं विभुः श्रेष्ठस्त्वं लोकपतिरच्युतः॥ १७८.१४४॥
त्वं जलनिधिरामूलं त्वं धाता त्वं पुनर्वसुः।
त्वं सर्वदर्शनः श्रीमांस्त्वं सर्वदमनोऽरिहा।
त्वं वैद्यस्त्वं धृतात्मा च त्वमतीन्द्रियगोचरः।। १७८.१४९ ।। <br>
त्वमहस्त्वं तथा रात्रिस्त्वामाहुर्वत्सरं बुधाः॥ १७८.१४५॥
त्वमग्रणीर्ग्रामणीस्त्वं त्वं सुपर्णस्त्वमादिमान्।
त्वं कालस्त्वं कला काष्ठा त्वं मुहूर्तः क्षणा लवाः।
त्वं संग्रहस्त्वं सुमहत्त्वं धृतात्मा त्वमच्युतः।। १७८.१५० ।। <br>
त्वं बालस्त्वं तथा वृद्धस्त्वं पुमान् स्त्री नपुंसकः॥ १७८.१४६॥
त्वं यमस्त्वं च नियमस्त्व प्रांशुस्त्वं चतुर्भुजः।
त्वं विश्वयोनिस्त्वं चक्षुस्त्वं स्थाणुस्त्वं शुचिश्रवाः।
त्वमेवान्नान्तरात्मा त्वं परमात्मा त्वमुच्यते।। १७८.१५१ ।। <br>
त्वं शाश्वतस्त्वमजितस्त्वमुपेन्द्रस्त्वमुत्तमः॥ १७८.१४७॥
त्वं गुरुस्त्वं गुरुतम्स्त्वं वामस्त्वं प्रदक्षिणः।
त्वं सर्वविश्वसुखदस्त्वं वेदाङ्गं त्वमव्ययः।
त्वं पिप्पलस्त्वमगमस्त्वं व्यक्तस्त्वं प्रजापतिः।। १७८.१५२ ।। <br>
त्वं वेदवेदस्त्वं धाता विधाता त्वं समाहितः॥ १७८.१४८॥
हिरण्यनाभस्त्वं देवस्त्वं शशी त्वं प्रजापतिः।
त्वं जलनिधिरामूलं त्वं धाता त्वं पुनर्वसुः।
अनिर्देश्यवपुस्त्वं वै त्वं यमस्त्वं सुरारिहा।। १७८.१५३ ।। <br>
त्वं वैद्यस्त्वं धृतात्मा च त्वमतीन्द्रियगोचरः॥ १७८.१४९॥
त्वं च संकर्षणो देवस्त्वं शशी त्वं प्रजापतिः।
त्वमग्रणीर्ग्रामणीस्त्वं त्वं सुपर्णस्त्वमादिमान्।
त्वं वासुदेवोऽमेयात्मा त्वमेव गुणवर्जितः।। १७८.१५४ ।। <br>
त्वं संग्रहस्त्वं सुमहत्त्वं धृतात्मा त्वमच्युतः॥ १७८.१५०॥
त्वं ज्येष्ठस्त्वं वरिष्ठस्त्वं त्वं सहिष्णुश्च माधवः।
त्वं यमस्त्वं च नियमस्त्वं प्रांशुस्त्वं चतुर्भुजः।
सहस्रशीर्षा त्वं देवस्त्वमव्यक्तः सहस्रदृक्।। १७८.१५५ ।। <br>
त्वमेवान्नान्तरात्मा त्वं परमात्मा त्वमुच्यते॥ १७८.१५१॥
सहस्रपादस्त्वं देवस्त्वं विराट्त्वं सुरप्रभुः।
त्वं गुरुस्त्वं गुरुतमस्त्वं वामस्त्वं प्रदक्षिणः।
त्वमेव तिष्ठसे भूयो देवदेव दशाङ्गुलः।। १७८.१५६ ।। <br>
त्वं पिप्पलस्त्वमगमस्त्वं व्यक्तस्त्वं प्रजापतिः॥ १७८.१५२॥
यद्भूतं तत्त्वमेवोक्तः पुरुषः शक्त उत्तमः।
हिरण्यनाभस्त्वं देवस्त्वं शशी त्वं प्रजापतिः।
यद्‌भाव्यं तत्तवमीशानस्त्वमृतस्त्वं तथाऽमृतः।। १७८.१५७ ।। <br>
अनिर्देश्यवपुस्त्वं वै त्वं यमस्त्वं सुरारिहा॥ १७८.१५३॥
