"रामायणम्/युद्धकाण्डम्/सर्गः ८" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १५:
<div class="verse">
<pre>
ततो नील अम्बुद निभः प्रहस्तो नाम राक्षसः ।
अब्रवीत् प्राञ्जलिर् वाक्यम् शूरः सेना पतिस्तदा ॥६-८-१॥
 
देव दानव गन्धर्वाः पिशाचपतगौरगाः ।
न त्वाम् धर्षयितुम् शक्ताः किम् पुनर् वानरा रणे ॥६-८-२॥
 
ततो नीलाम्बुदप्रख्यः प्रहस्तो नाम राक्षसः।
सर्वे प्रमत्ता विश्वस्ता वन्चिताः स्म हनूमता ।
अब्रवीत् प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा॥ १॥
न हि मे जीवतो गच्चेज् जीवन् स वन गोचरः ॥६-८-३॥
 
देवदानवगन्धर्वाः पिशाचपतगोरगाः।
सर्वाम् सागर पर्यन्ताम् सशैल वन काननाम् ।
सर्वे धर्षयितुं शक्याः किं पुनर्मानवौ रणे॥ २॥
करोमि अवानराम् भूमिम् आज्ञापयतु माम् भवान् ॥६-८-४॥
 
सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता।
रक्षाम् चैव विधास्यामि वानराद् रजनी चर ।
नहि मे जीवतो गच्छेज्जीवन् स वनगोचरः॥ ३॥
न आगमिष्यति ते दुह्खम् किम्चिद् आत्म अपराधजम् ॥६-८-५॥
 
सर्वां सागरपर्यन्तां सशैलवनकाननाम्।
अब्रवीत्तम् सुसम्क्रुद्धो दुर्मुखो नाम राक्षसः ।
करोम्यवानरां भूमिमाज्ञापयतु मां भवान्॥ ४॥
इदम् न क्षमणीयम् हि सर्वेषाम् नः प्रधर्षणम् ॥६-८-६॥
 
रक्षां चैव विधास्यामि वानराद् रजनीचर।
अयम् परिभवो भूयः पुरस्य अन्तः पुरस्य च ।
नागमिष्यति ते दुःखं किंचिदात्मापराधजम्॥ ५॥
श्रीमतो राक्षस इन्द्रस्य वानर इन्द्र प्रधर्षणम् ॥६-८-७॥
 
अब्रवीत् तु सुसंक्रुद्धो दुर्मुखो नाम राक्षसः।
अस्मिन् मुहूर्ते हत्वा एको निवर्तिष्यामि वानरान् ।
इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम्॥ ६॥
प्रविष्टान् सागरम् भीमम् अम्बरम् वा रसा तलम् ॥६-८-८॥
 
अयं परिभवो भूयः पुरस्यान्तःपुरस्य च।
ततो अब्रवीत् सुसम्क्रुद्धो वज्र दम्ष्ट्रो महाबलः ।
श्रीमतो राक्षसेन्द्रस्य वानरेण प्रधर्षणम्॥ ७॥
प्रगृह्य परिघम् घोरम् माम्स शोणित रूपितम् ॥६-८-९॥
 
अस्मिन् मुहूर्ते गत्वैको निवर्तिष्यामि वानरान्।
किम् नो हनुमता कार्यम् कृपणेन तपस्विना ।
प्रविष्टान् सागरं भीममम्बरं वा रसातलम्॥ ८॥
रामे तिष्ठति दुर्धर्षे सुग्रीवे सह लक्ष्मणे ॥६-८-१०॥
 
ततोऽब्रवीत् सुसंक्रुद्धो वज्रदंष्ट्रो महाबलः।
अद्य रामम् ससुग्रीवम् परिघेण सलक्ष्मणम् ।
प्रगृह्य परिघं घोरं मांसशोणितरूषितम्॥ ९॥
आगमिष्यामि हत्वा एको विक्षोभ्य हरि वाहिनीम् ॥६-८-११॥
 
किं नो हनूमता कार्यं कृपणेन तपस्विना।
इदम् ममापरम् वाक्यम् शृणु राजन्यदीच्चसि ।
रामे तिष्ठति दुर्धर्षे सुग्रीवेऽपि सलक्ष्मणे॥ १०॥
उपायकुशलो ह्येव जयेच्चत्रुनतन्द्रितः ॥६-८-१२॥
 
अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम्।
कामरूपधराः शूराः सुभीमा भीमदर्शनाः ।
आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम्॥ ११॥
राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः ॥६-८-१३॥
 
