"रामायणम्/अरण्यकाण्डम्/सर्गः १४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Aranyakand}}
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्दशः सर्गः ॥३-१४॥'''<BR><BR>
 
<div class="verse">
<pre>
अथ पंचवटीम् गच्चन्न् अन्तरा रघुनन्दनः ।<BR>
आससाद महाकायम् गृध्रम् भीम पराक्रमम् ॥३-१४-१॥<BR><BR>
 
तम् दृष्ट्वा तौ महाभागौ वनस्थम् राम लक्ष्मणौ ।<BR>
मेनाते राक्षसम् पक्षिम् ब्रुवाणौ को भवान् इति ॥३-१४-२॥<BR><BR>
 
स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव ।<BR>
उवाच वत्स माम् विद्धि वयस्यम् पितुर् आत्मनः ॥३-१४-३॥<BR><BR>
 
स तम् पितृ सखम् मत्वा पूजयामास राघवः ।<BR>
स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च ॥३-१४-४॥<BR><BR>
 
रामस्य वचनम् श्रुत्वा कुलम् आत्मानम् एव च ।<BR>
आचचक्षे द्विजः तस्मै सर्वभूत समुद्भवम् ॥३-१४-५॥<BR><BR>
 
पूर्वकाले महाबाहो ये प्रजापतयो अभवन् ।<BR>
तान् मे निगदतः सर्वान् आदितः शृणु राघव ॥३-१४-६॥<BR><BR>
 
कर्दमः प्रथमः तेषाम् विकृतः तद् अनन्तरम् ।<BR>
शेषः च संश्रयः चैव बहु पुत्रः च वीर्यवान् ॥३-१४-७॥<BR>
 
स्थाणुर् मरीचिर् अत्रिः च क्रतुः चैव महाबलः ।<BR>
पुलस्त्यः च अंगिराः चैव प्रचेताः पुलहः तथा ॥३-१४-८॥<BR>
 
दक्षो विवस्वान् अपरो अरिष्टनेमिः च राघव ।<BR>
कश्यपः च महातेजाः तेषाम् आसीत् च पश्चिमः ॥३-१४-९॥<BR><BR>
 
प्रजापतेः तु दक्षस्य बभूवुर् इति विश्रुतम् ।<BR>
षष्टिर् दुहितरो राम यशस्विन्यो महायशः ॥३-१४-१०॥<BR><BR>
 
कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः ।<BR>
अदितिम् च दितिम् चैव दनूम् अपि च कालकाम् ॥३-१४-११॥<BR>
 
ताम्राम् क्रोध वशाम् चैव मनुम् च अप्य् अनलाम् अपि ।<BR><BR>
ताः तु कन्याः ततः प्रीतः कश्यपः पुनर् अब्रवीत् ॥३-१४-१२॥<BR>
 
पुत्रामः त्रैलोक्य भर्तॄन् वै जनयिष्यथ मत् समान् ।<BR><BR>
अदितिः तन् मना राम दितिः च दनुर् एव च ॥३-१४-१३॥<BR>
 
कालका च महाबाहो शेषाः तु अमनसो अभवन् ।<BR><BR>
अदित्याम् जज्ञिरे देवाः त्रयः त्रिंशत् अरिंदम ॥३-१४-१४॥<BR>
 
आदित्या वसवो रुद्रा अश्विनौ च परंतप ।<BR><BR>
दितिः तु अजनयत् पुत्रान् दैत्याम् तात यशस्विनः ॥३-१४-१५॥<BR>
 
तेषाम् इयम् वसुमती पुरा आसीत् स वन अर्णवा ।<BR><BR>
दनुः तु अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम ॥३-१४-१६॥<BR>
 
नरकम् कालकम् चैव कालका अपि व्यजायत ।<BR><BR>
क्रौन्चीम् भासीम् तथा श्येनीम् धृतराष्ट्रीम् तथा शुकीम् ॥३-१४-१७॥<BR>
 
ताम्रा तु सुषुवे कन्याः पंच एता लोकविश्रुताः ।<BR><BR>
उलूकान् जनयत् क्रौन्ची भासी भासान् व्यजायत ॥३-१४-१८॥<BR>
 
श्येनी श्येनाम् च गृध्राम च व्यजायत सुतेजसः ।<BR>
धृतराष्ट्री तु हंसाम् च कलहंसाम् च सर्वशः ॥३-१४-१९॥<BR><BR>
 