त्वत्तो रोहत्ययं लोको महीयांस्त्वमनुत्तमः।
त्वं च संकर्षणो देवस्त्वं कर्ता त्वं सनातनः।
त्वं ज्यायान्पुरुषस्त्वं च त्वं देव दशधा स्थितः।। १७८.१५८ ।। <br>
त्वं वासुदेवोऽमेयात्मा त्वमेव गुणवर्जितः॥ १७८.१५४॥
विश्वभूतश्चतुर्भागो नवभागोऽमृतो दिवि।
त्वं ज्येष्ठस्त्वं वरिष्ठस्त्वं त्वं सहिष्णुश्च माधवः।
नवभागोऽन्तरिक्षस्थः पौरुषेयः सनातनः।। १७८.१५९ ।। <br>
सहस्रशीर्षा त्वं देवस्त्वमव्यक्तः सहस्रदृक्॥ १७८.१५५॥
भागद्वयं य भूसंस्थं चतुर्भागोऽप्यभूदिह।
सहस्रपादस्त्वं देवस्त्वं विराट्त्वं सुरप्रभुः।
त्वत्तो यज्ञाः संभवन्ति जगतो वृष्टिकारणम्।। १७८.१६० ।। <br>
त्वमेव तिष्ठसे भूयो देवदेव दशाङ्गुलः॥ १७८.१५६॥
त्वत्तो विराट्समुत्पन्नो जगतो हृदि यः पुमान्।
यद्भूतं तत्त्वमेवोक्तः पुरुषः शक्र उत्तमः।
सोऽतिरिच्यत भूतेभ्यस्तेजसा यशसा श्रिया।। १७८.१६१ ।। <br>
यद्भाव्यं तत्त्वमीशानस्त्वमृतस्त्वं तथामृतः॥ १७८.१५७॥
त्वत्तः सुराणामाहारः पृषदाज्यमजायत।
त्वत्तो रोहत्ययं लोको महीयांस्त्वमनुत्तमः।
ग्राम्यारण्याश्चौषधयस्त्वत्तः पशुमृगादयः।। १७८.१६२ ।। <br>
त्वं ज्यायान् पुरुषस्त्वं च त्वं देव दशधा स्थितः॥ १७८.१५८॥
ध्येयध्यानपरस्त्वं च कृतवानसि चौषधीः।
विश्वभूतश्चतुर्भागो नवभागोऽमृतो दिवि।
त्वं देवदेव सप्तास्य कालाख्यो दीप्तविग्रहः।। १७८.१६३।।
नवभागोऽन्तरिक्षस्थः पौरुषेयः सनातनः॥ १७८.१५९॥
जङ्गमाजङ्गमं सर्वं जगदेतच्चराचरम्।
भागद्वयं च भूसंस्थं चतुर्भागोऽप्यभूदिह।
त्वत्तः सर्वमिदं जातं त्वयि सर्वं प्रतिष्ठितम्।। १७८.१६४ ।। <br>
त्वत्तो यज्ञाः संभवन्ति जगतो वृष्टिकारणम्॥ १७८.१६०॥
अनिरुद्धस्त्वं माधवस्त्वं प्रद्युम्नः सुरारिहा।
त्वत्तो विराट्समुत्पन्नो जगतो हृदि यः पुमान्।
देव सर्वसुरश्रेष्ठ सर्वलोकपरायण।। १७८.१६५ ।। <br>
सोऽतिरिच्यत भूतेभ्यस्तेजसा यशसा श्रिया॥ १७८.१६१॥
त्राहि मामरविन्दाक्ष नारायण नमोऽस्तु ते।
त्वत्तः सुराणामाहारः पृषदाज्यमजायत।
नमस्ते भगवन्विष्णो नमस्ते पुरुषोत्तम।। १७८.१६६ ।। <br>
ग्राम्यारण्याश्चौषधयस्त्वत्तः पशुमृगादयः॥ १७८.१६२॥
नमस्ते सर्वलोकेश नमस्ते कमलालाय।
ध्येयध्यानपरस्त्वं च कृतवानसि चौषधीः।
गुणालय नमस्तेऽस्तु नमस्तेऽस्तु गुणाकर।। १७८.१६७ ।। <br>
त्वं देवदेव सप्तास्य कालाख्यो दीप्तविग्रहः॥ १७८.१६३॥
वासुदेव नमस्तेऽस्तु नमस्तेऽस्तु सुरोत्तम।