इदं ममापरं वाक्यं शृणु राजन् यदिच्छसि।
काकुत्थ्समुपसम्गम्य बिभ्रतो मानुषम् वपुः ।
उपायकुशलो ह्येव जयेच्छत्रूनतन्द्रितः॥ १२॥
सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥६-८-१४॥
 
कामरूपधराः शूराः सुभीमा भीमदर्शनाः।
प्रेषिता भरतेनैव भ्रात्रा तव यवीयसा ।
राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः॥ १३॥
स हि सेनाम् समुत्थाप्य क्षिप्रमेवोपयास्यति ॥६-८-१५॥
 
काकुत्स्थमुपसंगम्य बिभ्रतो मानुषं वपुः।
ततो वयमितस्तुर्णम् शूलशक्तिगदाधराः ।
सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम्॥ १४॥
चापबाणासिहस्तश्च त्वरितास्तत्र यामहे ॥६-८-१६॥
 
प्रेषिता भरतेनैव भ्रात्रा तव यवीयसा।
आकाशे गणशः स्थित्वा हत्वा ताम् हरिवाहिनीम् ।
स हि सेनां समुत्थाप्य क्षिप्रमेवोपयास्यति॥ १५॥
अश्मशस्त्रमहावृष्ट्वा प्रापयाम् यमक्षयम् ॥६-८-१७॥
 
ततो वयमितस्तूर्णं शूलशक्तिगदाधराः।
एवम् चेदुपसर्पेतामनयम् रामलक्ष्मणौ ।
चापबाणासिहस्ताश्च त्वरितास्तत्र यामहे॥ १६॥
अवश्यमपनीतेन जहतामेव जीवितम् ॥६-८-१८॥
 
आकाशे गणशः स्थित्वा हत्वा तां हरिवाहिनीम्।
कौम्भकर्णिस् ततो वीरो निकुम्भो नाम वीर्यवान् ।
अश्मशस्त्रमहावृष्ट्या प्रापयाम यमक्षयम्॥ १७॥
अब्रवीत् परम कुर्द्धो रावणम् लोक रावणम् ॥६-८-१९॥
 
एवं चेदुपसर्पेतामनयं रामलक्ष्मणौ।
सर्वे भवन्तस् तिष्ठन्तु महाराजेन सम्गताः ।
अवश्यमपनीतेन जहतामेव जीवितम्॥ १८॥
अहम् एको हनिष्यामि राघवम् सह लक्ष्मणम् ॥६-८-२०॥
 
कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान्।
सुग्रीवम् सहनूमन्तम् सर्वाम्श्चैवात्र वानरान् ।
अब्रवीत् परमक्रुद्धो रावणं लोकरावणम्॥ १९॥
ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ॥६-८-२१॥
 
सर्वे भवन्तस्तिष्ठन्तु महाराजेन संगताः।
क्रुद्धः परिलिहन् वक्त्रम् जिह्वया वाक्यम् अब्रवीत् ।
अहमेको हनिष्यामि राघवं सहलक्ष्मणम्॥ २०॥
स्वैरम् कुर्वन्तु कार्याणि भवन्तो विगत ज्वराः ॥६-८-२२॥
 
सुग्रीवं सहनूमन्तं सर्वांश्चैवात्र वानरान्।
ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः॥ २१॥
 
क्रुद्धः परिलिहन् सृक्कां जिह्वया वाक्यमब्रवीत्।
स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः॥ २२॥
 
एकोऽहं भक्षयिष्यामि तां सर्वां हरिवाहिनीम्।
स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु वारुणीम्॥ २३॥
 
अहमेको वधिष्यामि सुग्रीवं सहलक्ष्मणम्।
साङ्गदं च हनूमन्तं सर्वांश्चैवात्र वानरान्॥ २४॥
 
एको अहम् भक्षयिष्यामि तान् सर्वान् हरि यूथपान् ।
स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु वारुणीम् ॥६-८-२३॥
 
अहम् एको हनिष्यामि सुग्रीवम् सह लक्ष्मणम् ।
स अन्गदम् च हनूमन्तम् रामम् च रण कुन्जरम् ॥६-८-२४॥
</pre>
</div>
 
'''इतिइत्यार्षे वाल्मीकिश्रीमद्रामायणे रामायणेवाल्मीकीये आदि काव्येआदिकाव्ये युद्धकाण्डे अष्टमः सर्गः ॥६-८॥'''
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
 
[[वर्गः:रामायणम्/युद्धकाण्डम्]]
 
==स्रोतः==
"https://sa.wikisource.org/wiki/रामायणम्/युद्धकाण्डम्/सर्गः_८" इत्यस्माद् प्रतिप्राप्तम्