चक्रवाकाम् च भद्रम् ते विजज्ञे सा अपि भामिनी ।<BR>
शुकी नताम् विजज्ञे तु नताया विनता सुता ॥३-१४-२०॥<BR><BR>
 
दश क्रोधवशा राम विजज्ञे अपि आत्मसंभवाः ।<BR>
मृगीम् च मृगमंदाम् च हरीम् भद्रमदाम् अपि ॥३-१४-२१॥<BR>
 
मातंगीम् अथ शार्दूलीम् श्वेताम् च सुरभीम् तथा ।<BR>
सर्व लक्षण संपन्नाम् सुरसाम् कद्रुकाम् अपि ॥३-१४-२२॥<BR><BR>
 
अपत्यम् तु मृगाः सर्वे मृग्या नरवरोत्तम ।<BR>
ऋक्षाः च मृगमंदायाः सृमराः चमराः तथा ॥३-१४-२३॥<BR><BR>
 
ततः तु इरावतीम् नाम जज्ञे भद्रमदा सुताम् ।<BR>
तस्याः तु ऐरावतः पुत्रो लोकनाथो महागजः ॥३-१४-२४॥<BR><BR>
 
हर्याः च हरयो अपत्यम् वानराः च तपस्विनः ।<BR>
गोलांगूलाः च शार्दूली व्याघ्राम् च अजनयत् सुतान् ॥३-१४-२५॥<BR><BR>
 
मातंग्याः तु अथ मातन्गाअपत्यम् मनुज ऋषभ ।<BR>
दिशागजम् तु श्वेत काकुत्स्थ श्वेता व्यजनयत् सुतम् ॥३-१४-२६॥<BR><BR>
 
ततो दुहितरौ राम सुरभिर् द्वे वि अजायत ।<BR>
रोहिणीम् नाम भद्रम् ते गन्धर्वीम् च यशस्विनीम् ॥३-१४-२७॥<BR><BR>
 
रोहिणि अजनयद् गावो गन्धर्वी वाजिनः सुतान् ।<BR>
सुरसा अजनयन् नागान् राम कद्रूः च पन्नगान् ॥३-१४-२८॥<BR><BR>
 
मनुर् मनुष्यान् जनयत् कश्यपस्य महात्मनः ।<BR>
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च मनुजर्षभ ॥३-१४-२९॥<BR><BR>
 
मुखतो ब्राह्मणा जाता उरसः क्षत्रियाः तथा ।<BR>
ऊरुभ्याम् जज्ञिरे वैश्याः पद्भ्याम् शूद्रा इति श्रुतिः ॥३-१४-३०॥<BR><BR>
 
सर्वान् पुण्य फलान् वृक्षान् अनला अपि व्यजायत ।<BR>
विनता च शुकी पौत्री कद्रूः च सुरसा स्वसा ॥३-१४-३१॥<BR><BR>
 
कद्रूर् नाग सहस्रम् तु विजज्ञे धरणीधरन् ।<BR>
द्वौ पुत्रौ विनतायाः तु गरुडो अरुण एव च ॥३-१४-३२॥<BR><BR>
 
तस्मात् जातो अहम् अरुणात् संपातिः च मम अग्रजः ।<BR>
जटायुर् इति माम् विद्धि श्येनी पुत्रम् अरिंदम ॥३-१४-३३॥<BR><BR>
 
सो अहम् वास सहायः ते भविष्यामि यदि इच्छसि ।<BR>
इदम् दुर्गम् हि कान्तारम् मृग राक्षस सेवितम् सीताम् च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥३-१४-३४॥<BR><BR>
 
जटायुषम् तु प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतो अभवत् ।<BR>
पितुर् हि शुश्राव सखित्वम् आत्मवान् जटायुषा संकथितम् पुनः पुनः ॥३-१४-३५॥<BR><BR>
 
स तत्र सीताम् परिदाय मैथिलीम् सह एव तेन अतिबलेन पक्षिणा ।<BR>
जगाम ताम् पंचवटीम् सलक्ष्मणो रिपून् दिधक्षन् शलभान् इव अनलः ॥३-१४-३६॥<BR><BR>
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुर्दशः सर्गः ॥३-१४॥'''<BR><BR>