जङ्गमाजङ्गमं सर्वं जगदेतच्चराचरम्।
जनार्दन नमस्तेऽस्तु नमस्तेऽस्तु सनातन।। १७८.१६८ ।। <br>
त्वत्तः सर्वमिदं जातं त्वयि सर्वं प्रतिष्ठितम्॥ १७८.१६४॥
नमस्ते योगिनां गम्य योगावास नमोऽस्तु ते।
अनिरुद्धस्त्वं माधवस्त्वं प्रद्युम्नः सुरारिहा।
गोपते श्रीपते विष्णो नमस्तेऽस्तु मरुत्पते।। १७८.१६९ ।। <br>
देव सर्वसुरश्रेष्ठ सर्वलोकपरायण॥ १७८.१६५॥
जगत्पते जगत्सूते नमस्ते ज्ञानिनां पते।
त्राहि मामरविन्दाक्ष नारायण नमोऽस्तु ते।
दिवस्पते नमस्तेऽस्तु नमस्तेऽस्तु महीपते।। १७८.१७० ।। <br>
नमस्ते मधुहन्त्रेभगवन् विष्णो नमस्ते पुष्करेक्षण। पुरुषोत्तम॥ १७८.१६६॥
नमस्ते सर्वलोकेश नमस्ते कमलालय।
कैटबघ्न नमस्तेऽस्तु सुब्रह्मण्य नमोऽस्तु ते।। १७८.१७१ ।। <br>
गुणालय नमस्तेऽस्तु नमस्तेऽस्तु गुणाकर॥ १७८.१६७॥
नमोऽस्तु ते महामीन श्रुतिपृष्ठधराच्युत।
वासुदेव नमस्तेऽस्तु नमस्तेऽस्तु सुरोत्तम।
समुद्रसलिलक्षोभ पद्मजाह्लादकारिणे।। १७८.१७२ ।। <br>
जनार्दन नमस्तेऽस्तु नमस्तेऽस्तु सनातन॥ १७८.१६८॥
अश्वशीर्षं महाघोण महापुरुषविग्रह।
नमस्ते योगिनां गम्य योगावास नमोऽस्तु ते।
मधुकैटभहन्त्रे च नमस्ते तुरगानन।। १७८.१७३ ।। <br>
गोपते श्रीपते विष्णो नमस्तेऽस्तु मरुत्पते॥ १७८.१६९॥
महाकमठभोगाय पृथिव्युद्धरणाय च।
जगत्पते जगत्सूते नमस्ते ज्ञानिनां पते।
विधृताद्रिस्वरूपाय महाकूर्माय ते नमः।। १७८.१७४ ।। <br>
दिवस्पते नमस्तेऽस्तु नमस्तेऽस्तु महीपते॥ १७८.१७०॥
नमो महावराहाय पृथिव्युद्धारकारिणे।
नमस्ते मधुहन्त्रे च नमस्ते पुष्करेक्षण।
नमश्चाऽऽदिवराहाय विश्वरूपाय वेधसे।। १७८.१७५ ।। <br>
कैटभघ्न नमस्तेऽस्तु सुब्रह्मण्य नमोऽस्तु ते॥ १७८.१७१॥
नमोऽनन्ताय सूक्ष्माय मुख्याय च वराय च।
नमोऽस्तु ते महामीन श्रुतिपृष्ठधराच्युत।
परमाणुस्वरूपाय योगिगम्याय ते नमः।। १७८.१७६ ।। <br>
समुद्रसलिलक्षोभ पद्मजाह्लादकारिणे॥ १७८.१७२॥
तस्मै नमः कारणकारणाय, योगीन्द्रवृत्तनिलयाय सुदुर्विदाय।
अश्वशीर्ष महाघोण महापुरुषविग्रह।
क्षीरार्णवाश्रितमहाहिसुतल्पगाय, तुभ्यं नमः कनकरत्नसुकुण्डलाय।। १७८.१७७ ।। <br>
मधुकैटभहन्त्रे च नमस्ते तुरगानन॥ १७८.१७३॥
'''व्यास उवाच
महाकमठभोगाय पृथिव्युद्धरणाय च।
इत्थं स्तुतस्तदा तेन प्रीतः प्रोवाच माधवः।
विधृताद्रिस्वरूपाय महाकूर्माय ते नमः॥ १७८.१७४॥
क्षिप्रं ब्रूहि मुनिश्रेष्ठ मत्तो यदभिवाञ्छसि।। १७८.१७८ ।। <br>
नमो महावराहाय पृथिव्युद्धारकारिणे।
'''कण्डुरुवाच
नमश्चादिवराहाय विश्वरूपाय वेधसे॥ १७८.१७५॥
संसारेऽस्मिञ्जगन्नाथ दुस्तरे लोमहर्षणे।
नमोऽनन्ताय सूक्ष्माय मुख्याय च वराय च।
अनित्ये दुःखबहुले कदलीदलसंनिभे।। १७८.१७९ ।। <br>
परमाणुस्वरूपाय योगिगम्याय ते नमः॥ १७८.१७६॥
निराश्रये निरालम्बे जलबुद्‌बुदचञ्चले।
तस्मै नमः कारणकारणाय १७८.१७७
सर्वोपद्रवसंयुक्ते दुस्तरे चातिभैरवे।। १७८.१८० ।। <br>
योगीन्द्रवृत्तनिलयाय सुदुर्विदाय १७८.१७७
भ्रमामि सुचिरं कालं मायया मोहितस्तव।
क्षीरार्णवाश्रितमहाहिसुतल्पगाय १७८.१७७
न चान्तमभिगच्छामि विषयासक्तमानसः।। १७८.१८१ ।। <br>
तुभ्यं नमः कनकरत्नसुकुण्डलाय १७८.१७७
त्वामहं चाद्य देवेश संसारभयपीडितः।
{व्यास उवाच॒ }
गतोऽस्मि शरणं कृष्णमामुद्धर भवार्णवात्।। १७८.१८२ ।। <br>
इत्थं स्तुतस्तदा तेन प्रीतः प्रोवाच माधवः।
गन्तुमिच्छामि परमं पदं यत्ते सनातनम्।
क्षिप्रं ब्रूहि मुनिश्रेष्ठ मत्तो यदभिवाञ्छसि॥ १७८.१७८॥
प्रसादात्तव देवेश पुनरावृत्तिदुर्लभम्।। १७८.१८३ ।। <br>
{कण्डुरुवाच॒ }
'''श्रीभगवानुवाच
संसारेऽस्मिञ्जगन्नाथ दुस्तरे लोमहर्षणे।
भक्तोऽसि मे मुनिश्रेष्ठ मामाराधय नित्यशः।
अनित्ये दुःखबहुले कदलीदलसंनिभे॥ १७८.१७९॥
मत्प्रसादाद्‌ध्रुवं मोक्षं प्राप्स्यसि त्वं समीहितम्।। १७८.१८४ ।। <br>
निराश्रये निरालम्बे जलबुद्बुदचञ्चले।
मद्‌भक्ताः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातिजाः।
सर्वोपद्रवसंयुक्ते दुस्तरे चातिभैरवे॥ १७८.१८०॥
प्राप्तनुवन्ति परां सिद्धिं किं पुनस्त्वं द्विजोत्तम।। १७८.१८५ ।। <br>
भ्रमामि सुचिरं कालं मायया मोहितस्तव।
श्वपाकोऽपि च मद्‌भक्तः सम्यक्श्रद्धासमन्वितः।
न चान्तमभिगच्छामि विषयासक्तमानसः॥ १७८.१८१॥
प्राप्नोत्यभिमतां सिद्धिमन्येषां तत्र का कथा।। १७८.१८६ ।। <br>
त्वामहं चाद्य देवेश संसारभयपीडितः।
'''व्यास उवाच
गतोऽस्मि शरणं कृष्ण मामुद्धर भवार्णवात्॥ १७८.१८२॥
एवमुक्त्वा तु तं विप्राः स देवो भक्तवत्सलः।
गन्तुमिच्छामि परमं पदं यत्ते सनातनम्।
दुर्विज्ञेयगतिर्विष्णुस्तत्रैवान्तरधीयत।। १७८.१८७ ।। <br>
प्रसादात्तव देवेश पुनरावृत्तिदुर्लभम्॥ १७८.१८३॥
गते तस्मिन्मुनिश्रेष्ठाः कण्डुः संहृष्टमानसः।
{श्रीभगवानुवाच॒ }
सर्वान्कामान्परित्यज्य स्वस्थचित्तोऽभवत्पुनः।। १७८.१८८ ।। <br>
भक्तोऽसि मे मुनिश्रेष्ठ मामाराधय नित्यशः।
सर्वेन्द्रियाणि संयम्य निर्ममो निरहंकृतिः।
मत्प्रसादाद्ध्रुवं मोक्षं प्राप्यसि त्वं समीहितम्॥ १७८.१८४॥
एकाग्रमानसः सम्यग्ध्यात्वा तं पुरुषोत्तमम्।। १७८.१८९ ।। <br>
मद्भक्ताः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातिजाः।
निर्लेपं निर्गुणं शान्तं सत्तामात्रव्यवस्थितम्।
प्राप्नुवन्ति परां सिद्धिं किं पुनस्त्वं द्विजोत्तम॥ १७८.१८५॥
अवाप परमं मोक्षं सुराणामपि दुर्लभम्।। १७८.१९० ।। <br>
श्वपाकोऽपि च मद्भक्तः सम्यक्श्रद्धासमन्वितः।
यः पठेच्छृणुयाद्वाऽपि कथां कण्डोर्महात्मनः।
प्राप्नोत्यभिमतां सिद्धिमन्येषां तत्र का कथा॥ १७८.१८६॥
विमुक्तः सर्वपापेभ्यः स्वर्गलोकं स गच्छति।। १७८.१९१ ।। <br>
{व्यास उवाच॒ }
एवं मया मुनिश्रेष्ठाः कर्मभूमिरुदाहृता।
एवमुक्त्वा तु तं विप्राः स देवो भक्तवत्सलः।
मोक्षक्षेत्रं च परमं देवं च पुरुषोत्तमम्।। १७८.१९२ ।। <br>
दुर्विज्ञेयगतिर्विष्णुस्तत्रैवान्तरधीयत॥ १७८.१८७॥
ये पश्यनति विभुं स्तुवन्ति वरदं ध्यायन्ति मुक्तिप्रदं।
गते तस्मिन्मुनिश्रेष्ठाः कण्डुः संहृष्टमानसः।
भक्त्वा श्रीपुरुषोत्तमाख्याजरं संसारदुःखापहम्।। १७८.१९३ ।। <br>
सर्वान् कामान् परित्यज्य स्वस्थचित्तो भवत्पुनः॥ १७८.१८८॥
ते भुक्त्वा मननुजेन्द्रभोगममलाः स्वर्गे च दिव्यं सुखं।
सर्वेन्द्रियाणि संयम्य निर्ममो निरहंकृतिः।
पश्चाद्यान्ति समस्तदोषरहिताः स्थानं हरेरव्ययम्।। १७८.१९४ ।। <br>
एकाग्रमानसः सम्यग्ध्यात्वा तं पुरुषोत्तमम्॥ १७८.१८९॥
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभूऋषिसंवादे कण्डोरुपाख्याननिरूपणं नामाष्टसप्तत्यधिकशततमोऽध्यायः।। १७८ ।। <br>
निर्लेपं निर्गुणं शान्तं सत्तामात्रव्यवस्थितम्।
</poem>
अवाप परमं मोक्षं सुराणामपि दुर्लभम्॥ १७८.१९०॥
यः पठेच्छृणुयाद्वापि कथां कण्डोर्महात्मनः।
विमुक्तः सर्वपापेभ्यः स्वर्गलोकं स गच्छति॥ १७८.१९१॥
एवं मया मुनिश्रेष्ठाः कर्मभूमिरुदाहृता।
मोक्षक्षेत्रं च परमं देवं च पुरुषोत्तमम्॥ १७८.१९२॥
ये पश्यन्ति विभुं स्तुवन्ति वरदं ध्यायन्ति मुक्तिप्रदं।
भक्त्या श्रीपुरुषोत्तमाख्यमजरं संसारदुःखापहम्॥ १७८.१९३॥
ते भुक्त्वा मनुजेन्द्रभोगममलाः स्वर्गे च दिव्यं सुखं।
पश्चाद्यान्ति समस्तदोषरहिताः स्थानं हरेरव्ययम्॥ १७८.१९४॥
 
 
</span></poem>
 
 
[[वर्गः:ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१७८" इत्यस्माद् प्रतिप्राप्तम्